समाचारं

दक्षिणकोरियादेशस्य अधिकारिणः भविष्यवाणीं कुर्वन्ति यत् २०५२ तमे वर्षे देशे एकव्यक्तिगृहेषु अनुपातः ४०% अधिकः भवितुम् अर्हति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सांख्यिकी कोरिया इत्यनेन १२ दिनाङ्के उक्तं यत् युवानां मध्ये विलम्बेन विवाहः, जनसंख्यायाः वृद्धत्वस्य त्वरितता इत्यादीनां कारकानाम् कारणात् २०५२ तमे वर्षे एकव्यक्तिगृहेषु कुलगृहसङ्ख्यायाः ४०% अधिकं भागः भविष्यति इति अनुमानं भवति दक्षिण कोरिया।
योन्हाप् न्यूज एजेन्सी इत्यस्य अनुसारं सांख्यिकीकोरियायाः अनुमानानुसारं दक्षिणकोरियादेशस्य कुलगृहसङ्ख्या २०४१ तमे वर्षे प्रायः २४.३७ मिलियनगृहेषु शिखरं प्राप्स्यति, तदनन्तरं क्रमेण न्यूनीभवति, २०५२ तमे वर्षे अनुमानतः २३.२८ मिलियनगृहेषु भविष्यति २०५२ तमे वर्षे दक्षिणकोरियादेशे प्रायः ९.६२ मिलियनं एकव्यक्तिगृहाणि भविष्यन्ति, यत् २०२२ तमे वर्षे ३४.१% गृहेषु ४१.३% भवति ।
योन्हाप् न्यूज एजेन्सी इत्यनेन उक्तं यत् आर्थिकमन्दी, उच्चानि आवासमूल्यानि, विवाहविषये परिवर्तनशीलदृष्टिकोणाः इत्यादीनां कारकानाम् कारणात् दक्षिणकोरियादेशे अधिकाधिकाः युवानः विवाहं वा सन्तानं वा प्राप्तुं विलम्बं कुर्वन्ति वा त्यजन्ति वा, यस्य परिणामेण एकलव्यक्तिसङ्ख्या वर्धते गृहेषु । सामान्यतया जनाः दीर्घकालं जीवन्ति, अतः वृद्धत्वस्य त्वरितगत्या एकव्यक्तिगृहेषु अपि वृद्धिः अभवत् ।
आँकडा दर्शयति यत् २०२२ तमे वर्षे एकव्यक्तिगृहेषु सर्वाधिकं भागं २० वर्षीयाः युवानः भविष्यन्ति, यत्र १८.७% भागः भविष्यति, तदनन्तरं ३०, ६० वर्षीयाः युवानः भविष्यन्ति २०५२ तमे वर्षे ८० वर्षाणि अपि च ततः अधिकवयसः एकव्यक्तिगृहेषु अनुपातः २३.८% यावत् भविष्यति इति अपेक्षा अस्ति, येन बृहत्तमः समूहः भविष्यति । तदतिरिक्तं "dink" गृहेषु अनुपातः २०२२ तमे वर्षे १७.३% तः २०५२ तमे वर्षे २२.८% यावत् वर्धते ।
सांख्यिकीकोरियाद्वारा २०२३ तमस्य वर्षस्य डिसेम्बरमासे जनसंख्यादृष्टिकोणस्य विषये प्रकाशितेन प्रतिवेदनेन ज्ञायते यत् दक्षिणकोरियादेशस्य जनसंख्या २०२० तमे वर्षे प्रायः ५१.८४ मिलियनं यावत् शिखरं प्राप्स्यति तदनन्तरं प्रतिवर्षं मृतानां संख्या जन्मसङ्ख्यायाः अपेक्षया अधिका भविष्यति , दक्षिणकोरियादेशस्य कुलजनसंख्या ५० वर्षाणाम् अनन्तरं न्यूनीभवति ।
यथा यथा जनसंख्यावृद्धिः त्वरिता भवति तथा तथा गृहप्रमुखानाम् आयुः निरन्तरं वर्धते । गृहप्रमुखानाम् मध्यमवयोः २०२२ तमे वर्षे ५३.२ वर्षाणि यावत् २०५२ तमे वर्षे ६५.४ वर्षाणि यावत् वर्धते । ६५ वर्षाधिकानां गृहप्रमुखैः सह "वृद्धगृहाणि" २०२२ तमे वर्षे ५.२२५ मिलियनगृहेभ्यः २०५२ तमे वर्षे ११.७८८ मिलियनगृहेभ्यः वर्धन्ते
स्रोतः - सिन्हुआ न्यूज एजेन्सी
अस्वीकरणम्: huasheng online लेखस्य कथनानां मतानाम् च विषये तटस्थः एव तिष्ठति, तथा च निहितसामग्रीणां सटीकता, विश्वसनीयता वा पूर्णतायाः विषये किमपि स्पष्टं वा अप्रत्यक्षं वा गारण्टीं न ददाति। लेखः केवलं लेखकस्य व्यक्तिगतं मतं भवति, तस्य उपयोगः निवेशस्य आधाररूपेण न कर्तव्यः । पाठकाः सर्वान् सम्बद्धान् निवेशजोखिमान् पूर्णतया अवगन्तुं पूर्णं उत्तरदायित्वं च वहन्तु। केचन लेखाः ऑनलाइनलेखकैः प्रस्तूयन्ते प्रकाशिताः च भवन्ति, प्रतिलिपिधर्मः च प्रस्तूयमानस्य लेखकस्य भवति । लेखानाम् चित्राणां च प्रामाणिकतायां प्रतिलिपिधर्मस्य च उत्तरदायित्वं लेखकस्य भवति । एकदा प्रतिलिपिधर्मविवादः उत्पद्यते, अधिकारधारकः आक्षेपं च उत्थापयति चेत्, huasheng online प्रासंगिककानूनविनियमानाम् अनुसारं तत्सम्बद्धां सामग्रीं विलोपयिष्यति। उल्लङ्घनस्य उत्तरदायित्वं योगदाता स्वयमेव वहति यदि तस्य परिणामेण huasheng online हानिः भवति तर्हि योगदाता क्षतिपूर्तिदायित्वं वहति। यदि भवतः अस्मिन् लेखे किमपि आक्षेपः अस्ति तर्हि कृपया अस्मान् 38160107# (# changed to @) qq.com इत्यत्र सम्पर्कं कुर्वन्तु।
प्रतिवेदन/प्रतिक्रिया