समाचारं

आपूर्तिः दुर्लभा अस्ति इति कारणतः गाजा-नगरस्य निवासी प्लास्टिक-अपशिष्टात् इन्धनं निर्मान्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गाजापट्टे जनाः अन्नस्य, वस्त्रस्य, आपूर्तिस्य च अभावेन पीडिताः सन्ति, ईंधनस्य अभावः विशेषतया प्रमुखा समस्या अस्ति ।केचन प्यालेस्टिनीजनाः भग्नावशेषेभ्यः प्लास्टिकं संग्रह्य परिष्कृत्य अत्यन्तं आवश्यकं इन्धनं प्राप्तुं प्रवृत्ताः सन्ति ।

महमूद मुस्लिहः ३५ वर्षीयः अस्ति, सः पूर्वं सीमेण्ट्-संस्थानेषु, निर्माणसामग्री-उद्योगेषु च कार्यं कृतवान् । प्यालेस्टिनी-इजरायल-सङ्घर्षस्य नूतनस्य दौरस्य प्रकोपेण मुस्लिहस्य मूलकार्यं निवासस्थानं च त्यक्तवान् । किञ्चित्कालं यावत् उत्थानस्य अनन्तरं मुस्लिः उत्तरे गाजापट्टे स्थिते बेत् लहिया-क्षेत्रे आगतः । स्वपरिवारस्य पोषणार्थं मुस्लिहः तस्य सहकर्मचारिणः च प्लास्टिकस्य उत्पादनानि भग्नावशेषेभ्यः मलिनमण्डेभ्यः च निष्कास्य इन्धनरूपेण परिष्कृत्य विक्रयन्ति । वस्तुतः मुस्लिहस्य परिष्करणप्रक्रिया संकटैः परिपूर्णा आसीत्, यथा इजरायलस्य बमविस्फोटः यः कदापि आगन्तुं शक्नोति स्म, दलस्य व्यावसायिकसुरक्षासाधनानाम् अभावः, तस्य परितः क्षीणभवनानि च

विस्थापितः महमूद मुस्लिहः - एतत् द्रव्यं कटनीयं यथा (इन्धनस्य परिष्कारः) सुलभः स्यात्, विद्युत्-अभावस्य कारणात् अस्माभिः सर्वं हस्तचलितरूपेण कर्तव्यम् अस्ति। वयं वीथिभ्यः, पतितभवनानां च भग्नावशेषेभ्यः एतानि वस्तूनि सङ्गृह्य तेषां निष्कासनपद्धत्या क्रमेण स्थापयामः । सम्प्रति वयं यस्मिन् भग्नावशेषे निवसेम तस्य दृष्ट्या वयं सीमाक्षेत्रे स्मः, यस्य अर्थः अस्ति यत् भिन्न-भिन्न-मोर्चेषु संकटाः सन्ति । एकः बमप्रहारः, अन्यः दाहः, तृतीयः च रोगः एते संकटाः अवश्यमेव सन्ति।

मुस्लिहस्य दलस्य एकस्य सदस्यस्य मते सः प्रतिदिनं ६ वादने प्लास्टिकस्य उत्पादनानि उद्धर्तुं आरभते, १९ वादने सूर्यास्तपर्यन्तं विश्रामं न करोति।दलेन संगृहीतस्य प्लास्टिकस्य अपशिष्टस्य उपयोगेन प्रतिदिनं प्रायः ५० तः ६० लीटरपर्यन्तं ईंधनस्य परिष्कारः कर्तुं शक्यते । इन्धनक्रयणार्थम् आगतः चालकः गोमा इत्ययं इन्धनक्रयणार्थम् अत्र यात्रा दीर्घा भयङ्कर च इति अवदत् ।

चालकः गोमा - सर्वं नष्टम् अस्ति, गैस-स्थानकं च सर्वं गतं अस्ति तथा च अत्र आगत्य एकलीटरं ईंधनं प्राप्तुं बहुकालं व्यतीतवान् यद्यपि अन्ये स्थानानि ईंधनं स्थापयितुं शक्नुवन्ति स्थानानि सस्तेन विक्रयन्ति। अस्माभिः कार्यं कर्तव्यं, अस्माकं बालकानां पोषणं कर्तव्यं, यथार्थतया च आशास्ति यत् अयं विग्रहः शीघ्रमेव समाप्तः भविष्यति।

(cctv news client) ९.

प्रतिवेदन/प्रतिक्रिया