समाचारं

"सूक्ष्मविशेषता·वर्तमानकार्याणि सैन्यकार्याणि च" दक्षिणकोरियादेशस्य राष्ट्रपतिकार्यालयेन परियोजनानिधिनां मिथ्याप्रतिवेदने सम्बद्धानां "कीटानां" उद्घाटनं कृतम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[sinhua news agency micro-feature] दक्षिणकोरियायाः न्यायिकस्रोताः १३ दिनाङ्के अवदन् यत् दक्षिणकोरियाराष्ट्रपतिभवनस्य सुरक्षाविभागस्य एकः वरिष्ठः अधिकारी गृहीतः, तस्य स्थानान्तरणस्य समये व्यक्तिगतलाभार्थं बुलेटप्रूफकाचपरियोजनाशुल्कस्य कृते मिथ्याप्रतिवेदनानां उपयोगं कृत्वा शङ्कितः अस्ति राष्ट्रपतिभवनं कृत्वा राष्ट्रियकोषाय १.५ अर्ब-वॉन्-अधिकं हानिः अभवत् ।
न्यायविभागस्य स्रोतांसि उद्धृत्य योन्हाप् न्यूज एजेन्सी इत्यनेन ज्ञापितं यत् १२ दिनाङ्के सियोल-मध्यजिल्ला-अभियोजककार्यालयेन राष्ट्रपतिकार्यालयस्य सुरक्षाकार्यालयस्य अधिकारी जङ्गः, अनुबन्धे हस्ताक्षरं कृत्वा निर्माणकम्पन्योः मध्यस्थं किम च गृहीतम् .
अभियोजकाः निर्धारितवन्तः यत् झेङ्गः परियोजनायाः पर्यवेक्षकरूपेण किमस्य नियुक्तिं कृत्वा बुलेटप्रूफ् काचस्थापनपरियोजनां किम इत्यस्मै समर्पितवान् । पूर्वराष्ट्रपतिभ्यः कार्यालयात् निवृत्त्यर्थं गृहनिर्माणस्य परियोजनासु पूर्वं तौ परस्परं परिचितौ आस्ताम् ।
२०२२ तमस्य वर्षस्य मेमासे दक्षिणकोरियादेशस्य राष्ट्रपतिपदं स्वीकृत्य यूं सेओक्-युए इत्यनेन जनानां सह उत्तमं संवादं कर्तुं प्रचारप्रतिज्ञां पूर्णं कर्तुं सः राष्ट्रपतिभवनं नीलगृहात् योङ्गसान्-मण्डले राष्ट्रियरक्षामन्त्रालयस्य भवनं प्रति स्थानान्तरितवान् , सियोलदेशे राष्ट्रपतिभवने तथाकथितस्य "योङ्गशानराष्ट्रपतिभवनस्य युगस्य" उद्घाटनं कृतम् ।
गतवर्षस्य अक्टोबर् मासे दक्षिणकोरियानिरीक्षणसेवा अभियोजकान् नूतनराष्ट्रपतिभवनस्य बुलेटप्रूफकाचस्थापनपरियोजनायाः निर्माणकम्पनीं कथिततया अतिशयोक्तिं कृत्वा व्ययस्य अन्वेषणं कर्तुं आह। लेखापरीक्षाविभागेन उक्तं यत् परियोजनायाः कृते २.०४ अरब वोन व्ययः अभवत्, परन्तु वास्तविकव्ययः केवलं ४७ कोटि वोन एव आसीत् ।
अभियोजकाः झेङ्ग् इत्यस्य उपरि २८ कोटि वोन-रूप्यकाणां धोखाधड़ीं कृतवान् इति आरोपं कृतवन्तः, किमः च कुलम् ८६ मिलियन-वॉन्-रूप्यकाणां कृते तस्य कृते घूसस्य भुक्तिं कृतवान् वा प्रतिज्ञां कृतवान् वा निर्माणकम्पनीं चयनस्य प्रक्रियायां किमः परियोजनायाः व्ययस्य चतुर्गुणं अतिशयोक्तिं कृत्वा १.५७ अब्ज वोन-रूप्यकाणां जेबं कृतवान्
२०२२ तमस्य वर्षस्य अक्टोबर्-मासे नागरिकसमाजस्य "भागीदारीगठबन्धनेन" कोरिया-निरीक्षण-पर्यवेक्षण-प्राधिकरणेन राष्ट्रपतिभवनस्य स्थानान्तरणस्य बहुविधसंशयानां अन्वेषणार्थं अनुरोधः कृतः तस्मिन् एव वर्षे डिसेम्बरमासे लेखापरीक्षानिरीक्षणमण्डलेन संदिग्धविन्दुद्वयस्य अन्वेषणं आरभ्यत इति निर्णयः कृतः । प्रथमं तु स्थानान्तरणनिर्णयप्रक्रियायां भ्रष्टाचारः, सत्तायाः दुरुपयोगः इत्यादीनि अवैधकार्याणि अभवन् वा, द्वितीयं च यत् निर्माणसन्धिस्य हस्ताक्षरकाले प्रासंगिकसन्धिकायदानानां उल्लङ्घनं जातम् वा इति दक्षिणकोरियादेशस्य "जोङ्गङ्ग दैनिक" इति प्रतिवेदनानुसारं "संयुक्तभागीदारी" अनुरोधस्य मूलकारणं अस्ति यत् "प्रथममहिला" किम जियान्क्सी इत्यस्याः निर्माणकम्पनीचयनप्रक्रियायां भागग्रहणस्य शङ्का वर्तते, तस्य पृष्ठतः व्यक्तिगतव्यापारहिताः सन्ति
दक्षिणकोरियादेशस्य जनमतमतदानसंस्थायाः "गैलप कोरिया" इत्यनेन १३ तमे दिनाङ्के प्रकाशितेन नवीनतमेन सर्वेक्षणपरिणामेषु ज्ञातं यत् यिन ज़ियुए इत्यस्य नीतीनां अनुकूलं रेटिंग् २०% यावत् न्यूनीकृतम्, यत् कार्यभारं स्वीकृत्य तस्य नकारात्मकं रेटिंग् ७०% यावत् वर्धितम्, नूतनम् उच्चैः। (अन्तम्) (हु रुओयु) २.
प्रतिवेदन/प्रतिक्रिया