समाचारं

ब्राजीलदेशस्य साओ पाउलोराज्ये वन्यजलाग्निना धूमः निवासिनः जीवनं प्रभावितं करोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना ब्राजीलदेशस्य साओ पाउलोराज्ये अनेकेषु नगरेषु अग्निप्रकोपः अभवत्, यस्य स्थानीयनिवासिनां जीवने गम्भीरः प्रभावः अभवत् । 11 सितम्बर, 2019।मुख्यालयस्य संवाददातावयं साओ पाउलो राज्यस्य साओ पाउलो-नगरस्य उपग्रहनगरं ओजास्कु-नगरं गतवन्तः कृपया घटनास्थलात् संवाददातृभिः पुनः प्रेषितानि प्रतिवेदनानि पठन्तु ।

मुख्यालयस्य संवाददाता शान् जिमिंग् : मम पृष्ठतः साओ पाउलो राज्ये तुल्यकालिकरूपेण विशालः अग्निशामकः अस्ति । परन्तु अस्य अग्निस्य विशालक्षेत्रस्य कारणात् हेलिकॉप्टरस्य भूमिका केवलं लोटे एकः बिन्दुः एव इव दृश्यते । सम्प्रति अग्निशामकद्वयं एव अग्निशामकौ कार्यं कुर्वतः एतादृशं विशालं अग्निम् अवाप्तुं बहुकालं यावत् समयः भवितुं शक्नोति।

साओ पाउलो राज्ये अग्नयः ३१८ नगराणि प्रभावितानि सन्ति सम्प्रति १२ नगरेषु अद्यापि अग्निः निष्प्रभः अस्ति । साओ पाउलो राज्यस्य कृषिविभागस्य निदेशकस्य पिआइ इत्यस्य अनुमानस्य अनुसारं अग्न्याधानेन वर्तमानं हानिः २ अरब रियल् अधिकं भवितुम् अर्हति, यत् प्रायः २.५ अरब युआन् इत्यस्य बराबरम् अस्ति

साओ पाउलो राज्यस्य अनेकानि नगराणि अग्निना धूमः आच्छादितवान्, केषुचित् क्षेत्रेषु दृश्यता अतीव न्यूना अस्ति ।

ब्राजीलस्य साओ पाउलो राज्यस्य निवासी जियोवाना नेवेस् : वयं चिकित्सालये श्वसनरोगयुक्तानां रोगिणां वृद्धिं पश्यामः अहं एकदा आपत्कालीन-कक्षे प्रवेशितः अभवम् यतोहि मम गृहे अहं च धूमः आसीत् श्वसितुम् न शक्तवान् .

(cctv news client) ९.

प्रतिवेदन/प्रतिक्रिया