समाचारं

चीनीय-उद्योगेन प्रस्तुतस्य यूरोपीय-सङ्घस्य विद्युत्-वाहन-प्रतिकार-प्रकरणस्य मूल्य-प्रतिबद्धता-समाधानं अङ्गीकृत्य यूरोपीय-आयोगस्य योजनायाः विषये वाणिज्य-मन्त्रालयस्य प्रवक्त्रेण संवाददातृणां प्रश्नानाम् उत्तरं दत्तम् |

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[चीन-उद्योगेन प्रस्तुतस्य यूरोपीय-सङ्घस्य विद्युत्-वाहन-प्रतिकार-प्रकरणस्य मूल्य-प्रतिबद्धता-समाधानं अङ्गीकारयितुं यूरोपीय-आयोगस्य योजनायाः विषये वाणिज्य-मन्त्रालयस्य प्रवक्ता

प्रश्नः- १२ सितम्बर् दिनाङ्के यूरोपीय-आयोगस्य प्रवक्त्रेण उक्तं यत् चीन-वाणिज्यसङ्घेन यन्त्र-इलेक्ट्रॉनिक्स-व्यापार-सङ्घस्य सर्वेषां विद्युत्-वाहन-निर्मातृणां च यूरोपीयसङ्घस्य विद्युत्-वाहन-प्रतिकार-प्रकरणस्य विषये प्रदत्ताः मूल्य-प्रतिबद्धता-समाधानाः आवश्यकताः न पूरयन्ति, यूरोपीय-सङ्घः च प्रासंगिकमूल्यप्रतिबद्धतानुप्रयोगं अङ्गीकुर्वितुं अभिप्रायः अस्ति। अस्मिन् विषये चीनस्य का टिप्पणी अस्ति ?

अ: चीनेन यूरोपीयपक्षस्य प्रासंगिकानि वचनानि लक्षितानि सन्ति। यूरोपीय-आयोगेन चीनीय-उद्योगस्य ईमानदारी-प्रयत्नानाम् अवहेलना कृता, गहन-सञ्चारं विना चीन-उद्योगेन प्रस्तावितं लचील-समाधान-प्रस्तावम् अङ्गीकारयितुं प्रस्तावितं चीन-देशः एतेन गहनतया निराशः अस्ति।

२० अगस्तदिनाङ्के ९ सितम्बर् दिनाङ्के च यूरोपीयआयोगेन यूरोपीयसङ्घस्य विद्युत्वाहनप्रतिकारप्रकरणस्य अन्तिमनिर्णयं द्विवारं प्रकाशितः, गलतपद्धतिं निरन्तरं कृत्वा उच्चकरदराणां निर्णयः च दत्तः चीनदेशः एतत् सहमतः वा स्वीकुर्वितुं वा न शक्नोति, परन्तु सः सर्वदा अत्यन्तं निष्कपटतां धारयति, संवादपरामर्शद्वारा घर्षणानाम् सम्यक् समाधानार्थं च परिश्रमं कृतवान्

अगस्तमासस्य २४ दिनाङ्के चीनीय-उद्योगेन अस्य प्रकरणस्य अन्वेषणप्रक्रियायाः समयसीमायाः अन्तः मूल्यप्रतिबद्धतासमाधानं प्रस्तावितं, यत्र यूरोपीयपक्षस्य माङ्गल्याः पूर्णतया विचारः कृतः, अधिकतमं लचीलतां च प्रदर्शितम् चीनीय-उद्योगेन उक्तं यत् तस्य मूल्य-प्रतिबद्धता-प्रस्तावाः पूर्णतया अनुरूपाः प्रवर्तनीयाः च सन्ति, तथा च सर्वेषां तान्त्रिक-विषयाणां समाधानं परामर्शद्वारा संयुक्तरूपेण कर्तुं शक्यते इति। एतत् अवगम्यते यत् यूरोपीयसङ्घस्य बहवः सदस्यराज्याः अपि मूल्यप्रतिबद्धतासमाधानस्य विषये अधिका रुचिं दर्शितवन्तः।

यूरोपीय-आयोगस्य विस्तृत-मूल्यांकनं विना प्रासंगिक-योजनायाः अस्वीकारः न केवलं चीनीय-उद्योगस्य निरन्तर-सहकार्यस्य विश्वासं क्षीणं करोति, अपितु यूरोपीय-सङ्घस्य सदस्य-राज्यानां अपेक्षाभिः सह अपि असङ्गतम्, अपि च तस्य सार्वजनिक-वक्तव्येन सह असङ्गतम् यत् सः अस्य प्रकरणस्य समाधानं कर्तुं आशास्ति | संवादद्वारा। यदा चीनदेशः यूरोपीयसङ्घः च 22 जून दिनाङ्के यूरोपीयसङ्घस्य विद्युत्वाहनप्रतिकारप्रकरणे परामर्शं प्रारब्धवन्तौ तदा आरभ्य उभयपक्षस्य कार्यदलैः दशाधिकपरिक्रमणानि सघनरूपेण कृताः चीनदेशेन दशसहस्राणि पृष्ठानि तथ्यानि प्रमाणानि च प्रदत्तानि यूरोपीयसङ्घः, तथा च लचीलाः समाधानाः अपि प्रस्ताविताः, महतीः प्रयासाः च कृताः ।

परन्तु एकतः यूरोपीयपक्षः संवादद्वारा विषयस्य समाधानं कर्तुं इच्छति इति दावान् अकरोत्, परन्तु अपरतः चीनीयप्रस्तावस्य शीघ्रं संक्षेपेण च अङ्गीकृत्य कदापि विशिष्टं प्रतिकारं न दत्तवान्, यत् स्वस्य निष्कपटतां दर्शयितुं सर्वथा असफलः अभवत् अर्धमार्गे परस्परं मिलने । यदि अन्ते परामर्शाः सहमतिम् न प्राप्नुवन्ति तर्हि उत्तरदायित्वं सम्पूर्णतया यूरोपीयपक्षस्य एव भवति ।

वर्तमानपरामर्शानां कुञ्जी अस्ति यत् यूरोपीयपक्षस्य समस्यायाः समाधानार्थं वास्तवमेव राजनैतिकइच्छा अस्ति वा इति। चीनदेशः यूरोपीयसङ्घं आग्रहं करोति यत् चीन-फ्रांस्-यूरोपीयसङ्घस्य नेतारः संवाद-परामर्श-द्वारा आर्थिक-व्यापार-घर्षणानां सम्यक् निबन्धनस्य विषये त्रिपक्षीय-समागमेन प्राप्तं महत्त्वपूर्णं सहमतिम् गम्भीरतापूर्वकं कार्यान्वितुं, निष्कपटतां, कार्यवाही च दर्शयतु, चीनीय-उद्योगस्य उचितचिन्तानां विषये गम्भीरतापूर्वकं विचारं कर्तुं च।

चीनदेशस्य संवादपरामर्शद्वारा मतभेदानाम् सम्यक् समाधानार्थं सर्वाधिकं निष्कपटता वर्तते, चीनीय-उद्यमानां वैध-अधिकार-हित-रक्षणाय च सर्वाधिकं दृढनिश्चयः अस्ति चीनदेशः यूरोपीयपक्षस्य अनुवर्तनप्रगतेः विषये निकटतया ध्यानं दास्यति, चीनीयकम्पनीनां वैधाधिकारस्य हितस्य च दृढतया रक्षणार्थं सर्वाणि आवश्यकानि उपायानि करिष्यति।