समाचारं

अद्य ए-शेयरस्य नूतनः अभिलेखः जातः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ए शेयर्स् कृते नूतनः अभिलेखः जन्म प्राप्नोति!

अद्य बीजिंग-स्टॉक-एक्सचेंजस्य नूतनः स्टॉक् एन झोङ्गकाओ (zhongcao spice) उद्घाटनस्य अनन्तरं वर्धमानः अभवत्, सर्वाधिकवृद्धिः ५००% इत्यस्य समीपं गतः यतः सत्रस्य कालखण्डे द्विवारं अस्थायीविरामं प्रेरितवान् यतः वृद्धिः सीमां प्राप्तवान् समापनसमये प्रतिशेयरं २५.६ युआन् इति मूल्ये २४१.३३% अधिकतया व्यापारं कुर्वन् आसीत्, दिवसान्तर्गतकारोबारस्य दरः च ९८.३६% यावत् अभवत्, जुनेङ्ग-शेयरं अतिक्रान्तवान् ।ए-शेयर-मध्ये टी+१-प्रणाल्याः कार्यान्वयनात् परं एकस्य स्टॉकस्य दैनिक-कारोबार-दरस्य अभिलेखः उच्चतमः अस्ति ।

समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.४८% न्यूनता अभवत्, येन शेन्झेन्-घटकसूचकाङ्कः ०.८८% न्यूनः अभवत्; अस्मिन् सप्ताहे शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के २.२३%, शेन्झेन्-घटकसूचकाङ्के १.८१%, चिनेक्स्ट्-सूचकाङ्के च ०.१९% न्यूनता अभवत् ।

व्यापारसत्रस्य अन्ते सेवानिवृत्तिपरिचर्यायाः अवधारणायां परिवर्तनम्. फीनिक्सशेयर्स्, युएक्सिन् हेल्थ् च दैनिकसीमां मारितवन्तौ, अओयाङ्ग् हेल्थ्, झोङ्गजी हेल्थ्, रोङ्गजी हेल्थ् च वर्धिताः ।

huaying technology एकवारं पुनः विलम्बेन व्यापारे दैनिकसीमाम् आहतवती, दिने "आकाशात् पृथिवी च" बहिः गत्वा, २४% तः अधिकस्य कारोबारस्य दरेन सह

मध्यशरदमहोत्सवस्य अवकाशस्य कारणात् शङ्घाई-स्टॉक-एक्सचेंज, शेन्झेन्-स्टॉक-एक्सचेंज, बीजिंग-स्टॉक-एक्सचेंज तथा च राष्ट्रिय-इक्विटी-एक्सचेंज एण्ड् कोटेशन्स् १६ सितम्बर् तः १७ सितम्बर् पर्यन्तं बन्दाः भविष्यन्ति

स्वर्णक्षेत्रं लाभार्थीनां शीर्षस्थाने अस्ति

स्पॉट् गोल्ड इत्यस्य नूतनं उच्चतमं स्तरं प्राप्य उत्साहितः अद्यत्वे बहवः सुवर्णस्य भण्डाराः सुदृढाः अभवन् । पेङ्गक्सिन् संसाधनं दैनिकसीमायां वर्धितम्, तदनन्तरं जिजिन् माइनिंग्, शाण्डोङ्ग गोल्ड, सीआईसीसी गोल्ड च ।

गोल्डमैन् सैच्स् इत्यनेन स्वस्य नवीनतमसंशोधनप्रतिवेदने सूचितं यत् सुवर्णस्य अभिलेखविध्वंसकवृद्धिः २०२५ तमवर्षपर्यन्तं निरन्तरं भविष्यति, तथा च २०२५ तमस्य वर्षस्य आरम्भे सुवर्णस्य मूल्यानि प्रति औंसं २७०० अमेरिकीडॉलर् इति लक्ष्यमूल्यं प्राप्नुयुः इति अपेक्षा अस्ति अपि च, सुवर्णमेव एकमात्रं वस्तु यस्मिन् स्पष्टतया वृषभः अस्ति। कारणं यत् फेडरल् रिजर्व् व्याजदरेषु कटौतीं कर्तुं प्रवृत्तः अस्ति, येन सुवर्णस्य धारणस्य अवसरव्ययः न्यूनीकरिष्यते, पुनः सुवर्णविपण्यं प्रति पूंजी आकर्षयिष्यति, अतः सुवर्णस्य मूल्यं वर्धयिष्यति यदा विगतवर्षद्वये सुवर्णस्य मूल्येषु तीव्रवृद्धिः अभवत् तदा एतादृशं पूंजीप्रतिफलनं न अभवत् तथापि व्याजदरेषु कटौतीयाः प्रत्याशायां पूंजीपरिवर्तनेन सुवर्णमूल्यानां दृढं समर्थनं प्राप्तम्

citic securities इत्यनेन उक्तं यत् २०२४ तमस्य वर्षस्य प्रथमार्धे सुवर्णस्य मूल्यं तीव्रगत्या वर्धितम्, उच्चं अस्थिरं च अभवत्, तथा च सुवर्णस्य उपभोगस्य निवेशस्य च गुणाः स्पष्टतया प्रतिबिम्बिताः आसन्: सुवर्णस्य आभूषणस्य मात्रा न्यूनीभूता, तथा च सुवर्णस्य दण्डानां मात्रा वर्धिता निवेशसुवर्णस्य उच्चानुपातयुक्ताः ब्राण्ड् (सुवर्णपट्टिकाः, सुवर्णमुद्राः इत्यादयः) परिचालनप्रदर्शनं न्यूनतया प्रभावितं भविष्यति, तथा च सशक्तविन्यासयुक्ताः ब्राण्ड्-ब्राण्ड्-शक्तिः च ये वृद्धि-पदे सन्ति, ते प्रवृत्तिविरुद्धं वृद्धिं प्राप्नुयुः भविष्ये सुवर्णस्य मूल्यानि उच्चानि एव तिष्ठन्ति इति अपेक्षा अस्ति तथा च मताधिकारधारकाः स्वस्य इन्वेण्ट्री इत्यादीनां पुनः भण्डारं करिष्यन्ति, येन सुवर्णस्य आभूषणविक्रयणस्य पुनर्प्राप्तिः भविष्यति एकः ब्राण्ड्-दृष्टिकोणः, निवेश-निधिः उच्च-अनुपातं धारयति, तथा च डिजाइन-ब्राण्ड्-शक्तिः साकारं कर्तुं शक्यते ये ब्राण्ड्-संस्थाः अद्यापि भण्डार-विस्तारस्य वृद्धेः च प्रारम्भिक-पदे सन्ति, ते एकस्मिन् समये उत्तमं प्रदर्शनं कर्तुं शक्नुवन्ति ऑनलाइनव्यापारेण विदेशव्यापारेण च आनयितम्।

नवीन ऊर्जामार्गाः सामूहिकरूपेण स्थगिताः

अद्य नूतनाः ऊर्जामार्गस्य भण्डाराः सामूहिकरूपेण स्थगिताः अभवन् । लिथियमखानानां अवधारणा पतिता, तियान्की लिथियमः, गन्फेङ्ग् लिथियमः च क्षयस्य अग्रणीः अभवन्, यत्र नारदा पावरः प्रायः ८% पतितः, ताइजिया इत्यस्य भागाः च सीमा ।

नूतन ऊर्जाविपण्ये कालमेव तीव्रवृद्धिः अभवत् अद्य विपण्यदृष्टिकोणं कथं गृह्णीयात्। सिटिक-निर्माण-निवेशस्य विद्युत्-उपकरणानाम्, नवीन-ऊर्जा-उद्योगानाम् च विश्लेषकाः मन्यन्ते यत् मौलिकदृष्ट्या नूतन-ऊर्जा-कम्पनीनां स्टॉक-मूल्यानि दीर्घचक्रस्य तलभागे सन्ति, उद्योगस्य पुनरुत्थानस्य संकेताः च प्रकटितुं आरब्धाः सन्ति वर्तमानकाले पुनर्प्राप्तेः प्रारम्भिकपदे अस्ति, तथा च बाजारस्य अपेक्षाः वर्धन्ते, उतार-चढावः पुनर्प्राप्तेः स्थायित्वस्य पुनः पुनः सत्यापनस्य आवश्यकतां अनुभवति, परन्तु एतावता मूल्यनिवेशकानां कृते तुल्यकालिकरूपेण स्पष्टा स्थितिः अस्ति, तथा च क्षेत्रे दीर्घकालीननिवेशमूल्यं वर्तते

हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-मध्ये ल'ओक्सिटेन-इत्यस्य व्यापारः स्थगितम् अस्ति

अद्य प्रातः ९ वादने हाङ्गकाङ्ग-सूचीकृत-कम्पनी l'occitane (अतः परं l'occitane इति उच्यते) इत्यनेन आधिकारिकतया भागानां व्यापारः स्थगितः । कम्पनीयाः भागाः अगस्तमासस्य ७ दिनाङ्कात् आरभ्य व्यापारात् स्थगिताः सन्ति, नवीनतमं कुलविपण्यमूल्यं च ४९.८ अब्ज हाङ्गकाङ्ग डॉलर अस्ति ।

ल'ओक्सिटेन इत्यनेन १० सितम्बर् दिनाङ्के लेनदेनव्यवस्थासूचना जारीकृता यत् कम्पनीयाः सूचीकरणस्य स्थितिः २०२४ तमस्य वर्षस्य अक्टोबर् १६ दिनाङ्के प्रातः ९ वादने निवृत्ता भविष्यति इति

चित्रस्रोतः : कम्पनीघोषणा

अस्मिन् वर्षे आरभ्य ल'ओक्सिटेन-संस्था निजीकरणप्रक्रियाम् अग्रे सारयति । २९ एप्रिल दिनाङ्के ल'ओक्सिटेन इत्यनेन घोषितं यत् ल'ओक्सिटेन समूहस्य अध्यक्षः रेइनोल्ड् गेगर इत्यनेन प्रतिशेयरं ३४ हॉगकॉग डॉलर मूल्येन अनिर्धारितं ल'ओक्सिटेन इत्यस्य भागं प्राप्तुं प्रस्तावः कृतः, यस्य लेनदेनस्य मूल्यं ६ अर्ब यूरो (प्रायः ४६.५४४ अरब आरएमबी) अस्ति ), तथा च l'occitane इत्यस्य शेयर्स् इत्यस्य योजनाः हाङ्गकाङ्ग-स्टॉक-एक्सचेंजतः विसूचीकृताः । ल'ओक्सिटेन इत्यनेन घोषणायाम् उक्तं यत् एतत् वर्तमानप्रबन्धनदलस्य कम्पनीव्यापारं निरन्तरं स्थातुं संचालितुं च अनुमतिं दातुं कृतम्, निजीकरणेन च अधिकलचीलतया निवेशं कर्तुं स्वरणनीतिं अधिकप्रभावितेण कार्यान्वितुं च शक्यते इति।

अगस्तमासस्य ६ दिनाङ्के ल'ओक्सिटेन इत्यनेन घोषितं यत् सः सर्वेभ्यः अवशिष्टेभ्यः भागधारकेभ्यः अनिवार्यतया अधिग्रहणसूचना प्रेषयिष्यति यत् ते सर्वे अवशिष्टाः भागाः अनिवार्यरूपेण अधिग्रहणं कुर्वन्तु । ल'ओक्सिटेन इत्यनेन २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य १३ दिनाङ्के प्रातः ९ वादने हाङ्गकाङ्ग-स्टॉक-एक्सचेंज-इत्यत्र आवेदनं कृतम्, यावत् शेयर्-सूचीकरणं न निष्कासितम् ।

आँकडानुसारं ल ओक्सिटेन २००५ तमे वर्षे चीनस्य विपण्यां प्रविश्य शाङ्घाई-नगरे चीनस्य प्रथमः भण्डारः स्थापितः । २०१० तमे वर्षे ल'ओक्सिटेन समूहः हाङ्गकाङ्ग-स्टॉक-एक्सचेंजस्य मुख्यमण्डले सूचीकृतः, हाङ्गकाङ्ग-देशे सूचीकृता प्रथमा फ्रांसीसी-कम्पनी अभवत् । हस्तक्रीमस्य एषः ब्राण्ड् हस्तक्रीमस्य "हर्मेस्" इति कथ्यते, उपभोक्तृषु अतीव लोकप्रियः अस्ति ।