समाचारं

दृष्टिकोणः निराशावादी अस्ति, iea: तैलस्य माङ्गल्याः वृद्धिः तीव्ररूपेण मन्दं भवति तथा च अतिआपूर्तिः अपरिहार्यः अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे स्थानीयसमये अन्तर्राष्ट्रीयऊर्जासंस्थायाः (iea) मासिकप्रतिवेदनेन दर्शितं यत् वैश्विकतैलमागधवृद्धिः "तीव्ररूपेण मन्दं भवति," येन २०३० तः पूर्वं माङ्गलिका चरमपर्यन्तं भविष्यति इति अपेक्षाः सुदृढाः अभवन्।अधुना तेलस्य मूल्यं प्रायः त्रयः वर्षेषु न्यूनतमस्तरं यावत् पतितम् अस्ति।

विशेषतः, iea इत्यनेन स्वस्य मासिकप्रतिवेदने सूचितं यत् वैश्विकतैलमागधवृद्धिः २०२४ तमे वर्षे ९०३,००० बैरल्/दिनपर्यन्तं भविष्यति, यत् गतमासे ९७०,००० बैरल्/दिनस्य पूर्वानुमानात् न्यूनम् अस्ति; /दिवसः अपरिवर्तितः एव तिष्ठति। अस्मिन् वर्षे आगामिवर्षे च कुलदैनिकसरासरी वैश्विकतैलमागधा क्रमशः १०३ मिलियन बैरल् १०३.९ मिलियन बैरल् च भविष्यति इति अपि अनुमानितम् अस्ति ।

अस्मिन् वर्षे आईईए-संस्थायाः पूर्वानुमानं बहुवारं न्यूनीकृतम्, यत् ओपेकस्य पूर्वानुमानस्तरात् बहु न्यूनम् अस्ति, परन्तु वैश्विकमाङ्गप्रवृत्तेः पूर्वानुमानं ओपेकस्य पूर्वानुमानेन सह सङ्गतं वर्तते अस्मिन् सप्ताहे ओपेकस्य मासिकप्रतिवेदने ज्ञातं यत् अस्मिन् वर्षे वैश्विकतैलमागधा प्रतिदिनं २०३ लक्षं बैरल्, आगामिवर्षे प्रतिदिनं १७४ लक्षं बैरल् च वर्धते इति अपेक्षा अस्ति।

iea मासिकप्रतिवेदने अपि दर्शितं यत् अस्मिन् वर्षे प्रथमार्धे वैश्विकतैलस्य उपभोगः प्रतिदिनं ८,००,००० बैरल् इत्येव वर्धितः, यत् २०२३ तमे वर्षे तस्मिन् एव काले वृद्धेः केवलं एकतृतीयभागः अस्ति ।अयं काले तैलस्य माङ्गल्याः पतनस्य अनन्तरं न्यूनतमः स्तरः अस्ति २०२० तमे वर्षे महामारी।

मन्दमागधा तदा आगच्छति यदा केषुचित् प्रमुखेषु अर्थव्यवस्थासु उपभोगः अपेक्षितापेक्षया न्यूनः अस्ति तथा च विद्युत्वाहनानां वर्धमानः विपण्यभागः पेट्रोलस्य उपभोगे अपि भारं जनयति। उपभोगस्य मन्दता नाफ्था, पेट्रोल इत्यादिषु औद्योगिकपदार्थेषु अधिकतया दृश्यते ।

वैश्विकमाङ्गल्याः विषये वर्धमानचिन्तानां, आगामिवर्षे विपण्यां अतिआपूर्तिः इति सम्भावनायाः च मध्यं तैलमूल्यानां हाले तीव्रविक्षेपस्य अनन्तरं आईईए-प्रतिवेदनं कृतम् अस्ति।

तैलमूल्यानां दुर्बलतायाः कारणेन ओपेक्-सङ्घः तस्य मित्रराष्ट्राणि च उत्पादनवर्धनस्य योजनासु मासद्वयेन विलम्बं कृतवन्तः, परन्तु मूल्येषु न्यूनतां विपर्ययितुं एतत् कदमः पर्याप्तः नासीत् गुरुवासरे यूरोपीयव्यापारस्य समये ब्रेण्ट् कच्चे तेलस्य मूल्यं प्रति बैरल् ७१.३ डॉलरस्य परिधितः आसीत्, अमेरिकीतैलस्य मानदण्डस्य वेस्ट् टेक्सास् इन्टरमीडिएट् इत्यस्य मूल्यं प्रति बैरल् प्रति बैरल् प्रायः ६८ डॉलररूपेण भवति स्म

ओपेक+ सम्प्रति प्रतिदिनं कुलम् प्रायः २२ लक्षं बैरल् उत्पादनं न्यूनीकर्तुं सम्झौतां कार्यान्वयति स्म, गठबन्धनेन मूलतः अक्टोबर् तः स्वैच्छिकं उत्पादनं कटौतीं शिथिलं कर्तुं निर्धारितम् आसीत्, परन्तु गतसप्ताहे उत्पादनवृद्धिं दिसम्बरमासपर्यन्तं स्थगितम्।

बाजारनिरीक्षकाः वदन्ति यत् यदि ओपेक+ उत्पादनं निरन्तरं कटयति तर्हि अधिकं विपण्यभागं हातुं शक्नोति, परन्तु यदि वैश्विक-अतिशयस्य निवारणाय दीर्घकालीन-कार्याणि न करोति तर्हि तैलस्य मूल्यं अधिकं दुर्बलं भविष्यति।

आईईए इत्यनेन दर्शितं यत् आगामिवर्षे तैलविपण्यस्य दृष्टिकोणः अपि दुर्बलः अस्ति, तथा च यदि ओपेक्+ उत्पादनवर्धनस्य योजनां परित्यजति चेदपि प्रतित्रिमासे अतिप्रदायः भविष्यति।

तदतिरिक्तं, अमेरिका, गुयाना, ब्राजील्देशेभ्यः आपूर्तिः वर्धते इति कारणेन आगामिवर्षे गैर-ओपेक+ देशानाम् तैलस्य उत्पादनं प्रतिदिनं १५ लक्षं बैरल् इत्येव वर्धयिष्यति इति अपेक्षा अस्ति, यत् तैलस्य मूल्येषु अपि नकारात्मकम् अस्ति।

iea निदेशकः बिरोल् अवदत् यत् iea अपेक्षां करोति यत् वैश्विकतैलमागधा २०३० तः पूर्वं शिखरं प्राप्स्यति, वर्तमानप्रवृत्तयः पुनः एजन्सी इत्यस्य अपेक्षां पुष्टयन्ति यत् "शिखरं शीघ्रमेव आगमिष्यति" इति।