समाचारं

अतिदीर्घकालीन अमेरिकीऋणस्य माङ्गल्यं किञ्चित् दुर्बलं भवति, अमेरिकी ३० वर्षीयं कोषबन्धननिलामं च अल्पकालीनस्य अपेक्षया महत्त्वपूर्णतया न्यूनम् अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

गुरुवासरे, सितम्बर् १२ दिनाङ्के अमेरिकीकोषविभागेन ३० वर्षीयकोषबन्धनानां २२ अरब डॉलरस्य नीलामः कृतः । अस्मिन् सप्ताहे पूर्वं ३ वर्षीयस्य १० वर्षीयस्य च उत्तमस्य अमेरिकीकोषस्य नीलामस्य अनन्तरं दीर्घकालीनस्य ३० वर्षीयस्य अमेरिकीकोषस्य नीलामस्य दुर्बलमागधा दृश्यते स्म तथा च स्पष्टतया अल्पकालीनस्य अमेरिकीऋणनिलामस्य इव उत्तमः नासीत्

अस्मिन् नीलाम्यां विजयी व्याजदरः ४.०१५% आसीत्, यत् २०२३ तमस्य वर्षस्य जुलै-मासस्य अनन्तरं न्यूनतमम् आसीत्, अन्तिमवारं अगस्तमासस्य ८ दिनाङ्के ४.३१४% आसीत् । अस्य नीलामस्य निर्गमनपूर्वव्याजदरः ४.००१% अस्ति, अन्तिमबोलीदरात् १.४ आधारबिन्दुः न्यूनः अस्ति यत् एतत् तृतीयं क्रमशः नीलामम् अस्ति यस्य पुच्छप्रसारः दुर्बलमागधां प्रतिबिम्बयति।

अस्य नीलामस्य बोली-निलाम-अनुपातः २.३८ आसीत्, पूर्वस्य २.३१ तः पुनः उत्थानः, परन्तु अद्यापि अन्तिमषट् नीलामानां २.३९ औसतात् न्यूनः

अमेरिकादेशे घरेलुमाङ्गस्य मापरूपेण हेजफण्ड्, पेन्शनफण्ड्, म्यूचुअल् फण्ड्, बीमाकम्पनयः, बङ्काः, सरकारीसंस्थाः, व्यक्तिः च समाविष्टाः प्रत्यक्षनिविदाकाराः (प्रत्यक्षनिविदाकाराः) अनुपातः १५.७% आसीत्, यः गतमासात् अपरिवर्तितः आसीत्

विदेशेषु माङ्गल्याः मापरूपेण अप्रत्यक्षनिविदाकाराः (अप्रत्यक्षनिविदाकाराः), ये सामान्यतया विदेशीयकेन्द्रीयबैङ्कानां अन्यसंस्थानां च माध्यमेन प्राथमिकविक्रेतृणां वा दलालानां माध्यमेन बोलीदाने भागं गृह्णन्ति, तेषां कृते ६८.७% प्राप्तम्, यत् गतमासे ६५.३% आसीत्, गतमासे ६५.३% इत्यस्मात् अपि अधिकम् . अस्मिन् ३० वर्षीय-अमेरिका-कोष-निलामे विदेशेषु माङ्गल्यं उत्तमं प्रदर्शनं मन्यते, परन्तु अद्यापि अल्पकालीन-अमेरिका-ऋणवत् दृष्टिगोचरं न भवति

सर्वेषां अक्रीतानाम् आपूर्तिनां "ग्राहकाः" इति नाम्ना प्राथमिकव्यापारिणः अस्मिन् दौरस्य १५.७% आवंटन-अनुपातं प्राप्तवन्तः, यत् अद्यतन-सरासरी १५.९% इत्यस्मात् किञ्चित् न्यूनम्

३० वर्षीयस्य अमेरिकीकोषस्य नीलामस्य परिणामान् बहिः आगत्य अमेरिकी-बन्धक-उत्पादनं शीघ्रमेव अन्तर्दिवसस्य उच्चतम-स्तरस्य समीपे अभवत् ।

परन्तु वित्तीयब्लॉग् zerohedge इत्यनेन एकां विचित्रं घटना अवलोकिता - यद्यपि अमेरिकी-बाण्ड्-उत्पादनं दिवसान्तर्-उच्चस्य समीपे एव वर्धितम्, तस्मिन् एव काले व्याज-दर-कटाहस्य सम्भावना वर्धिता, यत् दृष्टि-आकर्षकम् अस्ति जीरोहेड्ज् इत्यनेन सूचितं यत् वस्तुतः एतत् भवितुं असम्भाव्यम् यावत् आगामिसप्ताहस्य अमेरिकी-खुदरा-विक्रय-दत्तांशः अपेक्षितापेक्षया महत्त्वपूर्णतया न्यूनः न भवति, येन अमेरिकी-आर्थिक-मन्दी-विषये चिन्ता उत्पन्ना