समाचारं

शङ्घाई-समष्टिसूचकाङ्कः २७०० अंकानाम् उपरि कष्टेन एव आसीत्, यत्र ४००० तः अधिकाः स्टॉकाः पतिताः ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

त्रयः प्रमुखाः ए-शेयर-सूचकाङ्काः अद्य अपि स्वस्य मन्द-प्रवृत्तिं निरन्तरं कृतवन्तः, यत्र शङ्घाई-कम्पोजिट्-सूचकाङ्कः कष्टेन एव २७०० अंकं धारयति, नूतनं निम्नतमं स्तरं स्थापयति समापनसमये शङ्घाई-स्टॉक-एक्सचेंज-सूचकाङ्के ०.४८%, शेन्झेन्-घटकसूचकाङ्के ०.८८%, चिनेक्स्ट्-सूचकाङ्के च १.०७% न्यूनता अभवत् । शङ्घाई-शेन्झेन्-नगरस्य शेयर-बजारस्य कारोबारः ५२० अरब-युआन्-अधिकः अभवत्, यत् कालस्य अपेक्षया किञ्चित् अधिकम् अस्ति, तथा च स्टॉक-सङ्ख्यायां ४,००० तः अधिका न्यूनीभूता

उद्योगक्षेत्राणि न्यूनानि वर्धितानि, अधिकं पतितानि च बीमा, बहुमूल्यधातुः, अचलसम्पत्विकासः, अचलसम्पत्सेवाक्षेत्राणि च सर्वोपरि लाभं प्राप्तवन्तः, ऊर्जाधातुः, बैटरी, विद्युत्साधनं, प्रकाशविद्युत्साधनं, इलेक्ट्रॉनिकरसायनानि, चिकित्सासेवाक्षेत्राणि च शीर्ष हारिता।

[संस्थागत परिप्रेक्ष्य] २.

citic securities: नीतिस्य, प्रौद्योगिक्याः, मार्केटस्य च संयुक्तप्रयत्नेन कार-जालपरस्परक्रियायाः परिमाणं व्यावसायिकीकरणं च अपेक्षितुं शक्यते

एकेन citic securities शोधप्रतिवेदनेन सूचितं यत् अस्मिन् समये नीतिस्य, प्रौद्योगिक्याः, विपण्यस्य च संयुक्तप्रयत्नैः चालितं कार-जाल-अन्तर्क्रियायाः लाभप्रतिरूपं अधिकाधिकं स्पष्टं भवति, तथा च स्केलस्य व्यावसायिकीकरणस्य च भविष्यस्य विकासमार्गः स्पष्टः अस्ति , यत् सम्बन्धित-चार्जिंग-उपकरण-कम्पनीभ्यः संसाधन-सङ्ग्रहकर्तृभ्यः च बृहत्तरं विपण्य-स्थानं प्राप्तुं महत् लाभं आनयिष्यति । निवेशतर्कस्य दृष्ट्या : 1) भारसङ्ग्रहस्य दृष्ट्या वयं वाहन-जालपरस्परक्रियायोग्यतासु, संसाधनेषु, परिचालनेषु च महत्त्वपूर्णलाभान् युक्तान् परिचालननेतृन् चार्जं कर्तुं अनुशंसयामः, तथा च प्राकृतिकभारसमुच्चयकर्तारः अपि सन्ति 2) चार्जिंग-उपकरणस्य दृष्ट्या, the development of vehicle-network interaction इदं सम्बद्धानां चार्जिंग-उपकरणानाम् उन्नयनस्य पुनरावृत्तेः च आवश्यकतां जनयति, तथा च v2g इत्यस्य अग्रे-दृष्टि-विन्यासेन सह चार्जिंग-उपकरणनिर्मातृणां अनुशंसा करोति

सिनोलिङ्क् प्रतिभूतिः : नवीनाः "दशराष्ट्रीयविनियमाः" बीमा उद्योगस्य दीर्घकालीनस्वस्थविकासे सहायकाः भविष्यन्ति, उद्योगस्य एकाग्रता च वृद्धिः भविष्यति इति अपेक्षा अस्ति

सिनोलिङ्क् सिक्योरिटीज इत्यनेन सूचितं यत् ११ सितम्बर् दिनाङ्के राज्यपरिषद् "बीमा-उद्योगस्य पर्यवेक्षणस्य सुदृढीकरणस्य, जोखिमस्य निवारणस्य, उच्चगुणवत्ता-विकासस्य च प्रवर्धनस्य विषये अनेकाः रायाः" (नवीन "राष्ट्रीयदश-लेखाः" इति उच्यन्ते) जारीकृतवती राष्ट्रीयदशलेखाः" प्रस्तावन्ति यत् दीर्घकालीनलक्ष्यं मूलतः २०३५ तमवर्षपर्यन्तं आकारं ग्रहीतुं भवति।सशक्तं अन्तर्राष्ट्रीयप्रतिस्पर्धायुक्तं बीमाउद्योगस्य नूतनं परिदृश्यं, उच्चगुणवत्तायुक्तविकासपरिपाटेषु च, लघुमध्यमयोः कृते जोखिमचिकित्सायोजनानि अधिकं स्पष्टीकरोति -आकारस्य बीमाकम्पनयः, तथा च "उच्च-जोखिम-उच्च-तीव्रता-निरीक्षणं, न्यून-जोखिम-निम्न-तीव्रता-निरीक्षणम्" इत्यस्य आधारेण श्रेणीबद्धं वर्गीकृतं च पर्यवेक्षणं सुदृढं कुर्वन्ति, अपेक्षा अस्ति यत् सशक्त-पूञ्जी-बलयुक्तानां बृहत्-बीमा-कम्पनीनां प्रतिस्पर्धात्मक-परिदृश्यं, स्थिरं अनुरूपं च परिचालनं, तथा च उत्तमजोखिमप्रबन्धनक्षमतायां मानकेषु च अधिकं सुधारः अपेक्षितः, उद्योगस्य एकाग्रता च वृद्धिः अपेक्षिता, यत् दीर्घकालं यावत् लाभप्रदं भविष्यति।

औद्योगिकप्रतिभूतिः : एल्युमिनियम उद्योगस्य लाभः निरन्तरं वर्धते, विद्युत्विपाकीय एल्युमिनियममूल्यांकनपुनर्प्राप्तिबाजारस्य विषये आशावादी

औद्योगिकप्रतिभूतिभिः दर्शितं यत् सुवर्ण, नव, रजतस्य दशमस्य ऋतुस्य चरमऋतुषु माङ्गल्याः सुधारस्य अपेक्षाः सन्ति, आपूर्तिपक्षः स्थिरः एव तिष्ठति, एल्युमिनियमस्य मूल्येषु पुनः वृद्धिः सम्भवति, विद्युत्विपाकीय-एल्युमिनियम-लाभेषु च सुधारः भविष्यति इति अपेक्षा अस्ति तस्मिन् एव काले अपस्ट्रीम बॉक्साइट् आपूर्तिः निरन्तरं कठिना अस्ति, सुपरइम्पोज्ड् एल्युमिना इन्वेण्ट्री न्यूनस्तरस्य अस्ति, एल्युमिना स्पॉट् मूल्यानि च दृढानि सन्ति ये एल्युमिनियम उद्योगशृङ्खलां एकीकृत्य भवन्ति दीर्घकालं यावत् विद्युत्विपाकीय-एल्युमिनियम-उत्पादन-क्षमतायाः वृद्धिः सीमितं भवति, संरचनात्मक-उन्नयनेन च माङ्गल्याः निरन्तरं वृद्धिः भवति लाभांशं वर्धयितुं ।

सीआईटीआईसी निर्माण निवेशः हरितप्रमाणपत्रनिर्गमनस्य लेनदेनस्य च नियमाः जारीकृताः, येन हरितशक्तिपर्यावरणमूल्यस्य साकारीकरणे त्वरितता

citic construction investment इत्यनेन उक्तं यत् अद्यैव राष्ट्रिय ऊर्जा प्रशासनेन "नवीनीकरणीय ऊर्जा हरितशक्तिप्रमाणपत्रनिर्गमनं व्यापारनियमाश्च" जारीकृताः, यत्र स्पष्टतया हरितप्रमाणपत्रनिर्गमनस्य लेनदेनस्य च समग्रसिद्धान्ताः प्रस्ताविताः सन्ति: "एकीकृतनिर्गमनं, मुक्तव्यापारः, बाजारप्रतिस्पर्धा, सूचनापारदर्शिता, तथा पूर्णप्रक्रियाजवाबदेही।" ट्रेस"। विशेषतः, हरितप्रमाणपत्रनिर्गमनस्य दृष्ट्या, राष्ट्रीयऊर्जाप्रशासनं स्वयमेव विद्युत्जालकम्पनीभिः विद्युत्व्यापारसंस्थाभिः च प्रदत्तानां विद्युत्दत्तांशस्य आधारेण मासिकरूपेण बैचरूपेण हरितप्रमाणपत्राणि निर्गच्छति, लेनदेनविधिषु मुख्यतया त्रयः प्रकाराः सन्ति लेनदेनम् : सूचीबद्धाः लेनदेनाः, द्विपक्षीयवार्तालापाः, तथा च केन्द्रीकृतबोलीविधिः, "नियमाः" स्पष्टयन्ति यत् हरितप्रमाणपत्रं 2 वर्षाणां कृते मान्यं भवति, यस्य गणना विद्युत् उत्पादनस्य प्राकृतिकमासात् (समाविष्टम्) भवति समयः, संक्रमणकालः निर्धारितः भवति, तथा च हरितप्रमाणपत्रं 1 जनवरी, 2024 (समाहितं) पूर्वं वैधं भवति, नवीकरणीय ऊर्जाविद्युत् उत्पादनपरियोजनानां कृते, तत्सम्बद्धस्य हरितप्रमाणपत्रस्य वैधताकालः 2025 तमस्य वर्षस्य अन्ते यावत् विस्तारितः अस्ति। समग्रतया मम देशस्य हरितप्रमाणपत्रविपण्यस्य निर्माणं निरन्तरं उन्नतं भवति, हरितशक्तिः पर्यावरणीयमूल्यं त्वरितं भवति, नूतन ऊर्जाविद्युत्निर्माणपरियोजनासु लाभदबावः च सीमान्तरूपेण सुधारः भविष्यति इति अपेक्षा अस्ति।

गुओताई जुनान् : मद्यस्य सेवनस्य “अचलसंपत्तिनिर्भरतां दूरीकर्तुं” “विलासितां दूरीकर्तुं” च लक्षणं निरन्तरं प्रकाशितं भविष्यति

गुओताई जुनान् इत्यनेन उक्तं यत् २०२४ तमे वर्षे सुवर्णशरदस्य शिखरऋतौ मौटाई, वुलियाङ्ग्ये च विहाय वाइनकम्पनीनां विक्रयस्तरेन सामान्यतया मूल्यव्यवस्थायां शिथिलीकरणं कृत्वा व्ययः वर्धितः भविष्यं पश्यन् अनुमानं भवति यत् मद्यस्य सेवनस्य "अचलसम्पत्निर्भरतां निवारयितुं" "विलासितां निवारयितुं" च लक्षणं निरन्तरं प्रकाशितं भविष्यति, अस्मिन् आयामे "शेयरः ब्राण्ड् अस्ति", तथा च कम्पनयः पूर्णं क्रीडां दातुं शक्नुवन्ति उत्पादसंरचने स्वस्य गहनलाभाः तथा च प्रतिस्पर्धात्मकेषु उत्पादेषु निरन्तरं निचोडं निर्मातुं सशक्तचैनेलानां बृहत्ब्राण्ड्-समूहानां च उपयोगं कुर्वन्ति तथा च बृहत्-उत्पादनक्षमताम् उपयुञ्जते। मद्यक्षेत्रे तदनन्तरं निवेशे प्रबलः विरोधाभासः अस्ति आपूर्ति-माङ्गस्य पुनर्सन्तुलनं तथा च अस्य आयामस्य अन्तर्गतं उद्योगवृद्धि-अपेक्षाणां पुनर्निर्माणम् बाजारः डिस्टॉकिंग् इत्यस्य विकासे अधिकं ध्यानं ददाति तथा च उच्चस्तरीयमद्यमूल्यनिर्धारणस्य तदनन्तरं गतिशीलविक्रयप्रदर्शनं प्रतीयमानवृद्धिदरेण सह मेलनं करिष्यति चरमऋतुस्य अनन्तरं नूतना स्थिरस्थितिः, यस्याः क्षेत्रे सकारात्मकः प्रभावः भविष्यति। उद्यमानाम् स्वव्यापाररणनीतीनां दिशां चयनं कर्तुं विलम्बं कर्तुं समयः नास्ति मौताई इत्यादीनां कतिपयानां ब्राण्ड्-पदार्थानाम् अपवादरूपेण ये उद्यमाः मूल्येन वा उत्पादसंरचनेन वा कठोररूपेण बाधिताः न सन्ति, तेषां भविष्ये प्रतिस्पर्धात्मकाः लाभाः भविष्यन्ति स्थानीयस्थित्यानुसारं तेषां कृते उपयुक्तं रणनीतिं साझां कुर्वन्तु तस्य अवलोकनस्य आवश्यकता वर्तते।