समाचारं

युआन् जिवेन् : कलात्मकहृदयेन महिलानां चलच्चित्रस्य अग्रणी

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चलचित्रं कलानां वाणिज्यस्य च सम्यक् संयोजनं भवति, अस्य संतुलनस्य पृष्ठतः निर्मातारः एव सन्ति । चलचित्रं कला-वास्तविकतायोः सेतुः अस्ति, अस्मिन् सेतुः निर्मातारः प्रायः केन्द्रभूमिकां निर्वहन्ति । तेषां न केवलं निर्देशकस्य कलात्मकदृष्टिः कार्यान्वयनीयप्रकल्पे परिवर्तनस्य उत्तरदायित्वं वर्तते, अपितु कलाव्यापारयोः सुकुमारसम्बन्धस्य सन्तुलनस्य आवश्यकता अपि वर्तते। युआन् जीवेन्, "द ऑर्डिनरी किङ्ग्" इति चलच्चित्रस्य निर्मातारूपेण स्वस्य अद्वितीयस्य कलात्मकदृष्टिकोणस्य दृढविश्वासस्य च उपयोगेन दलस्य नेतृत्वं कृत्वा असंख्यानि आव्हानानि अतितर्तुं शक्नोति तथा च एतत् महिलाप्रेरणादायकं चलच्चित्रं कागजविचारात् बृहत्पर्दे वास्तविकतां प्रति परिवर्तयति स्म तस्याः नेतृत्वे एतत् चलच्चित्रं न केवलं विपण्यां विशिष्टं जातम्, अपितु तस्य सुकुमारभावनाव्यञ्जनस्य माध्यमेन प्रेक्षकाणां हृदयं स्पृशति स्म

युआन् जीवेन् इत्यस्याः सफलता तस्याः चलच्चित्रकलायां दृढतायाः, उत्साहस्य च अविभाज्यम् अस्ति । न केवलं सा चलच्चित्रस्य प्रत्येकस्मिन् पक्षे असाधारणव्यावसायिकक्षमतां प्रदर्शितवती, अपितु महिलासमुदायस्य गहनबोधं चलच्चित्रस्य निर्माणे अपि समाकलितवती, येन "द ऑर्डिनरी किङ्ग्" न केवलं व्यावसायिकं कार्यं, अपितु गभीरतया कलाकृतिः अपि अभवत् . तदनन्तरं वयं युआन् जीवेन् इत्यस्याः जगति पदानि स्थापयामः, ज्ञास्यामः च यत् सा निर्मातृरूपेण कथं पदे पदे चलच्चित्रस्य जन्मस्य सफलतायाः च प्रचारं कृतवती।

वित्तपोषणस्य कण्टकयुक्तः मार्गः

चलचित्र-दूरदर्शन-उद्योगे समग्र-मन्दतायाः पृष्ठभूमितः महिला-उन्मुखाः चलच्चित्राः, तुल्यकालिकरूपेण विशिष्टविषयत्वेन, अधिक-तीव्र-वित्त-कठिनतानां सामनां कुर्वन्ति निर्माता युआन् जीवेन् इत्ययं सम्यक् जानाति यत् चीनदेशे महिलादृष्ट्या चलच्चित्रं अद्यापि मुख्यधारायां न जातम्, निवेशकानां च सामान्यतया अस्मिन् विषये प्रतीक्षा-द्रष्टा-वृत्तिः भवति परन्तु सा पश्चात्तापं न कृतवती, अपितु कष्टानां साहसेन सामना कर्तुं चितवती । "द ऑर्डिनरी किङ्ग्" इत्यस्य सुचारुतया प्रक्षेपणं कर्तुं शक्यते इति सुनिश्चित्य युआन् जीवेन् गहनं विपण्यसंशोधनं कृतवान् । सा आन्तरिकविदेशीयविपण्येषु महिलाप्रधानचलच्चित्रेषु भिन्नविकासस्थितेः विस्तरेण विश्लेषणं कृतवती, महिलादर्शकानां आवश्यकतासु परिवर्तनं च तीक्ष्णतया गृहीतवती अनेन सा चलच्चित्रस्य विपण्यक्षमतां सम्यक् चिन्तयित्वा तदर्थं विस्तृतवित्तयोजनां विकसितुं शक्नोति स्म ।

योजनापुस्तके सा समानान्तरेण देशे विदेशे च वित्तपोषणमार्गद्वयं प्रचारितवती : एकतः सा घरेलुचलच्चित्रदूरदर्शन-उद्योगे वर्षेषु सञ्चितसम्पदां उपरि अवलम्ब्य प्रभावशालिभिः निर्देशकैः निवेशकैः च सह आंशिकवित्तीयसमर्थनं प्राप्तुं सहकार्यं कृतवती ; एषा द्विपङ्क्तिवित्तपोषणरणनीतिः न केवलं चलच्चित्रवित्तपोषणस्य महिलानां कठिनतायाः सीमां भङ्गयितुं साहाय्यं कृतवती, अपितु चलच्चित्रस्य चलच्चित्रनिर्माणार्थं ठोसवित्तीयगारण्टी अपि प्रदत्तवती तस्याः एषा चालना न केवलं निर्मातारूपेण तस्याः व्यावसायिकक्षमतां प्रतिबिम्बयति, अपितु कठिनतायाः सम्मुखे शान्ततया प्रतिक्रियां दातुं लचीलनिर्णयान् कर्तुं च तस्याः नेतृत्वक्षमतां प्रदर्शयति

साधारणतः राज्ञः भावनां आविष्कर्तुं लिपिं नवीनतया अनुकूलितं कुर्वन्तु

प्रत्येकस्य उत्तमस्य चलच्चित्रस्य जन्म उत्तमपटलात् अविभाज्यम् अस्ति, "द ऑर्डिनरी किङ्ग्" इत्यस्य पटकथा च युआन् जीवेन् इत्यस्य दृष्टौ प्रबलप्लास्टिसिटीयुक्तः उच्चगुणवत्तायुक्तः पाठः एव अस्ति पटकथा महिलासङ्घर्षस्य आत्म-भङ्गस्य च प्रेरणादायकं कथां कथयति, तस्याः मूल-कथा-कथा च जनानां हृदयं स्पृशितुं पूर्वमेव क्षमता अस्ति परन्तु युआन् जीवेन् विद्यमानस्य कथानकरूपरेखायाः विषये सन्तुष्टा नास्ति इति सा मन्यते यत् चलच्चित्रस्य न केवलं मार्मिककथा भवितुमर्हति, अपितु गहनः अर्थः अद्वितीयदृष्टिकोणः च भवितुमर्हति, येन सः अनेकेषु कृतीषु विशिष्टः भवितुम् अर्हति तस्मिन् एव काले युआन् जीवेन् इत्यस्याः प्रारम्भिकवर्षेषु मिशिगन-राज्यविश्वविद्यालये, प्रैट्-कला-संस्थायाः, एल.आइ.एम the cultural differences between china and the united states , कलात्मकसौन्दर्यशास्त्रस्य गहनबोधः। विचारस्य, वस्त्रस्य, मानवशरीरस्य च सम्बन्धस्य तर्कसंगत-भावनात्मक-अन्वेषणे मूलभूता सा चलचित्र-दूरदर्शन-उद्योगे सक्रियः अस्ति तथा च चलच्चित्रेषु आधुनिक-स्वतन्त्र-महिलानां चित्रणं कर्तुं स्त्रीत्वस्य बहुपक्षीय-प्रतिबिम्बस्य उत्सवस्य च प्रतिबद्धा अस्ति, तथा "साधारणः राजा" "" इत्यस्मिन् नायिका डु जुआन् विशिष्टप्रतिनिधिषु अन्यतमः अस्ति ।

महिलादृष्ट्या चलच्चित्रेषु केन्द्रितः चलच्चित्रदूरदर्शननिर्माता इति नाम्ना युआन् जीवेन् इत्यस्य कृतीषु दृढता, दुर्बलता च, मार्मिकता, विनयः च सन्ति, येन महिलाः स्वस्य विरोधाभासान् स्वीकृत्य स्वस्य व्यक्तिगततां प्रकटयितुं शक्तिस्रोतरूपेण उपयोक्तुं प्रोत्साहयन्ति "द ऑर्डिनरी किङ्ग्" इत्यस्य मूललिप्याः सावधानीपूर्वकं अध्ययनं कृत्वा युआन् जीवेन् इत्यनेन नायिकायाः ​​डु जुआन् इत्यस्याः चरित्रस्य परिवेशस्य गहनरूपान्तरणं अपि प्रस्तावितं । यथा, मूललिप्यां डु जुआन् एकः साधारणः कार्यरतः महिला आसीत्, या मुक्केबाजीक्रीडायाः माध्यमेन स्वस्य पुनः आविष्कारं कृतवती, परन्तु युआन् जीवेन् इत्यस्य मतं आसीत् यत् एतत् पात्रं अधिकं जटिलं बहुआयामी च भवितुम् अर्हति इति सा डु जुआन् इत्यस्याः करियर-परिवारयोः द्वय-दबावेषु संघर्षं कुर्वती आधुनिक-महिलारूपेण स्थापयितुं, मुक्केबाजी-क्रीडायाः माध्यमेन स्वस्य आन्तरिक-सङ्घर्षान् संघर्षान् च अभिव्यक्तुं च वकालतम् अकरोत्, यत् परम्परागतरूपेण पुरुष-प्रधानं इति गण्यते एतत् परिवर्तनं न केवलं तत्क्षणमेव निर्देशकेन नान गुआङ्ग इत्यनेन, चालकदलेन च सर्वसम्मत्या स्वीकृतम्, अपितु डु जुआन् इत्यस्य प्रतिबिम्बं अधिकं सजीवं कृत्वा, पात्रस्य व्यावहारिकं महत्त्वं, भावनात्मकं प्रतिध्वनिं च अधिकं प्रबलं जातम्, चलच्चित्रस्य कलात्मकं तनावं च अधिकं वर्धितम्

पात्रस्य आत्मानं सम्यक् चिनोतु, चतुराईपूर्वकं वर्णं समायोजयितुं कॅमेरा-यंत्रस्य उपयोगं कुर्वन्तु

चलचित्रस्य सफलता न केवलं पटकथायां, अपितु अभिनेतानां पात्राणां समीचीनव्याख्यायाः उपरि अपि निर्भरं भवति । उपयुक्तान् अभिनेतान् अन्वेष्टुं युआन् जीवेन् इत्यनेन बहु प्रयत्नः कृतः । "द ऑर्डिनरी किङ्ग्" इत्यस्य युद्धविषयस्य विशेषतायाः कारणात् डु जुआन् इत्यस्य भूमिकायां अभिनेतानां गहनं अभिनयकौशलं आवश्यकं भवति, न केवलं नायकस्य जटिलभावनाः दर्शयितुं, अपितु उच्चतीव्रतायुक्ते मुक्केबाजीयां सहजतया प्रदर्शनं कर्तुं अपि scenes इति निःसंदेहं huge challenge अस्ति। दीर्घकालं यावत् कास्टिंग् प्रक्रियायां युआन् जीवेन् कदापि सम्झौतां न कृतवान् । सा दृढतया मन्यते यत् उत्तमं चलच्चित्रं केवलं तया सह संतोषं कर्तुं न अपितु भूमिकायाः ​​सम्यक् अनुरूपं अभिनेता अवश्यमेव अन्वेष्टुम् अर्हति । अनेकप्रदर्शनानां, अडिशनस्य च अनन्तरं सा पूर्वराष्ट्रीययुद्धकलाविजेतारं ली रणं नायिका डु जुआन् इत्यस्य भूमिकां कर्तुं आमन्त्रयितुं निश्चयं कृतवती । ली रणस्य न केवलं उत्तमं युद्धकलापृष्ठभूमिः अस्ति, अपितु भावनां नाजुकरूपेण व्यक्तं कर्तुं क्षमता अपि अस्ति, येन सा अस्याः भूमिकायाः ​​सर्वोत्तमा अभ्यर्थी भवति तथ्यैः सिद्धं जातं यत् युआन् जीवेन् इत्यस्य विकल्पः अत्यन्तं सम्यक् आसीत् । चलचित्रनिर्माणप्रक्रियायाः कालखण्डे ली रान् इत्यनेन पात्रस्य गहनबोधस्य माध्यमेन डु जुआन् इत्यस्य विकासस्य परिवर्तनस्य च सम्यक् व्याख्या कृता । मुक्केबाजी-रङ्गे प्रतिद्वन्द्विना सह तस्याः उग्र-द्वन्द्वयुद्धस्य दृश्यानि शक्तिपूर्णानि सन्ति, पात्रस्य भावात्मकनिम्नबिन्दौ तस्याः प्रदर्शनं च स्पर्शप्रदं दुर्बलतां दृढतां च दर्शयति एषा एव प्रदर्शनानां विविधता डु जुआन् इत्यस्य भूमिकां पर्दायां सजीवं त्रिविमं च करोति, प्रेक्षकाणां प्रतिध्वनिं प्रेम च जित्वा

उत्तमनिर्मातृत्वेन युआन् जीवेन् न केवलं चलच्चित्रस्य पटकथायां अभिनेताप्रदर्शने च ध्यानं ददाति, अपितु चलच्चित्रस्य दृश्यप्रस्तुतिविषये अनेकानि अद्वितीयदृष्टिकोणानि अपि प्रदाति सा सम्यक् जानाति यत् लेन्सभाषा, वर्णप्रयोगः च चलच्चित्रेषु कथाकथने, भावनानां संप्रेषणे च प्रमुखतत्त्वानि सन्ति । "द ऑर्डिनरी किङ्ग्" इत्यस्य चलच्चित्रस्य आरम्भिकपदेषु युआन् जीवेन् इत्यनेन आविष्कृतं यत् केषुचित् प्रमुखदृश्येषु चलच्चित्रे पर्याप्तदृश्यप्रभावस्य अभावः अस्ति, येन चलच्चित्रस्य भावात्मकव्यञ्जनं किञ्चित् पतली इव दृश्यते सा तत्क्षणमेव निर्देशकेन, छायाचित्रदलेन च सह बहुविमर्शं कृतवती, कॅमेरा-गतिषु, वर्ण-श्रेणी-करणे च सुधारस्य सुझावः अपि दत्तवती । यथा, नायिकायाः ​​डु जुआन् इत्यस्याः कथानकं स्वस्य करियरस्य जीवनस्य च गर्तस्य मध्ये पतनेन युआन् जीवेन् इत्यनेन संकीर्णाकाशविन्यासस्य, अन्धकारस्वरस्य च माध्यमेन पात्रस्य आन्तरिकं अवसादं असहायतां च प्रसारयितुं प्रस्तावितं यदा यदा डु जुआन् स्वस्य शक्तिं पुनः प्राप्य प्रवेशं कृतवान् the peak of the boxing match, she पात्रस्य बलं आत्मविश्वासं च प्रकाशयितुं उज्ज्वलवर्णानां, विस्तृतलेन्सभाषायाः च उपयोगः अनुशंसितः अस्ति एते समायोजनानि न केवलं चलच्चित्रस्य भावनात्मकं अभिव्यक्तिं पूर्णं कुर्वन्ति, अपितु सम्पूर्णं दृश्यानुभवं अधिकं दृग्गतरूपेण प्रभावशालिनं विमर्शकरं च कुर्वन्ति तदतिरिक्तं सा चलच्चित्रे महिलापात्राणां प्रतिबिम्बनिर्माणे अपि विशेषं ध्यानं दत्तवती, वर्णस्वरः, वेषविन्यासः च पात्राणां स्वातन्त्र्यं आत्मविश्वासं च प्रकाशयेत् इति सुझावम् अयच्छत् लेन्सभाषायाः, वर्णप्रयोगस्य, वेषनिर्माणस्य च उपर्युक्तसुकुमारनिबन्धनद्वारा युआन् जीवेन् न केवलं पारम्परिकस्त्रीत्वं स्वतन्त्रतायाः, शक्तिस्य, आत्मजागरूकतायाः च उत्सवरूपेण सफलतया पुनः परिभाषितवती, अपितु चलच्चित्रकलानां गहनबोधं अपि प्रदर्शितवती, तथा च as a निर्माता, सा चलच्चित्रगुणवत्तायां परमं अनुसृत्य कार्यं करोति।

कलायाः मूल-अभिप्रायस्य पालनम्, गहन-व्यापारिक-कृतीनां निर्माणं च कुर्वन्तु

एकः निर्माता इति नाम्ना युआन् जीवेन् जानाति यत् चलच्चित्रं कला-वाणिज्ययोः संयोजनम् अस्ति । "द ऑर्डिनरी किङ्ग्" इत्यस्मिन् कलात्मकतायाः व्यावसायिकतायाः च सन्तुलनं कथं करणीयम् इति समस्यायाः अपि सा सामनां कृतवती । परन्तु सा सर्वदा आग्रहं करोति स्म यत् विपण्यमागधायाः कारणात् चलच्चित्रस्य कलात्मकता दुर्बलतां न प्राप्नुयात् । एतादृशी एव दृढता "द ऑर्डिनरी किङ्ग्" इत्येतत् न केवलं विपण्यक्षमतायुक्तं कार्यं, अपितु कलात्मकमूल्येन परिपूर्णं चलच्चित्रमपि करोति ।

यद्यपि वित्तपोषणप्रक्रियायां तस्याः अनेकानि कष्टानि अभवन् तथापि युआन् जीवेन् चलच्चित्रकलाकार्यं कदापि न त्यक्तवती । सा मन्यते यत् प्रेक्षकाणां न केवलं मनोरञ्जनस्य आवश्यकता वर्तते, अपितु चलच्चित्रद्वारा जीवनस्य वास्तविकतां, कलानां शक्तिं च अनुभवितुं आवश्यकता वर्तते । एतत् लक्ष्यं प्राप्तुं युआन् जीवेन् चलच्चित्रनिर्माणस्य प्रत्येकस्मिन् पक्षे उच्चस्तरस्य पालनम् करोति, उत्कृष्टतायै च प्रयतते ।

हृदयेन निर्मितं, चलचित्रद्वारा स्त्रीशक्तिविषये लिखितम्। युआन् जीवेन् एकः चलच्चित्रदूरदर्शननिर्माता अस्ति यस्याः व्यावसायिकक्षमता प्रबलाः सन्ति, सा च एकः कार्यरतः महिला अपि अस्ति यः निरन्तरं स्वस्य प्रयत्नेन कष्टानि भङ्गयति "द ऑर्डिनरी किङ्ग्" इत्यस्मिन् सा न केवलं चलच्चित्रनिर्माणे स्वस्य उत्कृष्टक्षमतां प्रदर्शितवती, अपितु चलच्चित्रद्वारा महिलासमुदायस्य विषये स्वस्य गहनविचाराः अपि प्रसारितवती सा अवदत् यत् चलचित्रस्य शक्तिः अस्ति यत् जनाः पर्दाद्वारा जीवनस्य सौन्दर्यं शक्तिं च अनुभवितुं शक्नुवन्ति। भविष्ये सा आशास्ति यत् चलच्चित्रद्वारा अधिकसामाजिकविषयाणां अन्वेषणं निरन्तरं करिष्यति, वंचितसमूहानां कृते वक्तुं चलच्चित्रस्य उपयोगं च करिष्यति । तस्याः दृष्ट्या चलचित्रं न केवलं मनोरञ्जनस्य रूपं, अपितु कलात्मकव्यञ्जनस्य रूपमपि भवति यत् जनान् चिन्तयितुं शक्नोति । वास्तविककला जीवनात् आगच्छति, पुनः जीवनं प्रति आगन्तुं अर्हति। युआन् जिवेन् अतीव सम्यक् जानाति यत् निर्मातृरूपेण तस्याः दायित्वं न केवलं चलच्चित्रस्य समाप्तेः प्रचारः, अपितु जनानां हृदयं स्पृशितुं जीवने अत्यन्तं प्रामाणिकभावनानां विचाराणां च संप्रेषणाय चलच्चित्रस्य उपयोगः अपि अस्ति (लेखकः ली जियाबाई) २.