समाचारं

फीनिक्स सिनेमा प्रबन्धकः अनुक्रमणिका

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१५ सितम्बर् दिनाङ्के "i wish you happiness!" ” इति मुक्तः भविष्यति । ifeng.com entertainment इत्यस्य "phoenix theatre manager index" इत्यनेन देशे सर्वत्र बहवः अग्रपङ्क्ति-नाट्यकर्मचारिणः एकत्रिताः येन चलच्चित्रस्य बक्स्-ऑफिस-भविष्यवाणीः कृताः । नाट्यगृहप्रबन्धकः चलच्चित्रस्य विषये टिप्पणीं कृतवान् यत् यथार्थविषयेषु बहुधा चर्चा भवति, परन्तु सर्वाधिकं समस्या अस्ति यत् चलच्चित्रं पर्याप्तरूपेण आकर्षकं नास्ति । अस्य चलच्चित्रस्य अन्तिमः बक्स् आफिसः १० कोटिः भविष्यति, अनुमानतः चलच्चित्रस्य समयसूचनानुपातः १६.३%, व्यापकः स्कोरः ७.१ च भविष्यति ।

१३ सितम्बर् दिनाङ्के १४:०२ वादनपर्यन्तं प्रदर्शनात् पूर्वविक्रयात् च चलच्चित्रस्य कुलबक्स् आफिसः २१३६ मिलियनं आसीत् ।

ifeng.com entertainment इत्यनेन चलच्चित्रस्य विषये भविष्यवाणीं कर्तुं अनेकाः नाट्यप्रबन्धकाः आमन्त्रिताः इति नाट्यगृहप्रबन्धकानां मतं यत् एतत् चलच्चित्रं वास्तविकजीवनस्य विषयेषु केन्द्रितम् अस्ति येषां विषये अत्यन्तं चर्चा भवति, परन्तु अभिनेतानां पर्याप्तं बक्स् आफिस-आकर्षणं नास्ति, ते च दृष्ट्या दुःखं प्राप्नुयुः बक्स् आफिस प्रदर्शनस्य।

नाट्यशृङ्खलायाः प्रबन्धकः जू : प्रथम-द्वितीय-स्तरस्य प्रेक्षकाणां कृते इदं अधिकं उपयुक्तम् अस्ति पर्याप्तं प्रवेशः न भवति इति सर्वाधिकं समस्या।

नाट्यगृहस्य प्रबन्धकः जेसनः चलच्चित्रं दृष्टवान् : चलचित्रं प्रतिभाशालिनां अभिनेतृणां विषये केन्द्रितम् अस्ति, परन्तु विषयः अत्यन्तं भारवान् अस्ति, तथा च विशेषबक्स् आफिस-आकर्षणयुक्ताः अभिनेतारः नास्ति तस्य किञ्चित् दुःखं भवति, परन्तु गुणवत्ता दुष्टा न भवितुम् अर्हति

नाट्यगृहप्रबन्धकः झू : लियान् रुई यथार्थविषयकचलच्चित्रप्रकाशने अतीव उत्तमः अस्ति अस्य गुणवत्ता डौबन् इत्यस्य अनुमानं यत् ७.५ अंकानाम् आसपासं भवति, तथा च बक्स् आफिसस्य सीमा तुल्यकालिकरूपेण अधिका अस्ति।

नाट्यगृहप्रबन्धकः लियू : तलाकस्य शीतलीकरणकालः, इन् विट्रो निषेचनं च अन्ये विषयाः येषु चलच्चित्रं केन्द्रितं भवति, तदतिरिक्तं अद्यतनकाले बहवः चलच्चित्राः न सन्ति यदि तस्य किण्वनं कृतम् अस्ति।

फीनिक्स-सिनेमा-प्रबन्धक-सूचकाङ्कः देशे सर्वत्र अनेक-प्रथम-स्तरीय-सिनेमा-शृङ्खला-कर्मचारिणः एकत्र आनयति यत् ते पञ्च-आयामेभ्यः चलच्चित्र-बाजार-प्रवृत्तीनां मूल्याङ्कनं भविष्यवाणीं च कुर्वन्ति, येषु सन्ति: कलाकार-शक्तिः, निर्देशकस्य शक्तिः, निर्माण-परिष्कारः, प्रचार-वितरण-प्रभावाः, व्यापक-रेटिंग् च सिनेमा-व्यावसायिकानां दृष्ट्या, सहज-बहु-आयामी-चित्रैः सह मिलित्वा, एतत् उद्योगाय वास्तविकं, ताजां, बहुमूल्यं च सन्दर्भ-दत्तांशं प्रदाति, सिनेमा-शृङ्खलानां प्रवृत्तेः कृते घण्टा-वेदरः भवितुम् प्रयतते, अपि च प्रेक्षकाणां कृते द्रष्टुं चयनार्थं सन्दर्भं प्रदाति चलचित्रं अफलाइनम्।