समाचारं

ताइवानस्य मीडियाव्यक्तिः : ताइवानदेशे समुद्रवायुस्य आनन्दं प्राप्तुं मुख्यभूमिस्य ऑफ-रोड्-वाहनस्य चालनं कर्तुं उत्सुकः

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, चोङ्गकिंग, १३ सितम्बर (लिआङ्ग किन्किङ्ग्) कारस्य द्वारं उद्घाट्य सीट्-उपरि उपविश्य ब्रेकं दबातु, ततः द्वारं स्वयमेव बन्दं भवति, ताइवानस्य सुप्रसिद्धः समसामयिक-कार्याणां टिप्पणीकारः लाइ युएकियनः नूतन-ऊर्जा-कारस्य उत्पादनस्य अनुभवं कृतवान् in mainland china."

ताइवान-जलसन्धिस्य उभयतः २० तः अधिकाः मीडिया-सम्वादकाः अद्यैव मुख्यभूमिस्य वाहन-उद्योगस्य वर्तमान-विकास-स्थितेः विषये, नूतन-ऊर्जा-वाहनेषु नवीनतम-उपार्जनानां विषये च ज्ञातुं चोङ्गकिङ्ग्-नगरं गतवन्तः सम्प्रति चोङ्गकिङ्ग् विश्वस्तरीयं बुद्धिमान् संजालयुक्तं नवीन ऊर्जावाहनउद्योगसमूहं निर्मातुं सर्वप्रयत्नाः कुर्वन् अस्ति । आँकडा दर्शयति यत् २०२४ तमस्य वर्षस्य प्रथमार्धे चोङ्गकिङ्ग्-नगरस्य वाहन-उत्पादनं १.२१४ मिलियन-इकायिकाः यावत् अभवत्, येषु ३९१,००० नवीन-ऊर्जा-वाहनानां उत्पादनं जातम्, येन चोङ्गकिङ्ग्-नगरस्य मुख्यभूमि-चीन-देशस्य "प्रथम-वाहन-नगरम्" इति स्थितिं प्राप्तुं प्रबलं योगदानं जातम्

लिआङ्गजियाङ्ग-नवक्षेत्रं चोङ्गकिङ्ग्-नगरस्य वाहन-उद्योगस्य विकासाय मुख्यं आधारम् अस्ति । स्थानीये चाङ्गन् आटोमोबाइल ग्लोबल आर एण्ड डी सेण्टर् इत्यत्र उच्चरूपेण नवीन ऊर्जावाहनानि पङ्क्तिबद्धानि सन्ति, येन ताइवान जलडमरूमध्यस्य उभयतः मीडिया संवाददातारः फोटोग्राफं ग्रहीतुं आकर्षयन्ति लाई युएकियनः अवदत् यत् - "मुख्यभूमिचीनस्य स्वतन्त्रानां वाहनब्राण्ड्-वृद्धिः अन्तिमेषु वर्षेषु सर्वेषां कृते स्पष्टा अस्ति, विदेशेषु ब्राण्ड्-समूहानां अपेक्षया अपि एषा न्यूना नास्ति" इति

ताइवानस्य समसामयिकविषयकभाष्यकारः लाई युए-कियान् तस्य पत्नी च झोउ युकिन् च अद्यैव चोङ्गकिङ्ग्-नगरे नूतनानां ऊर्जावाहनानां अनुभवं कृतवन्तौ । चीन न्यूज सर्विस इत्यस्य संवाददाता हे पेङ्ग्लै इत्यस्य चित्रम्

चोङ्गकिंग फुडी लिथियम बैटरी कं, लिमिटेड, बिशान, चोंगकिंग्, विश्वस्य प्रथमः "ब्लेड बैटरी" उत्पादन आधारः अस्ति उत्पादन रेखा प्रत्येकं 6 सेकण्ड् मध्ये एकं "ब्लेड बैटरी" रोल कर्तुं शक्नोति " वाहनेन च वह्यताम्। नूतने ऊर्जावाहने।

ताइवान मेइहुआ न्यूज नेटवर्कस्य कार्यकारी उपसम्पादकस्य सोङ्ग बिङ्गझोङ्ग इत्यस्य मते फैशनं प्रौद्योगिक्याः च अनुसरणं कुर्वतां ताइवानस्य युवानां कृते प्रियं नवीनं ऊर्जावाहनं चयनं न केवलं यात्रायाः आवश्यकता अस्ति, अपितु जीवनशैल्याः अभिव्यक्तिः अपि अस्ति।

सोङ्ग बिङ्गझोङ्ग् इत्यनेन पत्रकारैः उक्तं यत् "जलवायुपरिवर्तनस्य सामना कर्तुं ताइवानदेशः सद्यःकालेषु कार्बन उत्सर्जनस्य विषये महतीं दबावं प्राप्नोति। नूतन ऊर्जावाहन-उद्योगस्य विकासः वर्तमानस्य गतिरोधस्य भङ्गस्य उत्तमः उपायः अस्ति। केवलं कतिपयेषु वर्षेषु एव , मुख्यभूमिः न केवलं नूतनानां ऊर्जावाहनानां उच्चः प्रवेशदरः अस्ति, अपितु उच्च बैटरी अपि अस्ति , चार्जिंग-ढेराः अन्ये च सहायक-उद्योगाः अपि अतीव पूर्णाः सन्ति, एते च अनुभवाः ताइवान-देशात् शिक्षितुं योग्याः सन्ति।”.

योङ्गचुआन्-नगरे ग्रेट् वाल मोटर्स्-कम्पनी-लिमिटेड्-इत्यस्य चोङ्गकिङ्ग्-शाखायां ताइवान-देशस्य स्व-माध्यम-ब्लॉगरः जियाङ्ग-चेङ्गपुः नूतन-ऑफ-रोड्-वाहने आरुह्य प्रतीक्षां कर्तुं न शक्तवान्, तस्य समीपतः अवलोकनं कृत्वा तस्य गहनतया अनुभूतिम् अकरोत् "मया न अपेक्षितं यत् एषः मुख्यभूमिचीनदेशस्य बृहत्तमः पिकअप-ट्रक-उत्पादन-आधारः अस्ति।" ताइवान। (उपरि)

(china news network) ९.

प्रतिवेदन/प्रतिक्रिया