समाचारं

ताइयुआन्-नगरस्य द्वितीया "जिन्क्सिउ कप" बास्केटबॉल-श्रृङ्खला पूर्णतया प्रचलति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

११ सितम्बर् दिनाङ्के सायं ताइयुआन्-नगरे द्वितीयस्य "जिन्सिउ कप"-बास्केटबॉल-श्रृङ्खलायाः समूह-चरणस्य तृतीय-परिक्रमस्य आरम्भः अभवत् ।

यिंग्जे-मण्डलस्य बास्केटबॉल-प्रशंसकाः ताइयुआन्-नगरस्य नम्बर-३६-मध्यविद्यालयस्य पुरातनसैन्य-परिसरस्य बास्केटबॉल-हॉल-मध्ये उपविश्य यिंग्जे-मण्डलस्य गृह-दलस्य जयजयकारं कृतवन्तः अर्धसमयविरामसमये षट्त्रिंशत्मध्यविद्यालयस्य बालिकानां चीयरलीडिंग्-दलस्य सदस्याः स्वस्य उष्ण-चीयरलीडिंग्-प्रदर्शनेन स्पर्धायां गतिशीलं उज्ज्वलं च वर्णं आनयन्ति स्म

सम्पूर्णे क्रीडायाः कालखण्डे यिंग्जे-मण्डलस्य दलं स्वस्य गृहक्षेत्रस्य, खिलाडीबलस्य च लाभस्य उपरि अवलम्ब्य स्कोरं दूरं अग्रे स्थापयति स्म प्रथमार्धस्य अन्ते द्वयोः दलयोः मध्ये स्कोरः ५७:३४ आसीत् द्वितीयपर्यन्तं यिंग्जे-मण्डलस्य दलेन स्वस्य अग्रता निर्वाहिता यद्यपि वानबोलिन्-मण्डलस्य दलेन गोलं कर्तुं संघर्षः कृतः तथापि स्कोर-अन्तरालः पदे पदे विस्तारितः अभवत् । अन्ते यिंग्जे-मण्डलस्य दलेन वानबोलिन्-मण्डलस्य दलं ९३:५६ इति स्कोरेन पराजितं कृत्वा क्रीडायाः विजयः प्राप्तः ।

प्रतियोगितायाः समये यिंग्जे-जिल्लासमितेः स्थायीसमितेः सदस्यः ताइयुआन्-नगरस्य जिलाप्रमुखः च झाओ ज़ुएजुन् व्यक्तिगतरूपेण क्रीडाङ्गणे आगत्य प्रेक्षकाणां मध्ये क्रीडां दृष्टवान्, यिंग्जे-जिल्लादलं च प्रोत्साहितवान् क्रीडायाः अनन्तरं झाओ ज़ुएजुन् सर्वैः विजेतादलस्य सदस्यैः सह समूहचित्रं गृहीतवान् ।

अवगम्यते यत् ताइयुआन्-नगरे द्वितीयस्य "जिन्क्सिउ कप"-बास्केटबॉल-श्रृङ्खलायाः समूह-चरणस्य प्रथम-परिक्रमे समूह-ए-मध्ये ज़ियाओडियन-जिल्ह्याः दलेन वानबोलिन्-मण्डलस्य दलं १०१:७६ इति क्रमेण पराजितम्, गुजियाओ-नगरस्य दलेन च किङ्ग्किङ्ग्-नगरं ५३ इति क्रमेण पराजितम् 46. ​​जू काउण्टी प्रतिनिधिदलः व्यापकसुधारजिल्लाप्रतिनिधिदलेन 58:63, xinghualing जिलाप्रतिनिधिदलेन 64:65, लौफनकाउण्टीप्रतिनिधिदलः 70:63 हारितः शार्प् लॉन् प्रतिनिधिदलस्य कृते विजयं प्राप्नोति।

समूहचरणस्य द्वितीयपरिक्रमे समूहक-क-मध्ये वानबोलिन्-मण्डलस्य दलं ज़ियाओडियन-जिल्ला-दलेन सह ६७:८९-पर्यन्तं पराजितम्, किङ्ग्क्सू-मण्डलस्य दलेन गुजियाओ-नगरस्य दलं ५१:४४-पर्यन्तं पराजितम् ५२ याङ्गकु काउण्टी दलस्य उपरि विजयं प्राप्य जिन्युआन् जिलादलः सिङ्हुआलिंग् जिलादलेन ६२:७० इति समये पराजितः, जियान्काओपिङ्ग् जिलादलः लौफन् काउण्टी दलेन ८१:९३ इति समये पराजितः

तृतीयपरिक्रमे समूह ए मध्ये यिंग्जे जिलादलेन वानबोलिन् जिलादलेन ९३:५६, जिओडियान् जिलादलेन गुजियाओ सिटी दलं ९८:७९ इति समये पराजितम्; व्यापकसुधारमण्डलदलेन जियान्काओपिङ्गजिल्लादलं ६८:५७ इति समये पराजितम्, तथा च सिङ्हुआलिंग्जिल्लादलेन लौफन् काउण्टीदलं ७२:५६ इति समये पराजितम् ।

प्रतियोगितायाः त्रयः दौराः क्षियाओडियन-मण्डलस्य दलस्य, व्यापक-सुधार-मण्डलस्य च दलस्य प्रत्येकं त्रीणि क्रीडाः विजयितवन्तः ।

समूहचरणस्य चतुर्थपरिक्रमः १३ सितम्बरदिनाङ्के सायं आरभ्यते।

प्रतिवेदन/प्रतिक्रिया