समाचारं

४७ तमे विश्वकौशलप्रतियोगिता फ्रान्सदेशस्य लायन्नगरे अभवत् ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीन अभियांत्रिकी संजालस्य समाचारः १० सितम्बर् दिनाङ्के स्थानीयसमये १९:०० वादने फ्रांस्देशस्य लायन्नगरे ४७ तमे विश्वकौशलप्रतियोगितायाः आरम्भः अभवत्। चीनदेशस्य प्रतिनिधिमण्डलं उद्घाटनसमारोहे भागं गृहीतवान्, सर्वेषु ५९ परियोजनासु भागं गृह्णीयात्। अवगम्यते यत् भागं गृह्णन्तः आयोजनानां संख्या, गुआङ्गडोङ्गतः प्रतियोगिनां संख्या च देशस्य प्रायः ४०% भागं गृह्णाति, देशे प्रथमस्थानं प्राप्नोति
समाचारानुसारं प्रायः ७० देशेभ्यः प्रदेशेभ्यः च १४०० तः अधिकाः प्रतियोगिनः अस्मिन् स्पर्धायां भागं गृहीतवन्तः । चीनीयप्रतिनिधिमण्डलेन परिवहन-रसद-प्रौद्योगिक्याः, संरचना-निर्माण-प्रौद्योगिकी, निर्माण-इञ्जिनीयरिङ्ग-प्रौद्योगिकी, सूचना-सञ्चार-प्रौद्योगिकी, रचनात्मक-कला-फैशन-, सामाजिक-व्यक्तिगत-सेवासु च षट्-प्रमुखक्षेत्रेषु सर्वेषु ५९-प्रतियोगितासु भागं ग्रहीतुं कुलम् ६८ प्रतियोगिनः प्रेषिताः .प्रतियोगिनां औसत आयुः २२ वर्षाणि आसीत् । मम देशेन विश्वकौशलप्रतियोगितायां भागं ग्रहीतुं सप्तमवारं दलस्य आयोजनं कृतम् अस्ति।
उद्घाटनसमारोहे सर्वेषां सहभागिनां देशानाम् क्षेत्राणां च प्रतियोगिनः प्रवेशसमारोहे भागं गृहीतवन्तः, येषु विश्वस्य सर्वेभ्यः युवानां ऊर्जावानं युवानां च शैलीं दर्शितम्। चीनीयक्रीडकाः ऊर्जया उच्चमनोबलेन च परिपूर्णं स्थलं प्रविष्टवन्तः, तथा च ध्वजं लहराय प्रेक्षकैः सह उत्साहेन संवादं कृतवन्तः, अस्माकं देशस्य युवानां कुशलप्रतिभानां नूतनशैलीं दर्शयन्तः ये सकारात्मकाः सन्ति, देशस्य कृते च गौरवं प्राप्नुवन्ति।
चीनी प्रतिनिधिमण्डले २१२ क्रीडकाः, विशेषज्ञाः, अनुवादकाः, कर्मचारी च सन्ति अधिकतमं आयुः 25 वर्षाणि 2020, परिवहनं तथा रसदं, संरचना तथा निर्माणप्रौद्योगिकी, सामाजिकं व्यक्तिगतं च सेवां सहितं 6 वर्गेषु सर्वेषु 59 परियोजनाप्रतियोगितासु भागं गृह्णीयात्।
तेषु गुआङ्गडोङ्ग-नगरेण सीएनसी-मिलिंग्, सीएनसी-टर्निङ्ग्, एडिटिव्-निर्माणम्, स्वायत्त-मोबाईल्-रोबोट्, रेफ्रिजरेशन, वातानुकूलन-इत्यादीनां २३ परियोजनासु "पीक् शोडाउन्" इत्यस्मिन् भागं ग्रहीतुं २७ प्रतियोगिनः प्रेषिताः गुआंगडोङ्ग-प्रतियोगिभिः भागं गृहीताः परियोजनाः पञ्च प्रमुखक्षेत्राणि सन्ति: संरचना-निर्माण-प्रौद्योगिकी, निर्माण-इञ्जिनीयरिङ्ग-प्रौद्योगिकी, सूचना-सञ्चार-प्रौद्योगिकी, रचनात्मक-कला-फैशन-, सामाजिक-व्यक्तिगत-सेवाः च तेषु अधिकांशः उन्नत-निर्माण-रणनीतिक-उदयमान-उद्योगानाम् आधुनिकस्य च सन्ति सेवा उद्योगेषु, तथा च गुआंगडोङ्ग उद्योगैः सह सम्बद्धाः सन्ति विकासः अत्यन्तं सुसंगतः अस्ति।
"विश्वकौशल-ओलम्पिक" इति नाम्ना प्रसिद्धा विश्वकौशलप्रतियोगिता अद्यत्वे विश्वे सर्वोच्चपदवीयुक्ता, बृहत्तमपरिमाणस्य, उच्चतमस्तरीयस्य च अन्तर्राष्ट्रीयव्यावसायिककौशलप्रतियोगिता अस्ति २०१५ तमे वर्षे ब्राजीलदेशस्य साओ पाउलोनगरे आयोजिते ४३ तमे विश्वकौशलप्रतियोगिते चीनीयप्रतिनिधिमण्डलस्य प्रथमं स्वर्णपदकं प्राप्तवान् ततः परं गुआङ्गडोङ्ग-क्रीडकाः विश्वप्रतियोगितायाः मञ्चात् २२ स्वर्णं, ११ रजतपदकं, १३ कांस्यपदकं, २३ पदकं च प्राप्तवन्तः
(दक्षिणी कार्याणि दैनिकस्य सर्वमाध्यमस्य संवाददाता हुआङ्ग ज़ीयिंग्, संवाददाता गुआङ्गडोङ्ग रेन्क्सुआन्)
स्रोतः चीन अभियांत्रिकी संजालः
प्रतिवेदन/प्रतिक्रिया