समाचारं

दशवर्षेषु केवलं १३ काराः एव वितरिताः, जिया युएटिङ्ग् न केवलं महतीं वेतनवृद्धिं प्राप्तवान् अपितु बोनस् अपि प्राप्तवान्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिया युएटिंग

ifeng.com technology news 13 सितम्बर दिनाङ्के बीजिंगसमये यद्यपि faraday future इत्यनेन स्वस्य 10 वर्षीयस्य कम्पनी-इतिहासस्य मध्ये केवलं 13 काराः एव वितरिताः सन्ति तथा च अद्यतने एव अधिकांशं कर्मचारिणः परित्यक्ताः अथवा अस्थायीरूपेण परित्यक्ताः, तथापि कम्पनी अद्यापि स्वस्य संस्थापकानाम् प्रति उदारः अस्ति तथा सीईओ महत्त्वपूर्णं वेतनवृद्धिं बोनसं च प्राप्तवान्।

बुधवासरे फैराडे फ्यूचर इत्यनेन नियामकदाखिले उक्तं यत् कम्पनीसंस्थापकस्य जिया युएटिङ्ग् इत्यस्य वार्षिकवेतनं ४५०,००० डॉलरतः ६,८०,००० डॉलरपर्यन्तं वर्धितम्।५०% अधिकं वर्धितम्. अपि,सः एकवारं ५००,००० डॉलरस्य मान्यताबोनसः, ८१६,००० डॉलरस्य वार्षिकविवेकपूर्णलक्ष्यबोनसः, कुलम् ४० लक्षं डॉलरात् अधिकस्य वार्षिकं स्टॉकपुरस्कारद्वयं च प्राप्तवान्

तस्मिन् एव काले faraday future ceo matthias aydt इत्यस्य वार्षिकवेतनं ४,००,००० अमेरिकी डॉलरतः ७,००,००० अमेरिकी डॉलरपर्यन्तं वर्धते। सः एकवारं ५००,००० डॉलरस्य मान्यताबोनसः, ७००,००० डॉलरस्य वार्षिकविवेकपूर्णलक्ष्यबोनसः, कुलम् ४० लक्षं डॉलरात् अधिकस्य वार्षिकं स्टॉकपुरस्कारद्वयं च प्राप्स्यति

परन्तु तेषां वेतनवृद्धिः, बोनसः च सशर्ताः सन्ति । अल्पकालीनरूपेण जिया युएटिङ्ग्, ऐटे च स्वस्य पूर्णवेतनं न प्राप्नुयुः तेषां वेतनस्य गणना आनुपातिकरूपेण भविष्यति, क्रमशः ६१२,००० अमेरिकीडॉलर्, ५५०,००० अमेरिकीडॉलर् च, तेषां न्यूनातिन्यूनं ३४०,००० अमेरिकीडॉलर्-रूप्यकाणां उपयोगेन कम्पनी-शेयर-क्रयणार्थं सहमतिः भवितुमर्हति अन्ये सर्वे कर्मचारिणः केवलं तदा एव वर्धनस्य अवशिष्टं भागं प्राप्नुयुः यदा कम्पनी तेषां पूर्णवेतनं पुनः स्थापयति। सम्प्रति जिया युएटिङ्ग्, ऐटे इत्येतयोः वेतनं कटितम् अपि भवति ।

फैराडे फ्यूचर’s ff91

अपि च, एकवारं बोनसः अपि बैच-रूपेण भुक्तः भविष्यति अस्मिन् वर्षे ३० सितम्बर् दिनाङ्के प्रत्येकं व्यक्तिः बोनसस्य २५%, अक्टोबर् ३१ दिनाङ्के अपरं २५%, शेषं भागं च ३० सितम्बर २०२५ दिनाङ्के अथवा 2025 तमस्य वर्षस्य समाप्तेः समये देयम् $30 मिलियनतः अधिकं वित्तपोषणं, यत् पूर्वं भवति।

फराडे इत्यस्य धनस्य तत्काल आवश्यकता अस्ति

अधुना फैराडे फ्यूचर इत्यस्य पूंजीयाः अत्यन्तं आवश्यकता वर्तते, परन्तु कम्पनी कार्यकारीणां विपुलतया पुरस्कृता अस्ति । अस्मिन् वर्षे द्वितीयत्रिमासे अन्ते यावत् फैराडे फ्यूचर इत्यस्य पुस्तकेषु केवलं ७९३,००० अमेरिकीडॉलर् अप्रतिबन्धितनिधिः आसीत् । अस्मिन् सप्ताहे पूर्वं कम्पनी अधुना एव घोषितवती यत् मध्यपूर्वतः, अमेरिकादेशेभ्यः, एशियादेशेभ्यः च नूतनवित्तप्रतिबद्धताः २२.५ मिलियन डॉलरं प्राप्तवती अस्ति एतत् नूतनं निवेशं परिवर्तनीयनोटस्य, वारण्टस्य च रूपेण प्रदत्तं भविष्यति।

फैराडे फ्यूचर इत्यनेन एतावता अल्पानि विद्युत्काराः विक्रीताः, विक्रय-अभिलेखानां मिथ्याकरणस्य आरोपः च द्वयोः श्वसनकर्ता-मुकदमेषु कृतः अस्ति । तस्मिन् एव काले कम्पनी शतशः कर्मचारिणः परिच्छेदं वा अवकाशं वा दत्तवती, अवशिष्टानां कर्मचारिणां वेतनं कटितवान् । २०२४ तमस्य वर्षस्य फेब्रुवरीमासे लॉस एन्जल्स-नगरस्य मुख्यालयात् कम्पनी प्रायः निष्कासिता, परन्तु अन्ततः सम्पत्तिस्वामिना सह सम्झौता अभवत् ।

तदतिरिक्तं faraday future इत्यस्य अन्वेषणं u.s.securities and exchange commission इत्यनेन निरन्तरं क्रियते, यत् अस्मिन् वर्षे प्रथमार्धे कम्पनीं प्रति द्वौ अपि सबपोना जारीकृतवान्

प्रेससमयपर्यन्तं faraday future इत्यनेन अस्मिन् विषये किमपि टिप्पणी न कृता । (लेखक/xiao yu)

अधिकानि प्रथमहस्तवार्तानि प्राप्तुं कृपया phoenix news क्लायन्ट् डाउनलोड् कृत्वा phoenix technology इत्यस्य सदस्यतां गृह्यताम्। यदि भवान् गहनानि प्रतिवेदनानि द्रष्टुम् इच्छति तर्हि कृपया wechat इत्यत्र "ifeng.com technology" इति अन्वेषणं कुर्वन्तु ।