समाचारं

सैम डीलरः मकरस्य पारगमनं मारयन् केशपुच्छमत्स्यपालनदिवसस्य प्रतिक्रियाम् अददात् : मत्स्यनयनदिवसः गोदीयां अवतरणस्य तिथिः अस्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ifeng.com technology news (author/li xinzhen) 13 सितम्बर् दिनाङ्के yangtze evening news इत्यस्य अनुसारं 10 सितम्बर् दिनाङ्के नानजिंग-नगरस्य नागरिकः श्री झाङ्गः 6 सितम्बर् दिनाङ्के haikou-नगरात् गृहीतं शीतलं केशपुच्छ-मत्स्यं दृष्टवान् यत् सः sam's club in युहुआताई जिला। "६ सितम्बर् दिनाङ्कः सः दिवसः यदा मकर-तूफानः हाइको-नगरात् गच्छति। एते केशपुच्छाः कथं गृह्यन्ते इति अहं चिन्तयामि?" झाङ्गमहोदयेन गृहीतं चित्रं दर्शयति यत् शीतलं केशपुच्छमत्स्यस्य उत्पत्तिस्थानं मेइलान्-मण्डलं, हैकोउ, हैनान् इति चिह्नितम् अस्ति, मत्स्यपालनस्य तिथिः २०२४.९.६, शेल्फ-लाइफ् ५ दिवसाः, व्यापारी च व्यापारिककम्पनी अस्ति in fuzhou.

युहुआ लिविंग रूम इत्यस्मिन् सैम्स् क्लब् भण्डारेण सह @ifeng.com प्रौद्योगिक्याः परामर्शस्य प्रतिक्रियारूपेण संचालकः अवदत् यत् मत्स्याः एकदिनपूर्वं गृहीताः इति न निरस्तं तथा च बैचः ६ सितम्बर् दिनाङ्कस्य आदेशः दत्तः। सैमस्य उत्पादानाम् प्रत्येकस्य बैचस्य गुणवत्तानिरीक्षणप्रतिवेदनं भवति, तथा च प्रत्येकं प्रक्रियायां सैमस्य गुणवत्तायाः महत्त्वं सर्वदा भवति, अतः कृपया चिन्ता न कुर्वन्तु।

ifeng.com प्रौद्योगिक्याः केशपुच्छमत्स्यस्य अस्य समूहस्य विक्रेतारं आहूतवान् विक्रेता अवदत् यत्: संकुलस्य उपरि चिह्निता मत्स्यपालनस्य तिथिः "एकं चरणं" निर्दिशति, मत्स्यपालनस्य तिथिः च वस्तुतः गोदीयां अवतरणस्य तिथिः अस्ति। सामान्यं मत्स्यपालनं एकं वा द्वौ वा दिवसौ यावत् भवति, वयं च शल्यक्रिया समाप्तस्य तत्क्षणमेव पुनः आगमिष्यामः । अद्यापि अस्माभिः अधिकं ज्ञातव्यं यत् प्रतिबिम्बितं मत्स्यपालनं सेप्टेम्बर्-मासस्य ६ दिनाङ्के गृहीतम् वा इति। सम्प्रति कम्पनीयाः मुख्याः केशपुच्छमत्स्यपालनक्षेत्राणि हैनान्, झोउशान् च, तथैव फुजियान्-नगरस्य केषुचित् भागेषु च सन्ति ।