समाचारं

५० वर्षीयस्य प्रमुखस्य लघुक्रीडायाः कारणात् सेवानिवृत्ता मातुलस्य कोटिकोटिरूप्यकाणि अर्जितानि

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ/सोडा

युवानः पार्थिवलघुनाटकानि दृष्ट्वा श्रान्ताः सन्ति, अधुना ते मध्यमवयस्कानाम्, वृद्धानां च दृष्टिपातं कुर्वन्ति ।

मध्यमवयस्कानाम् वृद्धानां च अत्याचारिणां विषये लघुनाटकानाम् एकः श्रृङ्खला यथा "फ्लैश मैरिज एट् ५०", "फ्लैश मैरिज एट् ५० एण्ड् द ओवरबेरिंग् प्रेसिडेंट स्पोइल्ड् मी क्रेजी" तथा "फ्लैश मैरिज मम्" इत्यादीनां लघु-वीडियो-मञ्चे वर्चस्वं कृत्वा आरब्धम् अस्ति धनिकबटुकैः मध्यमवयस्कानाम् वृद्धानां च प्रेक्षकाणां लक्ष्यं कर्तुं।

पुरुषनायकः धनी द्वितीयपीढीतः जामाता च स्वयं धूसरकेशः बॉसरूपेण परिवर्तितः अस्ति अधुना कुटिलमुखः ड्रैगन किङ्ग् सेवानिवृत्तः चालकः इति दृश्यते -वर्षा स्वभावी चाची।

सनसेट् रेडस्य फ्लैश-विवाहस्य गपशप-विषयाः पेन्शन-योजना, उत्तराधिकारः च आसन्, तिथि-स्थलं च उच्चस्तरीय-भोजनागार-नाइटक्लब-इत्येतत् न, अपितु पार्क-चतुष्कं आसीत्

समग्रतया शतवर्षेभ्यः अधिकवयस्काः पुरुष-स्त्री-नायकाः परस्परं दृष्ट्वा तत्क्षणमेव विवाहं कुर्वन्ति, मिलित्वा जीवन्ति च।

परन्तु लघुनाटकानि सर्वथा लघुनाटकानि एव सन्ति, तथा च रक्तरंजितानि दिनचर्यानि अपरिवर्तितानि एव सन्ति यथा "द टेम्पटेशन आफ् गोइंग होम" इत्यनेन पूर्वपीढीयाः कथायाः स्पिन-ऑफ-श्रृङ्खला आरब्धा, तथा च "स्कूल ब्यूटी इन व्हाइट् एण्ड् लाङ्ग लेग्स्" इत्यस्य नायकः " "मातापितृप्रेम" इति परिवर्तितम् ।

प्रथमवारं दृष्ट्वा युवानः आश्चर्यचकिताः अभवन्-"एतादृशं परिचितं कथानकं, परन्तु एतादृशं विचित्रं युगम्।"

मातापितृणां मोबाईलफोनेषु लघुनाटकं हैकं करोति

"मम नाम ली ज़्युकिन् अस्ति। अहं पञ्चचत्वारिंशत् वर्षीयः अस्मि तथा च अहं जियाङ्घे होटेलस्य लॉबी प्रबन्धकः अस्मि। अहं प्रायः फिट् भवितुं रोचये, मध्यमवयस्कानाम् वृद्धानां च कृते मानकं लघुनाटकम् एतावत् सुचारुतया आरब्धम् .

विशालधनराशिं आकर्षयन्ति लघुनाटकाः विवर्तनात् पलायितुं न शक्नुवन्ति: खलनायकस्य स्नोबरी, रूढिवादः च अत्यन्तं नीताः भवन्ति, नायकः वा नायकः वा संयोगेन शतशः कोटिसम्पत्त्याः मालिकः भवतिप्रारम्भिकपदे सः परितः खलनायकैः सर्वथा अपमानितः अभवत्, परन्तु पश्चात्पदे सः प्रत्यक्षतया खलनायकस्य मुखं प्रहारं कृत्वा स्वामी अभवत्

एकस्मिन् निमेषे त्रीणि विपर्ययः भवन्ति, सम्पूर्णे प्रक्रियायां थप्पड़ाः उच्चैः भवन्ति, प्रेक्षकाणां भावानाम् उत्तेजनं लक्ष्यं कृत्वा साडिस्टिक-रोमाञ्चकारी-क्षणौ एकत्र उड्डीयन्ते यदा लघुनाटकस्य नायकानां स्थाने प्रायः पञ्चाशत् वर्षीयः विधवा मातुलः, धूसरकेशः मुख्यकार्यकारी च भवति तदा कथानकस्य दिनचर्या मूलतः समाना एव भवति

अवशिष्टानां महिलानां विरुद्धं भेदभावः, अन्ध-डेट-उपहारः, बाल-ऋणानि च इत्यादयः यथार्थ-विग्रहाः अनन्ततया वर्धिताः भवन्ति सा आकाशात् एकेन मुख्याधिकारिणा सह विवाहं करोति .

साधारणरूपा मम भार्या सौम्यः धनिकः च सभागृहे पाकशालायां च उत्तमः अस्ति ।

यदि मातुलयोः तियानकैः स्यात् तर्हि ते निश्चितरूपेण लघुनाटकस्य मध्यमवयस्कस्य मुख्यकार्यकारी इव भवन्ति स्म।

——स्थूलभ्रुवो विशालाक्षिणः, पाककलाप्रियः, पत्नीं पुत्रीं च प्रेम्णा, बहु धनं च अस्ति ।

युगानि दृश्यानि च परिवर्तयन्, सहपाठिनां, स्वप्नवधूदुकानानां, वर्गनृत्य-उत्पीडनस्य च तुलनां कृत्वा, अद्यापि "मधुर-पालतू" इति शब्दस्य मूल-आकर्षणं सम्यक् प्रदर्शयितुं शक्नोति, मध्यमवयस्कानाम् प्रेक्षकाणां ध्यानं च प्राप्तुं शक्नोति

मूलतः मध्यमवयस्कानाम्, वृद्धानां च अभिनीतानां चलच्चित्र-दूरदर्शन-नाटकानाम् अभावः पूर्वमेव भवति, तेषां दृष्टौ दुर्लभतया दृश्यते यदि ते अकस्मात् मण्डलात् बहिः गच्छन्ति तर्हि तेषां नकारात्मकवार्ता अपि प्राप्यते

जियांग् वेन्ली, मिंग दाओ च अभिनीतस्य मध्यमवयस्कस्य मूर्तिनाटकस्य "लव अराउंड द कॉर्नर्" इत्यस्य अटपटे कथानकस्य कारणेन अपि सम्पूर्णेन अन्तर्जालद्वारा उपहासः कृतः ।

परन्तु मध्यमवयस्कानाम्, वृद्धानां च कृते कुण्ठितं, लज्जाजनकं च पार्थिवं च चलच्चित्रं टीवी-नाटकं च स्वाभाविकतया तेषां प्रेक्षकाः भवन्ति - मध्यमवयस्काः वृद्धाः च ये दुर्लभाः एव ऑनलाइन-रूपेण स्वस्य अभिव्यक्तिं कुर्वन्ति, तेषां उपस्थिति-भावना अपि नास्ति |. लाइव प्रसारणं पश्यन्तु लघुनाटकानां च भुक्तिं कुर्वन्तु उपरि।

केवलं भेदः अस्ति यत् रजतकेशसमूहस्य महिलाः चतुष्कोणे बॉसस्य उन्मत्तस्य लाडनस्य, प्रेम्णः, द्वेषस्य, श्वश्रू-पुत्र्याः विवादस्य, भावनात्मकप्रतिध्वनिं च अधिकं ध्यानं ददति इति प्राचीनसंस्करणं प्राधान्यं ददति विस्तरेण ।

"flash marriage at 50" इत्यस्य नायिका दरिद्रत्वं न अप्रियं करोति, धनिकत्वं च प्राधान्यं ददाति, अन्ध-तिथि-कारणं न तु गोधूलि-रोमान्स्-आरम्भः, अपितु वृद्धावस्थायां सहचरं प्राप्तुम् इच्छति ।

रजतकेशधारिणां पुरुषाणां कृते लक्षितानि स्किट्स् स्पष्टतया स्वभावे कठोरतराः सन्ति, "द रिटर्न् आफ् फादर प्राइस" इत्यस्मात् आरभ्य "ओल्ड पाओर् एण्ड् फादर एण्ड् सोन् बैटल" पर्यन्तं, ये ड्रैगन किङ्ग् इत्यस्य जामातुः दिनचर्यायाः सदृशाः एव सन्ति .

शूकरस्य अभिनयं कृत्वा व्याघ्रं खादन्, वृद्धः भवितुं अद्यापि कठिनः, अभिमानीनां असभ्यानां च युवानां शिष्याणां कृते पाठं दत्त्वा, विस्मृतः प्रमुखः पुनः बहिः आगच्छति, एकेन एव प्रहारेन सर्वाणि कष्टानि समाधातुं शक्नोति।

तथ्यैः सिद्धं यत् मानवीयदुर्बलतायाः शोषणं कुर्वतः एतादृशस्य कथानक-दिनचर्यायाः कृते मामा-मातुलौ सर्वथा अप्रतिरोध्यौ स्तः ।

केचन नेटिजनाः आविष्कृतवन्तः यत् तेषां माता लघुनाटकानां कृते मासे ६,००० युआन् अधिकं रिचार्जं करोति यद्यपि लघुनाटकेषु एव बहु धनं व्ययः भवति तथापि केषुचित् लघुनाटकेषु एप्स् मध्ये अद्यापि भुक्तिमार्गदर्शनं, रद्दीकरणं कठिनं करणं च इत्यादीनि समस्याः सन्तिपरन्तु मध्यमवयस्कानाम्, वृद्धानां च धनं प्राप्तुं क्षमता न्यूनीकर्तुं न शक्यते इति अपि सिद्धं कर्तुं शक्नोति ।

केचन वृद्धाः जनाः अपि सन्ति ये लघुनाटकदर्शनं "प्रतिदिनं कर्तव्यम्" इति स्थापितवन्तः ते प्रतिदिनं नेत्राणि उद्घाटितमात्रेण नाटकानि द्रष्टुं द्विधा कुर्वन्ति, लघुवीडियोषु "व्यसनिनः" भवितुं प्रवृत्तिः च भवति

"flash marriage at 50" जूनमासे बहुवारं लघुनाटकानाम् top3 सूचीयां अस्ति, तस्य अनुकरणकर्ता "flash marriage: my wife is a rich family" अपि मासद्वयानन्तरं लघुनाटकलोकप्रियतासूचौ सफलतया प्रथमस्थानं प्राप्तवान् उत्तरार्द्धं लघु-वीडियो-मञ्चेन सह सम्बद्धम् अस्ति विषयाणां संख्या १.५ अर्बं अतिक्रान्तवती ।

लघुनाटक-उद्योगे जनाः अपि मन्यन्ते यत् मध्यमवयस्काः वृद्धाः च जनाः लघुनाट्येषु "उच्चगुणवत्तायुक्ताः जनाः" भवन्ति यतोहि तेषां सन्तुष्टेः सम्भावना अधिका भवति"पायरेटेड् प्रतिलिपानि न अन्वेषयिष्यति, केवलं दातुं क्लिक् कुर्वन्तु"।

लघुनाटकविपण्यस्य आकारः २०२३ तमे वर्षे ३७.३९ अरब युआन् यावत् भविष्यति, अस्मिन् वर्षे च ५० अरब युआन् अधिकं भविष्यति इति अनुमानं भवति, यत् चलचित्रविपण्यस्य कुलपरिमाणस्य समीपं गच्छति शेल् फाइनेन्स इत्यस्य अनुसारं लघुनाटक-उद्योगे मध्यमवयस्कानाम्, वृद्धानां च दर्शकानां प्रायः ७०% भागः अस्ति । अस्मिन् उदयमानविपण्ये मध्यमवयस्काः वृद्धाः च जनाः प्रत्यक्षतया मुख्यग्राहकशक्तिरूपेण कार्यं कुर्वन्ति ।

अन्येषु शब्देषु, मध्यमवयस्कानाम् वृद्धानां च सामग्री उपभोगविपण्यं नीलसागरः अस्ति यः पूर्वं दुर्लभतया उजागरितः परन्तु अत्यन्तं लाभप्रदः अस्ति

लघुक्रीडा प्रथमं जगत् परिवर्तयति

मध्यमवयस्कानाम् वृद्धानां च कृते लघुनाटकानाम् आदर्शः, मध्यमवयस्कानाम् वृद्धानां च अभिनीतः, मध्यमवयस्कानाम् वृद्धानां च प्रेक्षकाणां लक्ष्यीकरणं च वस्तुतः चीनदेशे नूतना घटना अस्ति

किन्तु पुरातननाटकतारकस्य चलच्चित्रं कर्तुं नाटकं नास्ति इति वार्ता पुनः पुनः उष्णसन्धानं कृतवती अस्ति।

यदि भवान् विश्वं पश्यति तर्हि प्रतिवर्षं मध्यमवयस्काः, वृद्धाः च जनाः अभिनीतानि चलच्चित्र-दूरदर्शन-नाटकानि बहु सन्ति, अभिनयस्य वयसः अपि अभिनेतारः सन्ति यूरोपीय-अमेरिकन-चलच्चित्र-दूरदर्शन-वृत्तेषु अन्तिमेषु वर्षेषु विलम्बेन पुष्पितानां, अविनाशीनां च अभिनेतानां कथाः पुनः पुनः दृश्यन्ते

षष्टिवर्षीयः टॉम हॅन्क्सः अद्यापि मनोरञ्जन-उद्योगे साहसेन प्रविशति, मिशेल् येओह-महोदयः निवृत्ति-वयसि एवेन्यू आफ् स्टारस्-इत्यत्र एकं तारकं त्यक्तवती, सप्ततिवर्षीयः मे-मातुः च अद्यापि ऊर्ध्वं तिष्ठति

हॉलीवुड्-तारकाणां पुष्पकालः भवति परन्तु निवृत्ति-वयोः प्राप्तेः अपि तेषां निरन्तरं चलच्चित्र-नियुक्तिः भवति, विविध-पुरस्कारेषु स्पर्धां कर्तुं च अवसरः भवति

परन्तु घरेलुमनोरञ्जनेषु मध्यमवयस्काः वृद्धाः च अभिनेतारः नायकरूपेण दृश्यन्ते इति उच्चगुणवत्तायुक्तानि कार्याणि सर्वदा एव अत्यन्तं दुर्लभानि आसन् इति भासते यत् वृद्धाः अभिनेतारः केवलं चलच्चित्र-दूरदर्शन-नाटकेषु सहायक-भूमिकारूपेण कार्यं कर्तुं शक्नुवन्ति, अथवा सनसनीभूत-अश्रु-झटका-कर्तृषु अभिनयं कर्तुं शक्नुवन्ति मध्यमं विपण्यप्रतिक्रिया।

"love around the corner" इति प्रमुखं निष्क्रियतां कृत्वा, युवानां अभिनयं कृत्वा, प्रेमदृश्यानि सन्ति, तथा च वृद्धानां उपरि अवलम्ब्य एकवत् अभिनयं कृत्वा मध्यमवयस्कानाम्, वृद्धानां च अभिनेतानां कृते त्रयः प्रमुखाः खननक्षेत्राणि अभवन् इति भासते सोङ्ग डण्डन्, यः विविधप्रदर्शनेषु "सामन्तपितृपुरुषस्य" भूमिकां निर्वहति स्म, सः बहुवारं स्वस्य निवृत्तेः घोषणां कृतवान्, "किङ्ग् नाई" यः सप्ततिवर्षीयः अस्ति, सः एकस्मिन् साक्षात्कारे अवदत् यत् सः दाजी इत्यस्य भूमिकां कर्तुं शक्नोति, परन्तु तस्य उपहासः कृतः

लघुपटलस्य वा बृहत्पटलस्य वा परवाहं न कृत्वा अधिकांशः प्रेक्षकाः पूर्णरक्तयुक्ताः युवानः सन्ति, राजधानी च जनस्य प्राधान्यानि अनुसृत्य अधिकं इच्छुकः भवति, सर्वदा युवा, सर्वदा लघुपुष्पाणि ताजानि मांसानि च प्रेम्णा भवन्ति।

क्लिश्, मूर्खतापूर्णं, तुच्छं च इति सर्वदा आलोचितं पार्थिवं लघुनाटकं मध्यमवयस्कानाम्, वृद्धानां च अभिनेतानां स्वीकारणे अग्रणीः अस्ति, मध्यमवयस्कानाम्, वृद्धानां च प्रेक्षकाणां सामग्री-उपभोग-आवश्यकता अपि दृष्टवती अस्ति

एकः सेवानिवृत्तः सिविलसेवकः स्वस्य अवशिष्टं उत्साहं दर्शयितुं हेङ्गडियन-भाषायां सूक्ष्म-लघु-नाटकानि चलच्चित्रं गृह्णाति यतः मध्यमवयस्काः वृद्धाः च अभिनेतारः अल्पाः सन्ति तथा च बहु माङ्गलिका वर्तते, विशेष-अभिनेता (कतिपङ्क्तयः सह लघु-सहायक-अभिनेता) इति रूपेण ), तस्य वेतनं साधारणलघुनाटकेषु सहायकनटस्य अपेक्षया बहु अधिकम् अस्ति ।

सः एकस्य दबंगस्य विश्वासघातकस्य च अध्यक्षस्य, नायकस्य पिता, जानुभ्यां न्यस्तः, कोवटोव च कृत्वा वृद्धस्य कैदीयाः भूमिकां निर्वहति सः प्रतिदिनं ५०० तः १,००० युआन् यावत् अर्जयितुं शक्नोति ।

पूर्वस्य लघु अजगरकन्या ली रुओटोङ्ग इत्यस्याः अपि लघुनाटकपरिपथस्य पुनः रोजगारस्य अवसराः प्राप्ताः सन्ति, तस्याः कृते कार्यस्थलं प्रति प्रत्यागन्तुं मध्यमवयस्कायाः ​​मातुः पटकथा अस्ति, या न केवलं भावनां गृह्णाति, अपितु आनन्दं अपि गृह्णाति मातृसमूहस्य ।

लघुनाटक-उद्योगस्य लचीला उत्पादनं भवति तथा च उष्णविषयाणां अनुसरणं कर्तुं उत्सुकः अस्ति सामग्री सर्वव्यापी अस्ति, परन्तु लघुनाटकानाम् अभिमुखीकरणं अन्ततः निवेशः, प्रतिफलनं च भवति ।प्रेक्षकाः किं द्रष्टुं रोचन्ते, उच्चरूपान्तरणदरेण किं हिट् भवितुम् अर्हति इति आधारेण कीदृशी सामग्री दृश्यते।

अधुना मध्यमवयस्काः प्रियाः, वृद्धाः बन्दूकाः च बहिः आगच्छन्ति, अतः वयसः कालयात्रायाः कथा, नर्सिंगहोमे तूफानः, अहं वरिष्ठमहाविद्यालये सामाजिकः भृङ्गः अस्मि, अहं दादी रोङ्ग/दादी लियू इति पुनर्जन्म च सन्ति न दूरम् ।

मोबाईलफोनस्य पटलस्य परे पार्श्वे रजतयुगस्य बहवः जनाः सन्ति ये लघुनाटकस्य व्यसनिनः सन्ति । questmobile इत्यस्य आँकडानुसारंअस्मिन् वर्षे मार्चमासे शीर्षस्थस्य लघुनाटकस्य एपीपी इत्यस्य प्रायः ४०% उपयोक्तारः ४६ वर्षाणि अपि च ततः अधिकवयसः आसन्, प्रायः आर्धाः उपयोक्तारः प्रतिमासं १,००० तः १,९९९ युआन् यावत् ऑनलाइन व्यययन्ति स्म

लघुनाटकस्य आरम्भिकदर्शकाः "त्रयः गारण्टीः" आसन्, यथा आचार्याः, सुरक्षारक्षकाः, स्वच्छकाः च । इदं प्रेक्षकचित्रं पुरातनं भवेत् अद्यत्वे येषां लघुनाटकानां व्यसनं अधिकं भवति ते 40-50 वर्षीयाः मातापितरः सन्ति येषां धनं अवकाशं च अस्ति।

जनस्य मनसि मध्यमवयस्काः वृद्धाः च जनाः मोबाईल-फोन-आदि-इलेक्ट्रॉनिक-उत्पादैः सह सम्यक् न मिलन्ति ते टीवी-कार्यक्रमं, बहिः पर्वतारोहणं, शतरंजं, महजोङ्गं च प्राधान्येन पश्यन्ति, अन्तर्जाल-क्रीडायां च लघु-क्रीडायां च बहु कुशलाः न सन्ति विडियो।

अस्मिन् स्थाने यत्र अन्तर्जाल-प्रवेशस्य दरः ७८% यावत् भवति, तत्र रजत-युगस्य समूहः जादूगर-जगति मग्गल्-जनानाम् इव अस्ति ये यदा कदापि अन्तर्जाल-माध्यमेन गच्छन्ति तदा ते धोखाधड़ी-लक्ष्याः भविष्यन्ति इति भासतेपरन्तु प्रति-अन्तर्ज्ञानं यत् अस्ति तत् अस्ति यत् ६०-७० दशकेषु जन्म प्राप्यमाणाः बहवः जनाः युवानां अपेक्षया अधिकाः वरिष्ठाः सन्ति ।

अन्तर्जालः केवलं युवानां एव न भवति इति अनिवार्यम्

"लोकः भवतः अस्माकं च, परन्तु अन्तिमविश्लेषणे भवतः एव।"

प्रायः वयं मन्यामहे यत् अन्तर्जालः युवानां जगत् अस्ति ।

ते न केवलं जनाः सन्ति ये moments इत्यत्र रोचन्ते तथा च परिवारसमूहेषु स्वास्थ्य-संरक्षण-लेखान् पुनः पोस्ट् कुर्वन्ति, ते अपि अपरिचिताः भवितुम् अर्हन्ति ये भवता सह xiaoxiaole क्रीडन्ति, duolingo इत्यनेन सह 600 दिवसाभ्यः अधिकं यावत् चेक-इनं कुर्वन्ति, तथा च भवन्तं सर्वदा एकेन वा द्वयोः वा मध्ये पराजयितुं शक्नुवन्ति the championship rankings इति सुपर वॉल्यूम राजा।

नूतनानि उपकरणानि उद्धृत्य "एज आफ् एम्पायर्स् २" इति पुरातनं क्रीडां क्रीडन्ति स्म, यत् २००० तमे वर्षे प्रदर्शितं, सम्पूर्णे देशे लोकप्रियं जातम्, ते इलेक्ट्रॉनिकजगति विश्वस्य प्रत्येकं देशं समानरूपेण जित्वा शतशः घण्टाः व्यतीताः .

एकः माता अपि अस्ति या प्रातःकाले उत्थाय एव "animal crossing" उद्घाटयति, परिवर्तनं अर्जयितुं शान्त-शान्त-द्वीपे मत्स्यान् कीटान् च गृह्णाति, पुनः आभासीजगति उद्देश्यस्य भावः प्राप्नोति

यस्मिन् काले लघु-वीडियो मूलतः युवानां उपयोक्तृणां मध्ये प्रविष्टाः सन्ति, तस्मिन् काले मध्यमवयस्काः, वृद्धाः च उपयोक्तारः “अन्तिमवृद्धिः” इति गण्यन्ते । कथ्यते यत् वीचैट्-वीडियो-खातानां प्रारम्भिकेषु दिनेषु ४५ वर्षाणाम् अधिकवयस्कानाम् उपयोक्तृणां ७०% अधिकं भागः आसीत् ।

रजतवयोवृद्धाः जनाः न केवलं अन्तर्जालस्य दर्शकाः, अपितु निर्मातारः अपि सन्ति । घरेलु लघु-वीडियो-मञ्चे दृश्य-छायाचित्र-सामग्रीणां चतुर्थांशाधिकं मध्यमवयस्कैः वृद्धैः च निर्मितं भवति ।

मोमो, सोल्, बाओबाओ इत्यादीनि डेटिंग्-प्रेम-एप्स् अपि अधिकाधिकं मध्यमवयस्कानाम्, वृद्धानां च जनानां आकर्षणं कुर्वन्ति । बहवः नेटिजनाः सन्ति येषां ऑनलाइन-रूपेण उत्तमं गपशपं भवति, परन्तु यदा ते अफलाइन-रूपेण मिलन्ति तदा ते पश्यन्ति यत् परः व्यक्तिः वृद्धः अस्ति, ते च पुनः पुनः आगत्य आगत्य गच्छन्ति।

शिक्षणं, गेमिंग्, सामाजिकीकरणात् आरभ्य सामग्री उपभोगार्थं लघु-वीडियो ब्राउज् करणं यावत्,वस्तुतः वृद्धानां अन्तर्जाल-आवश्यकता युवानां आवश्यकताभ्यः भिन्ना नास्ति, परन्तु तेषां रोचमानानां वस्तूनाम् अधिकानि विशिष्टानि प्राधान्यानि, कालस्य लेशाः च सन्ति

यदा ९०-००-दशकेषु जन्म प्राप्यमाणा पीढी वृद्धा भवति तदा पुरुषाः अद्यापि "ब्लैक् मिथ्" क्रीडितुं प्रीतिमान् भवेयुः, यदा तु महिलाः अद्यापि नाटकानि पश्यन्ति, नाटकानि च गृह्णन्ति, ओटोमे-क्रीडाभिः च आकृष्टाः भवन्ति

राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानुसारं २०२३ तमे वर्षे देशस्य ६० वर्षाणाम् अधिकवयस्कजनसंख्या २९६ मिलियनं यावत् भविष्यति, यत् देशस्य जनसंख्यायाः २१.१% भागं भवति, प्रासंगिकसंयुक्तराष्ट्रसङ्घस्य वर्गीकरणमानकानां अनुसारं वयं पूर्णतया मध्यमवृद्धावस्थायां प्रविष्टाः स्मः समाज। युवानां "पुराणकालीनः उपभोगः" रजत-अर्थव्यवस्था च इत्यादीनां अवधारणानां विषये अधिकं ध्यानं प्राप्यते ।

यथा यथा समाजः वृद्धसमाजं प्रति गच्छति तथा तथा लघुनाटकस्य वारः केवलं एकः लघुः पक्षः एव भवेत् यः प्रथमवारं कालस्य ज्वारस्य अधः आविष्कृतः आसीत्