समाचारं

इजरायलस्य भूसैनिकाः दशकेषु प्रथमवारं सीरियादेशे आक्रमणं कुर्वन्ति: शस्त्रकारखानेषु बमप्रहारं कृत्वा ईरानीजनाः गृहीताः?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मु-मातुलस्य एषा अन्तर्राष्ट्रीय-टिप्पणी सीरियादेशे इजरायल-विशेषसेनैः कृतस्य रोमाञ्चकारी-सैन्य-कार्यक्रमस्य विश्लेषणं करोति ।

अमेरिकीमाध्यमेन अरबमाध्यमेन च १२ सितम्बर् दिनाङ्के ज्ञापितं यत् बहुकालपूर्वं सीरियादेशस्य अधिकारिणः दावान् कृतवन्तः यत् इजरायल् देशे सैन्यसंशोधनकेन्द्रे वायुप्रहारं कृतवान् वस्तुतः तया एकं प्रमुखं सत्यं गोपितम्, यत् इजरायल् न्याय्यः नासीत् वायुप्रहारः, परन्तु दशकेषु प्रथमः ।

एतत् कार्यं कुर्वन् इजरायलस्य अत्यन्तं अभिजातविशेषसेना जनरल् स्टाफ टोहीदलः अस्ति । नेतन्याहू युवकत्वेन अत्र सैन्यसेवाम् अकरोत् ।

इदं शोधकेन्द्रं यथा सीरियासर्वकारः कथयति, सामान्यं वैज्ञानिकसंशोधनसंस्था नास्ति । इजरायल्-देशः कतिपयवर्षेभ्यः पूर्वं तस्य दृष्टिपातं कुर्वन् आसीत्, इराणस्य, सीरिया-देशस्य च गुप्त-शस्त्र-कारखानम् इति निर्धारितवान् आसीत्, ते मुख्यतया इजरायल्-देशं लक्ष्यं कृत्वा सटीक-निर्देशित-क्षेपणास्त्राणि निर्मान्ति स्म, तानि च लेबनान-देशस्य हिजबुल-सङ्घस्य अन्येभ्यः उग्रवादिभ्यः च आपूर्तिं कुर्वन्ति स्म

इजरायलस्य गुप्तचरसेवाभिः अस्य आधारस्य कोडनाम "गहनम्" इति ।

अस्मात् "गहनस्तरात्" मुक्तिं प्राप्तुं इजरायल्-देशेन प्रारम्भे वायु-प्रहार-योजना निर्मितवती तथापि रेत-मेज-अनुकरणेन ज्ञातं यत् केवलं वायु-आक्रमणानि एव सुविधां नाशयितुं पर्याप्ताः न सन्ति अतः इजरायल्-सेना वायु-संयोजनस्य उपयोगं कर्तुं चितवती प्रहारं + विशेषसेनानां भूयुद्धं कृत्वा एतत् सुविधां नष्टं भवति। विगतवर्षद्वये इजरायल-सर्वकारेण न्यूनातिन्यूनम् द्विवारं एतत् "विशेषसैन्य-कार्यक्रमम्" आरभ्यत इति विचारः कृतः, परन्तु तत्र सम्बद्धाः जोखिमाः अत्यधिकाः आसन्, अतः पूर्वं तस्य अनुमोदनं न कृतम्

एतत् सफलं कार्यं तृतीयवारं योजनायाः कार्यान्वयनार्थं निर्धारितम् आसीत् । तथा च बाइडेन् प्रशासनं कार्यवाहीपूर्वं सूचितं यत् अमेरिकादेशस्य कोऽपि आक्षेपः नास्ति इति।

अवश्यं इजरायल् विशिष्टविवरणं न घोषयिष्यति मीडिया स्रोतानां वक्तव्यस्य आधारेण तत्कालीनमूलस्थितिं पुनः स्थापयति स्म——।

इजरायलविशेषसेनाः अस्मिन् गुप्तसैन्यकेन्द्रे हिंसकवायुप्रहारस्य तरङ्गं कृतवन्तः, यत् पूर्वप्रहारसदृशं अनुभूतम्, अतः सीरिया-इरान्-देशयोः बहु ध्यानं न दत्तम् परन्तु तस्मिन् एव काले इजरायल्-विशेषसेनासैनिकाः हेलिकॉप्टर-पाशैः सह घटनास्थलं अवतरन्ति, रक्षकान् मारयित्वा, आधारं प्रविश्य, बहूनां सैन्यसामग्रीणां, सुविधानां च विच्छेदनं कृत्वा, तान् इजरायल्-देशं प्रति आनयन्ति स्म

तदतिरिक्तं इजरायल-सेना संक्षिप्त-अग्नि-आदान-प्रदानेन अनेके इराणी-सीरिया-सैनिकाः मारितवती, केचन अपि अवदन् यत् ते इराणी-जनाः गृहीत्वा इजरायल्-देशं प्रति आनयन्ति इति

गमनात् पूर्वं सैन्येन आनीतैः विस्फोटकैः आधारः विस्फोटितः आसीत् । समग्रप्रक्रिया प्रायः एकघण्टापर्यन्तं भवति ।

किं एतत् विश्वसनीयम् ?

विश्लेषणस्य द्वौ आयामौ भवितुम् अर्हति इति मुमामा मन्यते ।

प्रथमः इतिहासः द्वितीयः च वास्तविकता ।

ऐतिहासिक-अनुभवात् न्याय्यं चेत् इजरायल्-देशः अवश्यमेव एतत् कर्तुं शक्नोति । इतिहासे इजरायलस्य सीमापारप्रहारस्य बहवः उदाहरणानि सन्ति, विशेषतः सीरियाविरुद्धम् ।

सम्भवतः अल्पाः जनाः एव एतत् तथ्यं प्रति ध्यानं ददति यत् इरान् इव सीरियादेशस्य अपि परमाणुकार्यक्रमः अस्ति, अतः इदानीं प्रायः कोऽपि किमर्थं न जानाति? कारणं यत् प्रायः २० वर्षाणि पूर्वं यदा सीरियादेशस्य परमाणुकार्यक्रमः आरब्धः आसीत् तदा इजरायलसेना २००७ तमे वर्षे देशस्य परमाणुसुविधासु सफलतया आक्रमणं कृतवती, येन बशर् इत्यस्य परमाणुशस्त्रविकासस्य विचारः पूर्णतया नष्टः अभवत्

व्यावहारिकदृष्ट्या वक्तुं शक्यते यत् इजरायलस्य सीरियादेशे गुप्तचरप्रवेशः मूलतः सर्वतोमुखः अस्ति, यावत् सः लक्ष्यं आक्रमणं कर्तुम् इच्छति तावत् अन्ते सफलः भविष्यति।

सिरियादेशस्य प्रतिरोधस्य क्षमता नास्ति इति तथ्यं गतकेषु वर्षेषु समग्रविश्वेन लक्षितम् अस्ति । अन्येषु शब्देषु इजरायल्-देशः अनिवासी-क्षेत्रे अस्ति, इराणस्य वाणिज्यदूतावासस्य च अनुलग्नकम् अपि एप्रिल-मासे इजरायल्-देशेन बम-प्रहारं कृतवान् अतः सीरिया-देशे इराणस्य भूमिगत-सैन्य-कारखानस्य लक्ष्यं कृत्वा किम्? अवश्यं, भविष्यति, परन्तु वास्तविकविवरणं मीडिया-रिपोर्ट् च किञ्चित् भिन्नं भविष्यति।