समाचारं

महिला हरितमीडिया संवाददाता मा युवेन् के वेन्झे इत्यस्य अन्तःस्थस्य दावस्य उजागरं कृतवती यत् "सञ्चालनस्य निरीक्षणं ७ वर्षाणि यावत् अस्ति: निरीक्षणस्य समयः अस्ति यत् तस्याः आह्वानं करणीयम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

ताइवान-जनपक्षस्य अध्यक्षः को वेन्झेः बीजिंग-हुआचेङ्ग-प्रकरणस्य सन्दर्भे निरुद्धः आसीत् हरित-माध्यमस्य "सान्ली-न्यूज" इत्यस्य महिला-सम्वादिका मा युवेन्-इत्यनेन अद्यैव ज्ञापितं यत् ताइवान-अधिकारिणां भ्रष्टाचार-निरीक्षणेन ज्ञातं यत् के-महोदयस्य फ्लैश-ड्राइव्-गुप्त-खाते "१५०० चोङ्गकिंग्-बीजिंग-" इति । written on it.sha also said "1500" तस्य अर्थः अस्ति यत् धनं nt$15 मिलियनं आसीत् सः अपि अवदत् यत् सः निरीक्षणमार्गं 7 वर्षाणि यावत् चालयति स्म तथा च स्रोतः 200% विश्वासं करोति स्म, परन्तु निरीक्षणस्य आलोचना अभवत् यत् सः रहस्यं लीकं कृतवान्। चीनप्रसारणनिगमस्य पूर्वाध्यक्षः झाओ शाओकाङ्गः अवदत् यत् जिला अभियोजककार्यालयेन मा युवेन् इत्यस्मै आहूय ज्ञातव्यं यत् सा कस्य चालनं करोति इति विचित्रं यत् जिला अभियोजककार्यालयः निश्चलः न अभवत् यतः सर्वे पूर्वमेव विपत्तौ सन्ति।

झाओ शाओकाङ्ग इत्यनेन १२ दिनाङ्के उक्तं यत् सामान्यतया संवाददातारः स्वस्रोतानां रक्षणं करिष्यन्ति, परन्तु मा युवेन् इत्यनेन प्रकाशितं यत् सा "७ वर्षाणि यावत् अभियोजकरेखां निर्वाहितवती" इति रिपोर्टरः स्वस्य व्यावसायिकं यौनसम्बन्धं त्यक्तवती अस्ति।

झाओ शाओकाङ्ग इत्यनेन अपि स्पष्टतया उक्तं यत् जिलाधिकारीकार्यालयेन महिला संवाददातारं आहूय अस्य तथ्यस्य अन्वेषणं करणीयम् यत् सा सप्तवर्षेभ्यः जिलाधिकारीकार्यालये कार्यं कुर्वती अस्ति तेभ्यः ज्ञातव्यं यत् कः अभियोजकः, कः लिपिकः वा कः कर्मचारी वा? “इदम् एतावत् पुरातनं यत् जनाः विषयान् क्षोभयितुं आरभन्ते, अतः विचित्रं यत् जिलाधिकारीकार्यालयः अद्यापि स्थिरः अस्ति।”

झाओ शाओकाङ्गस्य मतं यत् जिलाधिकारीकार्यालयस्य अन्वेषणस्य न्यूनातिन्यूनं निवारकप्रभावः भविष्यति, अथवा सुरागद्वारा कः अभियोजकः तत्र अस्ति इति ज्ञातुं समर्थः भवेत्। सः निकटतया सटीकतया अनुमानं कर्तुं समर्थः भवेत् तथा च तत्र सम्बद्धानां पक्षानाम् अवरोधं कर्तुं शक्नोति "अन्यथा जिलाधिकारीकार्यालयेन उक्तं यत् अन्वेषणं करिष्यामि, परन्तु तत्र एतादृशी स्पष्टा रेखा अस्ति, किमर्थं न अन्वेषणं करणीयम्? किम् एतत् सङ्गतिः नास्ति?

झाओ शाओकाङ्गः स्पष्टतया अवदत् यत् अस्याः महिला संवाददातुः पद्धतयः वैधाः सन्ति वा इति वक्तुं कठिनं, परन्तु तस्य मतं यत् यतः अन्वेषणं सर्वेषां कृते उद्घाटितं नास्ति, परन्तु महिला संवाददातृणा अन्वेषणस्य विषयवस्तु प्रकाशितं, तस्मात् सा उत्तरदायी अस्ति , तथा च ये उत्तरदायी सन्ति तेषां अन्वेषणं करणीयम् "पत्रकारानाम् समर्थनं कुर्वन्तः पत्रकारसङ्घैः कानूनी प्रक्रियात्मकन्यायस्य अपि समर्थनं कर्तव्यम्।"

पूर्वं "ताइवान पत्रकारसङ्घः" मा युवेन् इत्यस्य समर्थनं प्रकटयन् एकं वक्तव्यं प्रकाशितवान् । परन्तु संघस्य वक्तव्यस्य प्रकाशनानन्तरं शीघ्रमेव सः जनमतस्य निरीक्षणस्य अधीनः अभवत्, ततः "पार्श्वसङ्घः" इति आलोचितः । मा युवेन् इत्यनेन स्वस्य व्यक्तिगतसामाजिकमञ्चे पुनः पोस्ट् कृत्वा साझां कृतम्, येन अनेकेषां नेटिजनानाम् असन्तुष्टिः अपि अभवत् । नेटिजन्स् व्यक्तवन्तः, "भवन्तः सप्तवर्षीयं निरीक्षणं निरीक्षणं च रेखां कथं संचालयन्ति? कथं?" "तर्हि, सप्तवर्षेभ्यः विन्यस्ता रेखा कथं विन्यस्ता इति वक्तुं शक्नुवन्ति वा?" एसोसिएशनः निरीक्षणस्य निरीक्षणस्य च गहनतया संवर्धनार्थं पत्रकारस्य मा समर्थनं करोति?" "यदि चाओसी अण्डानि एतावत् गम्भीराणि स्यात् तर्हि महत् स्यात्, ताइवानदेशे सर्वे ज्ञातुम् इच्छन्ति।"