समाचारं

उद्योगस्य अन्तःस्थजनाः : अधुना गृहक्रयणस्य मैत्रीपूर्णः समयः अस्ति, यत्र सुवर्णस्य, नव, रजतस्य, दशस्य च नूतनाः नीतयः उपरि आरोपिताः सन्ति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१० सितम्बर् दिनाङ्के ग्वाङ्गझौ-नगरस्य पन्यु-मण्डले आयोजितस्य याओशेङ्ग-न्यू-वर्ल्ड-प्लाजा-इत्यस्य वैश्विक-प्रक्षेपण-सम्मेलनस्य अनन्तरं न्यू-वर्ल्ड-चाइना-दक्षिण-चीनस्य महाप्रबन्धकः लिआङ्ग-गुओकियाङ्गः नन्दुवान-वित्तीय-सोसायटी-सदृशैः माध्यमैः सह साक्षात्कारे अवदत् यत् अचल-सम्पत्त्याः भेदः भविष्ये मार्केट् अधिकं स्पष्टं भविष्यति clearer liang guoqiang इत्यनेन उक्तं यत् वर्तमानं real estate market एकं चक्रं गच्छति, यत् वास्तवमेव अतीव चुनौतीपूर्णम् अस्ति। परन्तु अधुना विगत २० वर्षेषु सः समयः अपि अस्ति यदा स्थावरजङ्गमनीतिः जनानां गृहस्वामित्वस्य, निवेशस्य, जीवनस्य सुधारस्य च कृते सर्वाधिकं स्पष्टतमा, सर्वाधिकं मैत्रीपूर्णा च अभवत्।

विदेशीय-अचल-सम्पत्त्याः अपि उतार-चढावः अभवन् इति लिआङ्ग-गुओकियाङ्ग्-इत्यनेन विश्लेषणं कृतम् । केचन जनाः अपि तत् क्रीणन्ति। "वास्तवतः अचलसम्पत्विपण्ये प्रतिचक्रीयसञ्चालनं खलु महत्त्वपूर्णा पद्धतिः अस्ति।"

लिआङ्ग गुओकियाङ्ग इत्यनेन दर्शितं यत् स्थावरजङ्गमस्य वर्धमानकाले अल्पाः जनाः उच्चगुणवत्तायुक्तानि सम्पत्तिः विक्रयणार्थं स्थापयन्ति स्म, यस्य अर्थः अस्ति यत् केचन जनाः तस्य विषये आशावादीः सन्ति, केचन न सन्ति उदाहरणार्थं, केचन जनाः मन्यन्ते यत् xinhepu, yuexiu district इत्यस्मिन् विला अतीव उत्तमः अस्ति, परन्तु ते तत् क्रेतुं इच्छन्ति, परन्तु ते न शक्नुवन्ति . ” इति ।

लिआङ्ग गुओकियाङ्ग इत्यस्य मतं यत् ते कस्य अपि विकासकस्य सम्पत्तिं क्रीणन्ति, केचन जनाः निश्चितरूपेण अनुभविष्यन्ति यत् इदानीं एव तस्याः क्रयणस्य समयः अस्ति। किन्तु विगतचत्वारिंशत् वर्षेषु सुधारस्य उद्घाटनस्य च मध्ये देशस्य जनानां च प्रयत्नेन महतीं धनं सञ्चितम् अस्ति। केचन जनाः ये परिश्रमेण धनं प्राप्तवन्तः ते स्वजीवनस्य उन्नयनार्थं, स्वजीवनस्य गुणवत्तां च सुधारयितुम् अपि परिश्रमं करिष्यन्ति, एषा पारम्परिकचीनीजनानाम् अपि विशिष्टा आवश्यकता अस्ति ।