समाचारं

ट्रम्पः घोषयति - हैरिस् इत्यनेन सह अधिकं वादविवादः न भविष्यति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के स्थानीयसमये अमेरिकी डेमोक्रेटिकपक्षस्य राष्ट्रपतिपदस्य उम्मीदवारः कमला हैरिस् इत्यनेन स्वस्य रिपब्लिकनपक्षस्य प्रतिद्वन्द्वी ट्रम्प इत्यनेन सह अन्यस्य दूरदर्शने वादविवादस्य आह्वानं कृतम् । बहुविधमतसङ्ग्रहेषु ज्ञायते यत् अधिकाः मतदातारः मन्यन्ते यत् हैरिस् १० दिनाङ्के सायं वादविवादे विजयं प्राप्तवान्।

ट्रम्पः १२ दिनाङ्के सामाजिकसंजालस्थले truth social इत्यत्र वादविवादे विजयं प्राप्तवान् इति घोषणां कृत्वा पुनः वादविवादं कर्तुं न अस्वीकृतवान्। सः अवदत् यत् - "यदा कश्चन मुक्केबाजः पराजितः भवति तदा प्रथमं तस्य मुखात् बहिः भवति यत् 'अहं पुनः मेलनं इच्छामि।' श्रीलङ्का-सहचरेन सह वादविवादं कृत्वा सा तत्क्षणमेव द्वितीयं वादविवादं याचितवती” इति ।

ट्रम्पः सर्वेषु बृहत् अक्षरेषु लिखितवान् यत् "कमला गतचतुर्वर्षेभ्यः किं कर्तव्यमिति ध्यानं दातव्यम् । तृतीयः वादविवादः न भविष्यति!

अस्मिन् वर्षे अमेरिकीनिर्वाचने ट्रम्प-हैरिस्-योः मध्ये वादविवादः द्वितीयः आसीत् । तदानीन्तनस्य डेमोक्रेटिकपक्षस्य उम्मीदवारस्य वर्तमानराष्ट्रपतिना च बाइडेन् इत्यनेन सह जूनमासे ट्रम्पः प्रथमा वादविवादं कृतवान् ।

ट्रम्पः सामाजिकसंजालस्थले truth social इति १२ दिनाङ्के पोस्ट् कृतवान्

हैरिस् १२ दिनाङ्के अपराह्णे उत्तरकैरोलिनादेशे प्रचारसभायां द्वितीयचरणस्य वादविवादस्य आह्वानं कृतवान् ।अद्यापि मतदातृभ्यः वादविवादस्य ऋणी स्मः इति हैरिस् अवदत् ।

सीएनएन-संस्थायाः तत्क्षणिक-मतदानस्य अनुसारं ६३% पञ्जीकृतमतदातानां मतं यत् हैरिस् "विजयः" अभवत् ।

१२ दिनाङ्के प्रकाशितेन रायटर्/इप्सोस् सर्वेक्षणेन ज्ञातं यत् ५३% जनाः हैरिस् विजयी इति मन्यन्ते, ५४% पञ्जीकृतमतदातारः ट्रम्पः हैरिस् च विजयी भविष्यति इति चिन्तयन्ति स्म; मतदातानां द्वितीयं वादविवादं इच्छति स्म।

अन्तर्राष्ट्रीयदत्तांशविश्लेषणकम्पनी yougov इत्यस्य आँकडानि अपि दर्शयन्ति यत् ५४% जनाः हैरिस् विजयी इति मन्यन्ते, ३१% जनाः च ट्रम्पः विजयी इति मन्यन्ते ।

अस्मिन् सप्ताहे पूर्वं रायटर्-पत्रिकायाः ​​साक्षात्कारं कृतवन्तः षट् रिपब्लिकन-दातारः त्रयः च ट्रम्प-सल्लाहकाराः अपि मन्यन्ते यत् हैरिस्-महोदयः वादविवादे विजयं प्राप्तवान् इति कारणतः ट्रम्पः स्वसन्देशं सुसंगतं स्थापयितुं असमर्थः इति।

हैरिस् इत्यनेन सह वादविवादस्य अनन्तरं ट्रम्पः निरन्तरं वदन् आसीत् यत् सः एव विजेता अस्ति, वादविवादस्य आयोजकस्य एबीसी न्यूज् इत्यस्य आलोचनां च करोति स्म ।

वादविवादस्य समाप्तेः केवलं घण्टाभिः अनन्तरं ट्रम्पः फॉक्स न्यूज् इति वृत्तान्तं कृत्वा एबीसी इत्यस्य प्रसारणस्य अनुज्ञापत्रं निरस्तं कर्तव्यम् इति अवदत्। "ईमानदारीपूर्वकं ते समाचारसङ्गठनम् अस्ति, तेषां अनुज्ञापत्रं भवितुमर्हति। ते यत् कृतवन्तः तत् तेषां अनुज्ञापत्रं निरस्तं कर्तव्यम्" इति ट्रम्पः सम्पूर्णे वादविवादे एबीसी-आयोजकस्य स्वस्य वक्तव्यस्य तथ्य-परीक्षणस्य उल्लेखं कुर्वन् आसीत् स्यात्।

सः ११ दिनाङ्के ट्रुथ् सोशल इत्यत्र अवदत् यत्, "जनाः मम अद्भुतं वादविवादं केवलं रोचयितुं आरब्धवन्तः। मतदातारः मतदानं च एतत् दर्शयन्ति, परन्तु नकलीवार्तामाध्यमाः तस्मै यत् मान्यतां अर्हन्ति स्म तत् न दत्तवन्तः।

(सम्पादकः अन हे) २.