समाचारं

मौताई २२ मासस्य समायोजनस्य न्यूनतमं स्तरं प्राप्तवान्, मद्यस्य भण्डारस्य किं जातम्?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

मद्यस्य बृहद्भ्राता इति नाम्ना क्वेइचो मौटाई तस्य स्टॉकमूल्ये तीव्रक्षयस्य भाग्यात् पलायितुं न शक्नोति। ए-शेयर-समूहस्य पूर्वराजा अधुना ए-शेयर-समूहस्य कुल-विपण्य-पूञ्जीकरणे शीर्षचतुर्णां स्थानेषु पतितः अस्ति । १२ सितम्बर् दिनाङ्कपर्यन्तं क्वेइचो मौटाई इत्यस्य कुलविपण्यमूल्यं १.६८ खरबः आसीत्, यत् १.७ खरबविपण्यमूल्याङ्कात् न्यूनं जातम्, तस्य शेयरमूल्यं च वर्षे २१.२४% यावत् न्यूनीकृतम्

यदि २०२१ तमे वर्षे सर्वोच्चमूल्यानां आधारेण गणना क्रियते तर्हि क्वेइचो मौटाई इत्यस्य संचयी अधिकतमक्षयः अपि ५०% समीपे अस्ति वर्तमानमौटाई-समूहस्य मूल्यं २०२२ तमस्य वर्षस्य अक्टोबर्-मासे न्यूनतममूल्यात् केवलं प्रायः १०० युआन् दूरम् अस्ति

अधुना क्वेइचो मौटाई इत्यस्य टीटीएम मूल्य-उपार्जन-अनुपातः केवलं २०.८५ गुणा अस्ति । परन्तु ऐतिहासिकदत्तांशविश्लेषणात् क्वेइचो मौटाई इत्यस्य मूल्याङ्कनं २०१३ तमे वर्षे २०१४ तमे वर्षे च एकाङ्कपर्यन्तं न्यूनं आसीत् वर्तमानमूल्यांकनस्तरस्य अनुसारं ऐतिहासिकमूल्यांकनमात्रायाः केवलं २७.७९ एव अस्ति, अतः मौटाई एषः मूल्याङ्कनस्तरः अतीव सस्तो नास्ति

२०१३ तमे वर्षे २०१४ तमे वर्षे च मौतई इत्यस्य मूल्याङ्कनं किमर्थम् एतावत् सस्तो आसीत् ? अन्तिमविश्लेषणे मद्य-उद्योगः प्लास्टिसाइजर-संकटस्य मध्ये आसीत्, मौतै-नगरस्य विपण्यमूल्यं च तस्य वर्षस्य पूर्वकारखानमूल्येन अतीव समीपे आसीत् वक्तुं शक्यते यत् विगत २० वर्षेषु अर्थात् २०१३ तः २०१७ पर्यन्तं मौतई-नगरस्य शीतशीतकालः आसीत्, अतः विपणेन अत्यन्तं न्यूनं मूल्याङ्कनं मूल्यनिर्धारणस्तरं च दत्तम्