समाचारं

उद्धृतधनस्य अनियमितप्रबन्धनस्य कारणेन पिनवो फूड्स् इत्यस्मै चेतावनीपत्रं प्राप्तम् मुख्यव्यापारः राजस्वं वर्धयितुं असफलः अभवत्, तस्मात् स्थितिं भङ्गयितुं पनीरविपण्यं प्रति गतवान्।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पिन्वो फूड् इत्यस्य मुख्यव्यापारप्रदर्शनं दबावे अस्ति तथा च सः पनीरविपण्यं लक्ष्यं कर्तुं आरभते

"चीन प्रौद्योगिकी निवेश" ली जिओना हे जियान

अद्यतने पिन्वो फूड् (300892.sz) मिश्रित-उचित-निधि-नगद-प्रबन्धनार्थं स्वस्य निधि-कारणात्, 12 मासानां अन्तः कार्य-पुञ्जस्य स्थायिरूपेण पुनः पूरणार्थं सुपर-उद्धृत-निधि-प्रयोगस्य सञ्चित-राशिः सुपर- धनं संग्रहितवान्, तथा च निदेशकमण्डलेन अनुमोदितां सीमां अतिक्रान्तवान् चीनप्रतिभूति नियामकआयोगस्य शंघाई प्रतिभूति नियामकब्यूरो (अतः परं "शंघाई प्रतिभूति नियामक ब्यूरो" इति उच्यते) उद्धृतस्य उपयोगे चूकस्य कारणात् चेतावनीपत्रं जारीकृतवान् नगदप्रबन्धनार्थं निधिः तथा च संकलितधनस्य नगदप्रबन्धनस्य घोषणा। चेतावनीपत्रस्य प्राप्तेः घोषणायाः परदिने पिन्वो फूड् इत्यस्य शेयरमूल्ये ४.३१% न्यूनता अभवत् ।

प्रदर्शनस्य दृष्ट्या अस्य वर्षस्य प्रथमार्धे आयातितदुग्धजन्यपदार्थानाम्, बीयरस्य च मन्दविक्रयवृद्ध्या प्रभावितः पिन्वो फूड् इत्यस्य राजस्वस्य न्यूनता निरन्तरं भवति स्म, तस्य परिचालनलाभः अपि न परिवर्तते स्म प्रदर्शनस्य निरन्तरदबावस्य मध्यं पिन्वो फूड्स् इत्यनेन गतवर्षे पनीरव्यापारः वर्धितः, सम्भवतः नूतनाः प्रदर्शनवृद्धिबिन्दवः अन्वेष्टुं आशां कुर्वन्।

संकलितधनस्य अनियमितप्रबन्धनम्

शङ्घाई प्रतिभूति नियामक ब्यूरो द्वारा जारी चेतावनीपत्रे सूचितं यत् 12 मासानां अन्तः कार्यपुञ्जस्य स्थायिरूपेण पुनः पूरणार्थं पिनवो फूड्स् इत्यस्य अतिसङ्ग्रहितधनस्य उपयोगस्य सञ्चितराशिः अतिसङ्ग्रहितधनस्य कुलराशिः 30% अधिका अभवत्। प्रॉस्पेक्टस् इत्यस्य अनुसारं पिन्वो फूड् २०२० तमे वर्षे प्रथमवारं २५ मिलियनं भागं निर्गमिष्यति, ४८९ मिलियन युआन् इत्येव धनं संग्रहीतुं योजनां करोति । प्रॉस्पेक्टस् दर्शयति यत् पिनवो फूड् क्रमशः चैनलनिर्माणे ब्राण्डप्रचारे, भवननवीनीकरणे, समग्रसूचनानिर्माणे, पूरककार्यपुञ्जे, तथा च देया डेयरी चैनलनिर्माणे च क्रमशः २६९ मिलियन युआन्, १३० मिलियन युआन्, ७.२२३ मिलियन युआन्, ७.२२३ मिलियन युआन् च निवेशं कर्तुं योजनां करोति तथा च ब्राण्ड् प्रचारः ३२.६४४९ मिलियन युआन्, ५ कोटि युआन्। अन्ते पिन्वो फूड् इत्यनेन वास्तवतः ६६७ मिलियन युआन् इत्येव धनं संग्रहितम् ., अति-उत्थापिता पूंजी १०९ मिलियन युआन् यावत् अभवत् ।