समाचारं

मद्यस्य "सुवर्णनवः रजतदशः च" ग्रहणम् : मद्यकम्पनयः बोतल उद्घाटनस्य दरं अभिलेखयन्ति, मद्यव्यापारिणः वायुस्य आगमनस्य प्रतीक्षां कुर्वन्ति!उद्योगस्य मौसमस्य फलकम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

(चित्रस्य स्रोतः : टाइटेनियम मीडिया एपीपी इत्यनेन छायाचित्रम्)

सेप्टेम्बर-अक्टोबर्-मासः मूलतः सर्वेषां मद्य-अभ्यासकानां कृते वर्षस्य सर्वाधिकं सुखददिनानि आसन्, परन्तु अस्मिन् वर्षे "गोल्डन् नाइन एण्ड् सिल्वर टेन्" इति कार्यक्रमः उद्योगं उत्तेजितुं असफलः अभवत् यद्यपि सम्पूर्णः उद्योगः "द्विगुणमहोत्सवस्य" स्वागतार्थं परिश्रमं कुर्वन् अस्ति तथापि मद्यस्य "विगतदशके शीतलतमस्य मध्यशरदमहोत्सवस्य" सामना कृतः इति तथ्यं बहुभिः मद्यव्यवहारकैः स्वीकृतम् अस्ति

टीएमटीपोस्ट् मीडिया एपीपी इत्यनेन अवलोकितं यत्, सम्भवतः विपण्यां वर्धमानस्य निराशावादस्य कारणात्, सितम्बर्-मासस्य १२ दिनाङ्के ए-शेयर-मद्यक्षेत्रे उतार-चढावः अभवत्, पतनं च अभवत्, अनेके स्टॉक्स् नूतन-निम्न-स्तरं प्रति पतिताः

परन्तु "शीत" विपण्यस्थितौ अपि केचन परिवर्तनाः सन्ति । अधुना एव टाइटेनियम मीडिया एप्प् इत्यनेन मार्केट्-नगरं गत्वा ज्ञातं यत् अस्मिन् वर्षे मध्य-शरद-महोत्सवे बहवः वाइनरी-संस्थाः स्वस्य प्रचार-प्रयत्नाः वर्धितवन्तः, “बोतल-उद्घाटन-दरः” च वर्धितवन्तः तदतिरिक्तं उत्सवेषु सर्वदा वर्धमानस्य मद्यस्य मूल्यं न केवलं अस्मिन् वर्षे न वर्धितम्, अपितु निरन्तरं पतति स्म । एतादृशेषु परिस्थितिषु ये मद्यव्यापारिणः पूर्वमेव इन्वेण्ट्री-दबावेन सन्ति ते अस्मिन् वर्षे मालक्रयणे अधिकं सावधानाः भविष्यन्ति ।

मद्येन "रिवर्स रेड लिफाफ" युद्धं प्रारभ्यते, यस्मिन् "बोतल उद्घाटनस्य दरः" अन्तर्भवति ।

अगस्तमासस्य अन्ते यावत् सर्वाणि सूचीकृतानि मद्यकम्पनयः प्रथमार्धस्य परिणामं समर्पयिष्यन्ति, २०२४ तमस्य वर्षस्य प्रथमार्धे मद्यस्य विपण्यस्थितिः पूर्वमेव स्पष्टा भविष्यति सम्पूर्णः मद्य-उद्योगः स्टॉक-प्रतियोगितातः आयतन-कमीकरण-प्रतियोगितायां गतवान् अस्ति, तथा च सम्पूर्णः उद्योगः दुर्बलविक्रयस्य, उच्च-सूचीं च आव्हानानां सामनां कुर्वन् अस्ति