समाचारं

सर्वकालिक उच्चतम ! स्पॉट् सुवर्णं us$2,550 यावत् वर्धते, किं विपण्यदृष्टिकोणः?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सेप्टेम्बर्-मासस्य सायंकाले स्पॉट्-स्वर्णस्य वृद्धिः निरन्तरं भवति स्म, येन नूतनः अभिलेखः उच्चतमः अभवत् । प्रेससमये स्पॉट्-गोल्ड् प्रति औंसं २५५० अमेरिकी-डॉलर्-मूल्येन व्यापारं कुर्वन् आसीत्, यत् १.५४% अधिकम् आसीत्, यत् अन्तर्दिवसस्य निम्नतमस्य अपेक्षया प्रायः ४० अमेरिकी-डॉलर् अधिकम् आसीत् ।

समाचारस्य दृष्ट्या अद्य रात्रौ अमेरिकीबेरोजगारीलाभानां पीपीआई-दत्तांशस्य च प्रकाशनं भविष्यति। अमेरिकादेशे ७ सितम्बरदिनाङ्के समाप्तसप्ताहे बेरोजगारीलाभार्थं दाखिलानां जनानां संख्या २,३०,००० आसीत्, पूर्वं २२७,००० आसीत्, अगस्तमासे प्रथमवारं अमेरिकीपीपीआई वर्षे वर्षे १.७% वृद्धिः अभवत् पूर्वं २.२% तः ।

तदतिरिक्तं कालः घोषितः अमेरिकी-सी.पी.आइ. मासस्य मूल-सीपीआई वर्षे वर्षे ३.२% वर्धिता, मासे मासे ०.३% वर्धिता, पूर्वमासात् ०.१ प्रतिशताङ्केन च वृद्धिः अभवत्

फेड दरकटनस्य अपेक्षाः वर्धन्ते

फेडरल् रिजर्वस्य सेप्टेम्बरमासस्य व्याजदरनिर्णयः आगामिसप्ताहे आगच्छति, अनेके संस्थाः भविष्यवाणीं कुर्वन्ति यत् फेडरल् रिजर्वः सेप्टेम्बरमासे व्याजदरेषु कटौतीं करिष्यति।

सीआईसीसी मन्यते यत् अगस्तमासस्य महङ्गानि आँकडा मूलतः सेप्टेम्बरमासे फेडरल् रिजर्वस्य २५ आधारबिन्दुव्याजदरे कटौतीं ताडयति, परन्तु महत्त्वपूर्णं शिथिलतां न समर्थयति। कैयुआन् सिक्योरिटीज इत्यस्य अपि मतं यत् वर्तमानदत्तांशः फेडरल् रिजर्व् इत्यस्य सितम्बरमासे व्याजदरेषु कटौतीं कर्तुं बाधकं न जनयति।

citic securities इत्यस्य शोधप्रतिवेदने उक्तं यत् अमेरिकी महङ्गानि वर्षे वर्षे मोटेन स्थिराः भविष्यन्ति, अद्यापि तस्य मतं यत् किरायानां महङ्गानि शीतलीकरणस्य प्रवृत्तिः न विपर्यस्तं भवति वर्षे त्रिवारं दरं ददाति, प्रत्येकं समये २५bps.

सुवर्णमूल्येषु तस्य किं प्रभावः भविष्यति ?

प्राच्यजिन्चेङ्ग-अनुसन्धान-प्रतिवेदनेन सूचितं यत् अगस्त-मासे महङ्गानि-आँकडानां ऊर्ध्वगामिनी-जोखिमः बृहत् नास्ति, तथा च सद्यः एव प्रकाशिताः रोजगार-आँकडाः अमेरिकी-श्रम-बाजारस्य शीतलन-चैनेल्-मध्ये भवितुं सूचयन्ति, येन व्याज-दरेण कटौतीयाः अपेक्षाः अधिकं सुदृढाः भविष्यन्ति फेडरल् रिजर्व् सेप्टेम्बरमासे भवति तथा च सुवर्णस्य मूल्येषु निश्चितः उत्प्रेरकप्रभावः भवति। परन्तु व्याजदरे कटौतीयाः विस्तारस्य विषये अद्यापि अनिश्चितता वर्तते, येन सुवर्णमूल्यानां उतार-चढावः प्रवर्धितः भवितुम् अर्हति । तदतिरिक्तं अमेरिकीनिर्वाचनस्य विषये अनिश्चितता अद्यापि वर्तते, भूराजनीतिकतनावः च निरन्तरं वर्तते, सुरक्षित-आश्रयस्य माङ्गल्यं च सुवर्णमूल्यानां समर्थकं वर्तते समग्रतया अल्पकालीनरूपेण सुवर्णस्य मूल्येषु उच्चस्तरस्य उतार-चढावः निरन्तरं भविष्यति।

पूर्वचीनसागरस्य भविष्यसंशोधनप्रतिवेदनस्य मतं यत्, दीर्घकालीनप्रवृत्तिदृष्ट्या, फेडरल् रिजर्व्-द्वारा व्याजदरे कटौतीयाः वर्धमानाः अपेक्षाः, वैश्विक-अर्थव्यवस्थायाः अनिश्चितता च, आगामिषु मासेषु अद्यापि सुवर्णं दृढं भविष्यति इति अपेक्षा अस्ति