समाचारं

द्वितीयः "पाकिस्तानरेलमार्गः": शेन्झेन्-नगरस्य आर्धेभ्यः न्यूनः क्षेत्रः, परन्तु मम देशाय ८० अरब-बैरल्-तैल-निष्कासनं दत्तवान्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

शेन्झेन्-नगरस्य आर्धेभ्यः न्यूनं क्षेत्रफलं विद्यमानः लघुदेशः बहरीन्-देशः तैलसम्पदां लोभं कृतवान् अस्ति । अधुना एव ८० अरब-बैरल्-पर्यन्तं भण्डारं विद्यमानस्य विशालस्य तैलक्षेत्रस्य शोषण-अधिकारं चीन-देशाय अविचलितं समर्पितवान् । अस्य पृष्ठतः किं रहस्यम् अस्ति ?

【घटना इतिहास】

बहरीन्, "फारसखातेः मोती" इति नाम्ना प्रसिद्धः अयं लघुदेशः, यद्यपि विशालः नास्ति, तथापि बहिः-बहिः "तैलदेशः" अस्ति । १९३१ तमे वर्षे एव बहरीन्-देशः मध्यपूर्वे प्रथमस्य वाणिज्यिकतैलकूपस्य खनने अग्रणीः भूत्वा अस्मिन् क्षेत्रे पञ्चमः बृहत्तमः तैलनिर्मातृदेशः अभवत् ततः परं बहरीनस्य कृते तैलं नगदगो जातम्, अस्मिन् लघुदेशे धनस्य निरन्तरं धाराम् आनयत् ।

परन्तु बहरीनदेशिनः केवलं तैलस्य अवलम्बनं कृत्वा सन्तुष्टाः न सन्ति । ते सम्यक् जानन्ति यत् "अण्डानि एकस्मिन् टोपले स्थापयितुं न शक्यन्ते", अतः ते अर्थव्यवस्थायाः विविधतां कर्तुं परिश्रमं कुर्वन्ति । बहरीन-सर्वकारेण तैलेन उत्पन्नं राजस्वं विविध-उद्योगानाम् आधारभूतसंरचनानां च निर्माणे निवेशयितुं, अर्थव्यवस्थायाः आधुनिकीकरणं परिवर्तनं च प्रबलतया प्रवर्धयितुं महतीं परिश्रमं कृतम् अस्ति

बहरीनस्य आर्थिकसंरचने निर्यातप्रधान अर्थव्यवस्था महत्त्वपूर्णं स्थानं धारयति । विदेशव्यापारे तैलस्य, तैलव्युत्पन्नस्य च ८५% पर्यन्तं भवति । यद्यपि अस्य लघुदेशस्य तैलस्य उत्पादनं सऊदी अरबस्य अंशात् न्यूनं भवति तथापि तेषां उत्तमतैलशोधनप्रौद्योगिक्या कच्चे तैलनिर्यातं पेट्रोलियमउत्पादनिर्यासे सफलतया परिवर्तितम् अस्ति अद्यत्वे बहरीनस्य कुलनिर्यातमूल्यानां ९०% भागः पेट्रोलियमपदार्थनिर्यातः भवति, यत् "उत्कृष्टम्" इति वक्तुं शक्यते ।