समाचारं

राष्ट्रीयप्रतिलिपिधर्मप्रशासनेन कम्बोडियादेशस्य संस्कृतिकलामन्त्रालयेन च प्रतिलिपिधर्मस्य तत्सम्बद्धाधिकारस्य च क्षेत्रे सहकार्यस्य विषये सहमतिपत्रे हस्ताक्षरं कृतम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

चीनसमाचारसेवा, बीजिंग, सितम्बर् १३ (सम्वादकः यिंग नी) संवाददाता १२ दिनाङ्के राष्ट्रियप्रतिलिपिधर्मप्रशासनात् ज्ञातवान् यत् राष्ट्रियप्रतिलिपिधर्मप्रशासनेन कम्बोडियादेशस्य संस्कृतिकलामन्त्रालयेन च "चीनगणराज्यस्य राष्ट्रियप्रतिलिपिधर्मप्रशासने" हस्ताक्षरं कृतम् तथा कम्बोडियाराज्यस्य संस्कृतिकलामन्त्रालयः" इति सितम्बरमासस्य ११ दिनाङ्के प्रतिलिपिधर्मस्य सम्बन्धितअधिकारस्य च क्षेत्रे सहकार्यस्य सहमतिपत्रम्।

बौद्धिकसम्पत्त्याः विषये तृतीयस्य “बेल्ट् एण्ड् रोड्” उच्चस्तरीयसम्मेलनस्य परिणामेषु अन्यतमः इति नाम्ना, एतत् ज्ञापनपत्रं चीन-कम्बोडिया-योः मध्ये प्रतिलिपिधर्मस्य तथा तत्सम्बद्धानां अधिकारानां क्षेत्रे सहकार्यस्य अधिकं गभीरं विस्तारं च चिह्नयति the “belt and road” initiative and strengthens bylateral exchanges and cooperation in copyright.

दैनिककार्यस्य प्रभारी केन्द्रीयप्रचारविभागस्य उपनिदेशकः हू हेपिङ्ग्, कम्बोडियादेशस्य संस्कृतिकलामन्त्री पेन्सकाना च उभयपक्षस्य कृते ज्ञापनपत्रे हस्ताक्षरं कृतवन्तौ ज्ञापनपत्रानुसारं राष्ट्रियप्रतिलिपिधर्मप्रशासनं तथा कम्बोडियादेशस्य संस्कृतिकलामन्त्रालयः सहकार्यं सुदृढं करिष्यति, प्रतिलिपिधर्मस्य तथा तत्सम्बद्धाधिकारस्य क्षेत्रे नियमितरूपेण कानूनी-तकनीकी-सूचनानाम् आदान-प्रदानं करिष्यति, द्वयोः देशयोः प्रतिलिपिधर्म-प्रबन्धनस्य सार्वजनिकाधिकारिणः व्यावसायिक-अभ्यासकान् च प्रोत्साहयिष्यति परस्परं भ्रमणं प्रशिक्षणं च माध्यमेन संवादं कुर्वन्ति, तथा च प्रतिलिपिधर्मसामूहिकप्रबन्धनसङ्गठनानां मध्ये सहकार्यं प्रवर्तयन्ति। ज्ञापनपत्रस्य आधारेण उभयपक्षः संयुक्तरूपेण वार्षिककार्ययोजनानि निर्मातुं कार्यान्वितुं च शक्नोति, विशिष्टानि कार्याणि कर्तुं शक्नोति, ज्ञापनपत्रस्य भूमिकायाः ​​पूर्णं भूमिकां दातुं च शक्नोति। (उपरि)