समाचारं

युक्रेनदेशस्य सेना रूसेन सह अन्तरं संकुचितं कर्तुं भूमिगतरूपेण "नवीनयुद्धक्षेत्रं" उद्घाटयति! किं रूस-युक्रेन-देशयोः स्थितिः नियन्त्रणात् बहिः गन्तुं प्रवृत्ता अस्ति ?

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

युक्रेनदेशेन "भूमिगतशस्त्रागारः" स्थापितः, रूसदेशेन सह हानिः लघुः भवति, ततः परं पुटिन् किं करिष्यति?

अधुना एव युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की इत्यनेन सहसा सार्वजनिकरूपेण प्रकटितं यत् युक्रेनदेशः "भूमिगतशस्त्रकारखानम्" निर्माति, अत्र शस्त्रनिर्माणस्य योजनां च करोति। एताः सुविधाः सुनिश्चितं करिष्यन्ति यत् यदा पाश्चात्यशस्त्राणि सैन्यसाहाय्यं च समये न आगच्छन्ति तदा युक्रेनसेनायाः आत्मरक्षणस्य क्षमता भवति।

प्रासंगिकदत्तांशैः ज्ञायते यत् युद्धस्य आरम्भिकेषु दिनेषु युक्रेन-रूसयोः युद्धक्षेत्रे प्रयुक्तस्य गोलाबारूदस्य संख्यायाः अनुपातः १:१० आसीत् अर्थात् युक्रेनदेशेन यत्किमपि तोपगोलं प्रक्षिप्तं तस्य कृते रूसः १० गोलाबारूदं प्रहारयितुं शक्नोति स्म

अद्यत्वे एषः अनुपातः १:२ इत्येव संकुचितः अस्ति । सरलतया वक्तुं शक्यते यत् युक्रेनदेशस्य सैन्यशक्तिः सुदृढा अभवत् ।

अस्य परिवर्तनस्य पृष्ठे द्वौ प्रमुखौ कारकौ स्तः ।

एकतः पाश्चात्त्यदेशाः युक्रेनदेशाय सैन्यसाहाय्यं निरन्तरं वर्धयन्ति, अमेरिका, ब्रिटेन, फ्रान्स, जर्मनी च विभिन्नानि सैन्यसामग्रीणि प्रदातुं यथाशक्ति प्रयतन्ते

अपरपक्षे युक्रेनदेशस्य वार्तानुसारं स्वनिर्मितशस्त्रनिर्माणक्षमता अपि तीव्रगत्या उन्नतिं प्राप्नोति । भूमिगतशस्त्रकारखानानां निर्माणं एकं उदाहरणम् अस्ति ।