समाचारं

दक्षिणचीनसागरे किञ्चित् विचित्रं घटितम् अस्मिन् समये फिलिपिन्सदेशः नासीत् ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

दक्षिणचीनसागरे अन्यत् असामान्यं आन्दोलनं जातम्, परन्तु अस्मिन् समये फिलिपिन्स्-देशः नासीत् चीनदेशः अतीव शीघ्रं प्रतिक्रियाम् अददात् .

कतिपयदिनानि पूर्वं यदा मलेशिया दक्षिणचीनसागरे तैलस्य गैसस्य च संसाधनानाम् अवैधरूपेण शोषणं कुर्वन् आसीत् तदा तस्य समीपे एव जनमुक्तिसेनायाः प्रकारः ०५३एच्३ इति फ्रीगेट्, तटरक्षकजहाजः च आविर्भूताः इति तस्य मार्गं पश्यन् स्पष्टतया... मलेशियायाः तैलखननमञ्चे एकः भिडियो अपि गृहीतः, यस्मिन् दृश्यते यत् टाइप् ०५३एच्३ फ्रीगेट् अतीव द्रुतगत्या गच्छति, तथा च धनुषे मुख्यबन्दूकः अपि तस्य बन्दुकस्य डिब्बातः निष्कासितः अस्ति विडियोमध्ये स्पष्टतया दृश्यते।

(प्रकारः ०५३एच३ फ्रीगेट् स्वस्य बन्दुकं दर्शयति)

चीनीयजहाजानां स्वरूपं अकारणं नास्ति यथा पूर्वं उक्तं यत् मलेशियादेशः एव अवैधतैल-गैस-अन्वेषण-कार्यक्रमेषु प्रवृत्तः अस्ति अतः चीन-देशेन मलेशिया-देशस्य कार्याणां प्रति समुचितं प्रतिक्रियां दातव्या, दक्षिण-चीन-सागरे असैय्यं कार्यं कर्तुं न शक्नोति।

उल्लेखनीयं यत् यद्यपि जनमुक्तिसेनायाः अन्येषां नूतनानां युद्धपोतानां तुलने टाइप् ०५३एच्३ फ्रीगेट् इत्यस्य प्रदर्शनस्य किञ्चित् अन्तरं वर्तते तथापि तस्य निवारकप्रभावः अद्यापि अतीव प्रबलः अस्ति दर्शयति यत् अद्यापि जहाजस्य प्रबलाः परिचालनक्षमता अस्ति।

दक्षिणचीनसागरे मलेशियादेशः अवैधरूपेण तैलस्य, गैसस्य च शोषणं कुर्वन् अस्ति इति निर्विवादं तथ्यम्, चीनदेशः अपि अस्मिन् विषये मलेशियादेशाय बहुवारं चेतावनीम् अयच्छत् अस्मिन् समये मलेशियादेशस्य चेतयितुं टाइप् ०५३एच्३ फ्रीगेट्, तट रक्षकजहाजं च प्रेषितवान् वास्तविकक्रियासु जागृत्य चीनदेशस्य उत्तेजनं त्यजन्तु।

(चीन तट रक्षकस्य जहाजम्) २.

वस्तुतः चीनस्य चेतावनीनां आवश्यकतानां च विषये मलेशियादेशः अनभिज्ञः नास्ति, परन्तु अत्यन्तं अस्पष्टं मनोवृत्तिः स्थापिता अस्ति, बहुकालपूर्वं मलेशियादेशस्य प्रधानमन्त्री अनवरः पृष्टः यत् दक्षिणे तैल-गैस-अन्वेषण-क्रियाकलापाः स्थगयितुं चीन-देशस्य अनुरोधस्य विषये किं मन्यते इति चीनसागरः अवदत् यत्, चीनेन सह प्रासंगिकविषयेषु चर्चायाः सम्भावना वयं कदापि न अङ्गीकृतवन्तः, परन्तु एतस्य अर्थः न भवति यत् मलेशियादेशः स्वस्य कार्याणि स्थगयिष्यति। चीनदेशेन सह संवादसञ्चारद्वारा समस्यायाः समाधानं कर्तुं आशास्ति इति अपि सः बोधयति स्म ।

अनवरस्य वक्तव्यात् न्याय्यं चेत् तस्य टिप्पणीः वस्तुतः विरोधाभासपूर्णाः सन्ति तस्मिन् एव काले मलेशियादेशस्य कृते अधिकं लाभं प्राप्तुं महत्त्वाकांक्षा अपि अस्ति मलेशियापक्षः अस्माभिः सह वार्तालापस्य विषये वदति, परन्तु अन्यपक्षः नमस्कारं न करोति the illegal exploration near दक्षिणचीनसागरे zengmu shoal स्पष्टतया दक्षिणचीनसागरे "अधिकं इच्छितुं इच्छति च" इति प्रयासः अस्ति अस्माभिः मलेशियादेशस्य अनन्तरं कार्येषु अपि दृष्टिः स्थापयितव्या, कदापि अस्माकं लाभं न ग्रहीतुं अर्हति।

(मलेशिया प्रधानमन्त्री अनवर) २.

केचन विश्लेषकाः मन्यन्ते यत् मलेशिया इदानीं दक्षिणचीनसागरे चीन-मलेशिया-अन्तराणां विषयं मेजस्य उपरि स्थापयति यत् फिलिपिन्स्-देशः अद्यतने अतीव चञ्चलः अभवत् एतेन चीनस्य अधिकांशं ध्यानं आकर्षितुं शक्यते चीनदेशात् किमपि प्रतिकारं न कृत्वा उपद्रवं कर्तुं अवसरं गृह्यताम्।

परन्तु मलेशियापक्षः यदा प्रथमवारं अवैध अन्वेषणकार्यक्रमं कृतवान् तदा अस्माभिः तत्क्षणमेव आविष्कृतम्, तदनन्तरं तत्क्षणमेव जनमुक्तिसेनायाः युद्धपोतानि, तटरक्षकजहाजानि च प्रादुर्भूताः we have maintained a 24-hour close watch on the south china sea यदि फिलिपिन्सदेशः अग्रे कष्टं जनयति चेदपि अन्यदेशानां प्रदर्शनं अस्माकं दृष्टौ पलायितुं न शक्नोति।

(चीनदेशस्य फिलिपिन्स्-देशस्य च तट रक्षकस्य जहाजानां टकरावः अभवत्)

किं च, मलेशियादेशः अपि अवगन्तुं अर्हति यत् चीनस्य दक्षिणचीनसागरस्य द्वीपेषु, चट्टानेषु च फिलिपिन्स्-देशस्य आक्रमणं गलत्, खतरनाकं च अस्ति, अतः चीनस्य प्रतिक्रियासु तस्य मनोवृत्तिः, सामर्थ्यं च वारं वारं स्पष्टं जातम् अतः मलेशिया-देशस्य कृते केवलं गलत् अस्ति | अस्मिन् समये उपद्रवं कर्तुं चयनं कुर्वन्तु अतिरिक्तप्रभावाः न भविष्यन्ति।