समाचारं

दिनद्वये १० बस्तयः पुनः गृहीत्वा रूसीसेना कुर्स्क्-नगरे प्रतिआक्रमणं कृतवती, युक्रेन-देशः तस्य निवारणं कर्तुं असमर्थः अभवत् ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमानां नवीनतमसमाचारानुसारं युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अद्यैव स्वीकृतवान् यत् रूसदेशः कुर्स्कक्षेत्रे प्रतिहत्याम् आरब्धवान्, परन्तु अद्यापि योजनानुसारं छापामारी प्रचलति इति आग्रहं कृतवान् अगस्तमासे युक्रेनदेशस्य कुर्स्कक्षेत्रे आक्रमणेन रूसदेशः अप्रमत्तः अभवत्, परन्तु पुटिन् इत्यनेन तस्मिन् क्षेत्रे प्रतिआक्रमणं कृत्वा प्रतिक्रियां दातुं निर्णयः कृतः ।

गुरुवासरे रूसीसैन्येन युक्रेन-कब्जित-कुर्स्क-सीमाक्षेत्रे दश-स्थलानि द्वयोः दिवसयोः अन्तः पुनः गृहीतम् इति दावितम्। अगस्तमासस्य आरम्भे युक्रेन-सैनिकाः अस्मिन् क्षेत्रे १,००० वर्गकिलोमीटर्-पर्यन्तं उन्नताः । रूसस्य रक्षामन्त्रालयेन "टेलिग्राम" इत्यत्र उक्तं यत् रूसीसैनिकाः द्वयोः दिवसयोः मध्ये दश बस्तयः पुनः गृहीतवन्तः ।

कुर्स्क्

रूसी-प्रतिआक्रमणस्य समयः, स्थानं च युक्रेन-सेनाम् अप्रमत्तं कृतवान् । १० सितम्बर्-मासस्य अपराह्णात् आरभ्य रूसीसेना कुर्स्क्-क्षेत्रे प्रतिहत्यां कृत्वा २४ तः ३६ घण्टानां अन्तः १२५ वर्गकिलोमीटर्-क्षेत्रस्य १० ग्रामान् पुनः गृहीतवती युक्रेन-सेना १,००० तः अधिकानि उपकरणानि, १२,००० कर्मचारिणः च व्यययित्वा १,००० वर्गकिलोमीटर्-अधिकं क्षेत्रं गृहीतवती, परन्तु एकदिनात् किञ्चित् अधिके क्षेत्रे तस्य दशमांशं नष्टवती

कुर्स्क्-नगरे रूस-युक्रेन-योः मध्ये भयंकरं युद्धम्