समाचारं

चीनदेशं पुनः विपत्तौ कर्षयितुम् इच्छन् अमेरिका जापानदेशे क्षेपणास्त्रं नियोक्तुं योजनां करोति, रूसदेशः च चीनदेशेन सह प्रतिक्रियां दास्यति इति धमकी ददाति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

विदेशीयमाध्यमानां नवीनतमसमाचारानुसारं अमेरिकादेशस्य स्थलाधारितस्य 'टाइफन्' मध्यमदूरपर्यन्तं क्षेपणास्त्रप्रणाली जापानदेशे नियोजिता भविष्यति। पूर्वं अमेरिकी-रूस-मध्यम-परिधि-परमाणुसेना-सन्धिना एतादृशानां शस्त्राणां नियोजनं निषिद्धम् आसीत् । सन्धिस्य विच्छेदनानन्तरं अमेरिकादेशः यूरोपस्य एशिया-प्रशांतक्षेत्रे च अनेकेषु देशेषु तदनुरूपव्यवस्थाः प्रयोक्तुं आरब्धवान् । जापानदेशे 'टाइफन्'-प्रणाल्याः परिनियोजनेन अमेरिका-देशः रूस-उत्तरकोरिया-देशयोः कृते धमकीम् अयच्छति ।

टाइफन् मध्यम-परिधि-क्षेपणास्त्र-प्रक्षेपण-प्रणाली-प्रक्षेपण-वाहनम्

'टाइफन्'-प्रणाली "मध्यम-परिधि-परमाणुसेना-सन्धितः" निवृत्तेः अनन्तरं अमेरिका-देशेन विकसितं प्रथमं स्थल-आधारितं मध्यम-परिधि-शस्त्रम् अस्ति अस्य प्रक्षेपकः मूलतः mk41 जहाजस्य ऊर्ध्वाधरप्रक्षेपणप्रणाल्याः स्थलाधारितः संस्करणः अस्ति । २०२० तमस्य वर्षस्य नवम्बरमासे पञ्चदशपक्षेण 'टाइफन्'-प्रणाल्याः निर्माणार्थं लॉकहीड् मार्टिन् इत्यनेन सह अनुबन्धः कृतः । रूसस्य विदेशमन्त्रालयस्य प्रवक्त्री मारिया जखारोवा इत्यनेन उक्तं यत् यदि अमेरिका जापानदेशे "मध्यमदूरपर्यन्तं समर्थं" क्षेपणास्त्रप्रणालीं नियोजयति तर्हि रूसः चीनदेशश्च "द्विगुणप्रतिक्रिया" दास्यति, एषा च प्रतिक्रिया केवलं राजनैतिकस्तरं यावत् सीमितं नास्ति।

टाइफन्-प्रणाली टोमाहॉक्-क्रूज्-क्षेपणानि (प्रायः १८०० किलोमीटर्-पर्यन्तं व्याप्तियुक्तानि) एसएम-६ बहुउद्देश्य-क्षेपणानि (सम्प्रति प्रायः ५०० किलोमीटर्-पर्यन्तं व्याप्तियुक्तानि, परन्तु भविष्ये संस्करणेषु दीर्घतरपरिधिः अपेक्षिता) प्रक्षेपयितुं शक्नोति संक्षेपेण रूसदेशः अस्मान् 'अपहरणं' कर्तुम् इच्छति, परन्तु अस्माकं 'अपहरणं' कर्तुं कोऽपि अभिप्रायः नास्ति।

रूसी विदेशमन्त्रालयस्य प्रवक्ता जखारोवा