समाचारं

रूसी नौसेना बाल्टिकसागरे आर्कटिकप्रदेशेषु च लाइव-अग्नि-अभ्यासं करोति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

१२ सितम्बर् दिनाङ्के स्थानीयसमये रूसी-नौसेना "महासागर-२०२४" इति सामरिक-अभ्यासं निरन्तरं कृतवती रूसी-नौसेना तस्मिन् दिने बाल्टिक-सागरस्य जलक्षेत्रे आर्कटिक-क्षेत्रे च सजीव-अग्नि-अभ्यासं कृतवती

तस्मिन् एव दिने रूसी-नौसेनायाः बाल्टिक-बेडायाः लघु-क्षेपणास्त्र-जहाजाः अभ्यास-लक्ष्येषु आक्रमणं कर्तुं "कालिब्र"-क्षेपणानां उपयोगं कृतवन्तः । समुद्रीयसैनिकानाम् अग्निसमर्थनं प्रदातुं स्थललक्ष्येषु आक्रमणं कर्तुं च नौसैनिकविमानयानेन सु-२४, सु-३० च युद्धविमानानि प्रेषितानि ।

मुख्यालयस्य संवाददाता वाङ्ग डेलुः - "दयाङ्ग-२०२४" अभ्यासः अद्यापि प्रचलति रूसस्य पूर्वदिशि प्रशान्तसागरे रूसी नौसेना काल्पनिकशत्रुलक्ष्यविरुद्धं सटीकप्रहारार्थं भूजहाजानां, पनडुब्बीनां, दीर्घदूरपर्यन्तं सामरिकबम्बप्रहारकानां च उपयोगं कृतवती। रूसस्य पश्चिमजलक्षेत्रे अपि क्रमेण व्यायामाः क्रियन्ते । यथा भवन्तः पश्यन्ति, मम पृष्ठतः बाल्टिक-बेडायाः युद्धपोताः अधुना एव कालिनिन्ग्राड्-नगरस्य बन्दरगाहात् बहिः प्रस्थिताः । कतिपयदिनानि पूर्वं भिडियोद्वारा अभ्यासस्य अवलोकनं कुर्वन् रूसस्य राष्ट्रपतिः व्लादिमीर् पुटिन् उक्तवान् यत् एशिया-प्रशांतक्षेत्रे, आर्कटिकमहासागरक्षेत्रे, पश्चिमसीमाक्षेत्रेषु च रूसस्य बाह्यधमकीः क्रमेण वर्धन्ते। अद्यतनः लाइव-अग्नि-अभ्यासः रूसस्य बाह्य-धमकीनां निवारणस्य क्षमतां प्रदर्शयिष्यति, वर्धयिष्यति च।