समाचारं

न आश्चर्यं यत् अमेरिकादेशात् अधिकं सक्रियम् अस्ति युक्रेनदेशाय ब्रिटिशसहायता व्ययस्य परवाहं न कृत्वा भवति इति भासते, परन्तु वस्तुतः "सूचीं स्वच्छं करणम्" एव।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अधुना विदेशीयमाध्यमेन उजागरितानां वार्तानां कारणात् युद्धक्षेत्रे भूमिं नष्टं कुर्वन्तं युक्रेनदेशं अधिकं दुर्बलं जातम्।

ब्रिटिशराष्ट्रीयलेखापरीक्षाकार्यालयेन प्रकाशितस्य प्रतिवेदनस्य अनुसारं वर्तमानकाले यूके-देशेन युक्रेनदेशाय प्रदत्ताः बहवः आपूर्तिः शस्त्राणि उपकरणानि च सन्ति येषां जीवनस्य अन्त्यस्य समीपे अस्ति अथवा प्रतिस्थापनस्य आवश्यकता वर्तते। एतेन युक्रेनदेशे महत् मनोवैज्ञानिकः प्रभावः भवति । केचन जनाः निश्चितरूपेण प्रश्नं करिष्यन्ति यत् युक्रेनदेशे यूनाइटेड् किङ्ग्डम् इत्यस्य कियत् प्रभावः भवितुम् अर्हति? एषा क्षीणामाना पुरातनशक्तिः अमेरिकादेशः नास्ति।

न तथा दृश्यते। रूस-युक्रेन-सङ्घर्षस्य प्रारम्भात् आरभ्य पाश्चात्त्यदेशाः युक्रेन-देशाय बहुप्रमाणेन साहाय्यं कृतवन्तः । तथापि एतेषां सहायतादेशानां "योगदान" श्रेणी भवितुमर्हति । अनेके जनाः निश्चितरूपेण मन्यन्ते यत् प्रथमाङ्कस्य प्राथमिकता अमेरिकादेशः भवेत् सर्वथा पाश्चात्यजगतः प्रमुखः अस्ति, युक्रेनदेशाय सर्वाधिकं धनं दत्तवान् च।

यदि भवान् अमेरिकादेशं बहिष्कृत्य यूरोपे देशं प्राप्नोति तर्हि निश्चितरूपेण पोलैण्ड्देशः एव स्यात्। ते धनं शस्त्राणि च प्रदत्तवन्तः, देशे भण्डारे विद्यमानाः सर्वे सोवियत-उपकरणाः कदापि अवतरणं न कृत्वा युक्रेन-देशाय दत्ताः । बहुधा वार्तासु अपि रूसी-युक्रेन-युद्धक्षेत्रे पोलिश-जनाः सर्वदा दृश्यन्ते । दृश्यते यत् पोलिशजनाः यथार्थतया चिन्तिताः सन्ति, सर्वथा ते स्वद्वारं प्राप्तवन्तः एव ।