समाचारं

अफगानिस्तानस्य नागरिकानां अभेदभावेन वधः, आस्ट्रेलियादेशस्य रक्षामन्त्री अनेकेषां सैन्यपदाधिकारिणां सम्मानं विच्छिन्दति

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[global times comprehensive report] १२ तमे दिनाङ्के ऑस्ट्रेलिया-प्रसारण-निगमस्य (abc) प्रतिवेदनानुसारं आस्ट्रेलिया-देशस्य रक्षामन्त्री रिचर्ड-मार्स्-इत्यनेन अफगानिस्तान-देशे युद्धस्य समये युद्ध-अपराधस्य शङ्का अस्ति इति आधारेण अनेकेषां वरिष्ठ-सैन्य-अधिकारिणां सम्मानः अपहृतः सम्प्रति प्रासंगिककायदानानां गोपनीयताप्रावधानानाम् कारणात् अत्र सम्बद्धानां अधिकारिणां विशिष्टनामानि, संख्या च अद्यापि गोपनीयानि सन्ति, परन्तु सर्वकारेण उक्तं यत् "१० जनाः न्यूनाः" आसन्

समाचारानुसारं एषा वार्ता तदा आगच्छति यदा आस्ट्रेलिया-सर्वकारः महत्त्वपूर्णस्य ब्रेरेटन्-रिपोर्ट्-पत्रस्य केषाञ्चन निष्कर्षाणां अन्तिम-प्रतिक्रियायाः घोषणां करोति । अफगानिस्तानदेशे आस्ट्रेलियादेशस्य विशेषसेनानां युद्धापराधानां आरोपानाम् विषये अस्मिन् प्रतिवेदने विषयः आसीत् । रायटर्-पत्रिकायाः ​​कथनमस्ति यत् "ब्रेरेटन्-रिपोर्ट्" इत्यनेन ज्ञातं यत् आस्ट्रेलिया-देशस्य रक्षाबलस्य २५ सदस्यैः ३९ नागरिकानां, कैदिनां च अवैधरूपेण हत्यायाः शङ्का अस्ति इति प्रमाणानि सन्ति "रक्तं द्रष्टुं" नवयुवकान् कैदिनां गोलिकाभिः मारयितुं बाध्यं करणं तत्कालीनसंस्कृतेः भागः आसीत् । तदतिरिक्तं केचन सैनिकाः निर्दोषानाम् अफगानिस्तान-नागरिकाणां शवस्य पार्श्वे शस्त्राणि गोलाबारूदं च स्थापयित्वा मृताः सशस्त्राः इति भ्रमः उत्पन्नवन्तः

१२ तमे दिनाङ्के आस्ट्रेलिया-सर्वकारस्य जालपुटे प्रकाशितेन वक्तव्ये ज्ञातं यत् आस्ट्रेलिया-देशेन २०१६ तमे वर्षे "ब्रेटन-अनुसन्धानम्" आरब्धम्, २०२० तमे वर्षे च अन्वेषण-प्रतिवेदनं प्रकाशितम् तदनन्तरवर्षे आस्ट्रेलियादेशस्य रक्षाविभागेन प्रतिवेदनस्य अनुशंसानाम् अन्वेषणार्थं सुधारपरिपाटानां निर्माणार्थं च "अफगानिस्तानस्य अन्वेषणसुधारयोजना" आरब्धा "राष्ट्रीयरक्षाबलानाम् अधिकारिणां विशिष्टसेवापदकं त्यक्तुं" निर्णयस्य कार्यान्वयनानन्तरं मंगलग्रहः घोषितवान् यत् "'अफगानिस्तानसर्वक्षणसुधारयोजनायाः' कार्यं आधिकारिकतया समाप्तम्" इति

सिड्नी मॉर्निङ्ग हेराल्ड् इति पत्रिकायाः ​​समाचारः अस्ति यत् गुरुवासरे संसदे मार्स् इत्यनेन उक्तं यत् आस्ट्रेलियादेशस्य इतिहासे युद्धापराधानां गम्भीरतमाः आरोपाः "सदैव राष्ट्रियलज्जाजनकाः भविष्यन्ति" तथा च एतेषां व्यक्तिनां विरुद्धं कार्यवाही अस्मिन् देशे एव भविष्यति इति। परन्तु "पदकं वंचयितुं" निर्णयस्य निष्पादनवस्तुनः उपरि पदोन्नतिसम्बद्धः किमपि प्रतिकूलप्रभावः न भविष्यति वा इति अपि व्यक्तिना एव निर्णयः भवति

ब्रिटिश-प्रसारण-निगमेन (bbc) ज्ञापितं यत्, एषः निर्णयः युद्ध-अपराधानां अन्वेषण-अधीन-जनानाम् उपरि प्रभावं न करिष्यति, येषु आस्ट्रेलिया-देशस्य सर्वाधिक-सज्जितः जीवितः सैनिकः, विक्टोरिया-क्रॉस्-प्राप्तः च बेन् राबर्ट्स्-स्मिथः अपि सन्ति गतवर्षे न्यायालयेन निर्णयः कृतः यत् सः अविवेकीरूपेण अफगानिस्तानदेशिनः मारितवान् इति समाचाराः सत्याः सन्ति, परन्तु तस्य उपरि कदापि अपराधस्य आरोपः न कृतः। (लिन् शी) ९.