समाचारं

पुटिन् इत्यस्य नवीनतमं वक्तव्यं : रूस-युक्रेन-योः संघर्षे पश्चिमस्य प्रत्यक्षहस्तक्षेपस्य अर्थः रूस-देशेन सह युद्धं कर्तुं, रूसः च समुचितनिर्णयान् करिष्यति...

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

प्रत्येकं सम्पादकः : दु यु

सीसीटीवी न्यूज इत्यस्य अनुसारं सितम्बर् १३ दिनाङ्के, स्थानीयसमये १२ सितम्बर् दिनाङ्के,रूसस्य राष्ट्रपतिः पुटिन् अवदत् यत्,रूस-युक्रेन-सङ्घर्षे नाटो-सङ्घस्य, अमेरिका-देशस्य, यूरोपीय-देशानां च प्रत्यक्ष-संलग्नतायाः कारणेन द्वन्द्वस्य स्वरूपे महत्त्वपूर्णं परिवर्तनं भविष्यति, यस्य अर्थः भविष्यति यत् ते रूस-देशेन सह युद्धं करिष्यन्ति इति रूसदेशः यत् धमकीम् अङ्गीकुर्वति तस्य आधारेण समुचितनिर्णयान् करिष्यति

अद्यतनकाले ब्रिटिश-अमेरिका-देशस्य वरिष्ठैः अधिकारिभिः कृतस्य अनुमानस्य विषये यत् युक्रेन-देशः रूस-देशस्य अन्तःस्थे ​​आक्रमणं कर्तुं पाश्चात्य-दीर्घदूर-शस्त्राणां उपयोगं कर्तुं शक्नोति इति विषये रूस-राष्ट्रपतिः व्लादिमीर् पुटिन् तस्मिन् दिने रूसी-माध्यमेन सह साक्षात्कारे अवदत् यत् केचन जनाः एतां अवधारणां परिवर्तयितुं प्रयतन्ते इति यतः एषः कीव-शासनस्य रूसी-क्षेत्रे आक्रमणं कर्तुं अनुमतिं दातुं वा निषेधयितुं वा प्रश्नः नास्ति । कीव-नगरस्य शासनं पूर्वमेव ड्रोन्-आदि-उपायानां साहाय्येन आक्रमणानि प्रारभते । परन्तु यदा कीव-शासनस्य पश्चिमे निर्मितानाम् दीर्घदूरपर्यन्तं, उच्च-सटीक-शस्त्राणां प्रयोगस्य विषयः आगच्छति तदा सा भिन्ना कथा ।

पुटिन् अवदत् यत् सर्वप्रथमं रूस-पश्चिमयोः कोऽपि विशेषज्ञः पुष्टिं कर्तुं शक्नोति यत् युक्रेन-सेनायाः पश्चिमे निर्मितानाम् आधुनिकदीर्घदूर-सटीक-शस्त्र-प्रणालीनां उपयोगेन आक्रमणं कर्तुं क्षमता नास्ति। एतत् केवलं उपग्रहगुप्तचरस्य उपयोगेन एव युक्रेन-सैन्यस्य कृते सम्भवं स्यात्, यत् युक्रेन-देशस्य नास्ति । केवलं यूरोपीयसङ्घस्य अथवा अमेरिकी उपग्रहाः अथवा सामान्यतया नाटो उपग्रहाः प्रासंगिकगुप्तचरं ददति । द्वितीयं, २.अतीव महत्त्वपूर्णः बिन्दुः अस्ति यत् केवलं नाटो-सैन्यकर्मचारिणः एव एतानि क्षेपणास्त्र-प्रणालीं कार्यान् कर्तुं शक्नुवन्ति. युक्रेनदेशस्य सैनिकाः तत् कर्तुं असमर्थाः सन्ति।

पुटिन् इत्यनेन बोधितं यत्,एषः प्रश्नः नास्ति यत् युक्रेन-शासनस्य रूस-विरुद्धं दीर्घदूर-शस्त्र-प्रयोगस्य अनुमतिः अस्ति वा इति, एषः प्रश्नः यत् नाटो-देशाः प्रत्यक्षतया सैन्यसङ्घर्षे प्रवृत्तिम् अङ्गीकुर्वन्ति वा इति। यदि पश्चिमदेशः एतत् निर्णयं करोति तर्हि तस्य अर्थः भविष्यति यत् नाटोदेशाः, अमेरिका, यूरोपीयदेशाः च रूस-युक्रेन-सङ्घर्षे प्रत्यक्षतया भागं गृह्णन्ति इति. तेषां प्रत्यक्षभागीदारी द्वन्द्वस्य स्वरूपं चरित्रं च महत्त्वपूर्णतया परिवर्तयति । अस्य अर्थः स्यात् यत् पूर्वोक्ताः देशाः रूसदेशेन सह युद्धं कुर्वन्ति । यदि एतत् भवति तर्हि अस्य संघर्षस्य परिवर्तनशीलं स्वरूपं दृष्ट्वा रूसदेशः स्वस्य सम्मुखे यत् धमकीम् अस्ति तदनुसारं समुचितनिर्णयान् करिष्यति ।

चित्रस्य स्रोतः : visual china-vcg111477904031 (चित्रस्य पाठस्य च तया सह किमपि सम्बन्धः नास्ति)

ज़ेलेन्स्की - रूसीसेना कुर्स्कक्षेत्रे प्रतिहत्याम् आरभते

चित्र स्रोतः सीसीटीवी न्यूज

सीसीटीवी न्यूज इत्यस्य अनुसारं रूसस्य रक्षामन्त्रालयेन अक्टोबर् १२ दिनाङ्के स्थानीयसमये ज्ञापितं यत् रूसीविमानयानेन तोपैः च युक्रेनदेशस्य सैन्यकार्यक्रमानाम् समर्थनार्थं प्रयुक्तानां विमानस्थानकस्य आधारभूतसंरचनानां ऊर्जासुविधानां च उपरि आक्रमणं कृतम्, रूसीवायुरक्षाबलाः च ५९ युक्रेनदेशस्य ड्रोन्-विमानानि पातितवन्तः।

तस्मिन् एव दिने युक्रेनदेशस्य सशस्त्रसेनायाः जनरल् स्टाफ् इत्यनेन युद्धप्रतिवेदनं प्रकाशितं यत् तस्मिन् अपराह्णे यावत् अग्रपङ्क्तिक्षेत्रेषु ७९ युद्धानि अभवन् अधिकांशं युद्धं पोक्रोव्स्क्-कुलाखोवो-देशयोः दिशि अभवत्, अद्यापि बहवः युद्धानि प्रचलन्ति ।

कुर्स्क-ओब्लास्ट्-नगरे रूसीसेना युक्रेन-सशस्त्रसेनानां पराजयं निरन्तरं कृतवती इति उक्तवती, विगतदिनद्वये कुर्स्क-ओब्लास्ट्-नगरस्य १० बस्तीनां नियन्त्रणं च कृतवती

युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की १२ दिनाङ्के उक्तवान् यत् रूसीसेना कुर्स्कक्षेत्रे प्रतिआक्रमणं आरब्धवती, परन्तु सः अवदत् यत् सर्वं युक्रेनस्य योजनानुसारं प्रचलति।

अमेरिका-यूके-देशयोः युक्रेनदेशाय नूतना सहायतायोजना घोषिता

सीसीटीवी न्यूज इत्यस्य अनुसारं ११ तमे स्थानीयसमये यूक्रेनदेशस्य राजधानी कीवस्य भ्रमणं कुर्वन्तौ अमेरिकीविदेशसचिवः ब्लिङ्केन्, ब्रिटिशविदेशसचिवः च युक्रेनदेशाय नूतनसाहाय्ययोजनायाः घोषणां कृतवन्तौ क्रमशः ७० कोटि अमेरिकी डॉलर तथा ६० कोटि पाउण्ड् सहायता।

ब्रिटिश-विदेशसचिवः लामी : अहं पुष्टिं कर्तुं शक्नोमि यत् (युक्रेन-देशाय) सहायतायाः मूल्यं ६० कोटि-पाउण्ड्-अधिकम् अस्ति, यत्र अस्मिन् वित्तवर्षे २४२ मिलियन-पाउण्ड्-रूप्यकाणि अपि सन्ति |. उज्बेकिस्तानस्य मानवीय-ऊर्जा-आदि-आवश्यकतानां पूर्तये, तथैव उज्बेकिस्तानस्य सुधार-पुनर्प्राप्ति-पुनर्निर्माण-कार्यस्य समर्थनाय च अस्य उपयोगः भविष्यति ।

अमेरिकादेशेन ७० कोटि अमेरिकीडॉलर् प्रदत्तम्, यस्मात् ३२५ मिलियन अमेरिकीडॉलर् युक्रेनदेशस्य ऊर्जासुविधानां, विद्युत्जालस्य च पुनर्स्थापनार्थं, २९० मिलियन अमेरिकीडॉलर् मानवीयसहायार्थं, अपरं १०२ मिलियन अमेरिकीडॉलर् मानवीयखननविच्छेदनार्थं च प्रयुक्तम्

मासान् यावत् युक्रेन-राष्ट्रपतिः जेलेन्स्की मित्रराष्ट्रेभ्यः पृच्छति यत् ते युक्रेन-सैन्यं पाश्चात्य-दीर्घदूर-क्षेपणास्त्र-प्रक्षेपणं रूस-देशस्य अन्तःस्थे ​​प्रक्षेपणं कर्तुं शक्नुवन्ति इति प्रतिक्रियारूपेण ब्लिन्केन् अवदत् यत् - अहम् एतां चर्चां पुनः वाशिङ्गटन-नगरं नीत्वा यत् श्रुतवान् तत् राष्ट्रपतिं प्रति निवेदयिष्यामि |. स्थितिः, अहं जानामि (ब्रिटिशविदेशसचिवः) अपि तथैव करोति। अस्मिन् सप्ताहे अन्ते यदा ते मिलन्ति तदा (अमेरिका-यूके-नेतारः) अस्य विषये चर्चां करिष्यन्ति इति न संशयः।

चित्र स्रोतः सीसीटीवी न्यूज

सीसीटीवी न्यूज इत्यस्य अनुसारं १२ सितम्बर् दिनाङ्के स्थानीयसमये ११ दिनाङ्के युक्रेनदेशस्य राजधानी कीवनगरे वायुरक्षायाः अलार्मः कृतः ।तस्मिन् दिने कीवनगरे वायुरक्षासायरनः तृतीयवारं ध्वनितवान् ।. तस्मिन् दिने पूर्वं .अमेरिकीविदेशसचिवः ब्लिन्केन्, ब्रिटिशविदेशसचिवः लामी च भ्रमणार्थं युक्रेनदेशस्य कीवनगरं आगच्छन्ति

ब्रिटिश-प्रसारणनिगमेन उक्तं यत् अमेरिका-देशस्य, संयुक्तराज्यस्य च विदेशमन्त्रिणां संयुक्त-युक्रेन-भ्रमणं कतिपयवर्षेभ्यः प्रथमम् आसीत् अस्याः भ्रमणस्य पृष्ठतः किं अधिकं उल्लेखनीयं यत् अमेरिका-संयुक्तराज्ययोः प्रथमाः देशाः युक्रेन-देशाय शस्त्राणि प्रदत्तवन्तः, अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः प्रदत्तानि बहवः शस्त्राणि दीर्घदूरपर्यन्तं आक्रमणशस्त्राणि आसन्

चित्र स्रोतः सीसीटीवी न्यूज

ब्लिन्केन् इत्यस्य गमनात् पूर्वं अमेरिकी प्रतिनिधिसभायाः विदेशकार्याणां समितिस्य अध्यक्षः रिपब्लिकन-काङ्ग्रेस-सदस्यः मैककोल् एकस्मिन् साक्षात्कारे प्रकटितवान् यत्,अस्मिन् भ्रमणकाले ब्लिन्केन् युक्रेनदेशं सूचयिष्यति यत् सः अमेरिकादेशेन प्रदत्तस्य सेनायाः सामरिकक्षेपणास्त्रव्यवस्थायाः उपयोगं कृत्वा सीमापारं रूसविरुद्धं प्रहारं कर्तुं शक्नोति। अस्य प्रणाल्याः अधिकतमः व्याप्तिः १२४ तः १५० किलोमीटर् यावत् भवति, विस्तारितपरिधिसंस्करणं च २४८ तः ३०० किलोमीटर् यावत् भवितुं शक्नोति । ब्रिटिश-देशस्य "स्टॉर्म शैडो" इति क्रूज्-क्षेपणास्त्रस्य व्याप्तिः ५६० किलोमीटर्-पर्यन्तं भवति ।

चित्र स्रोतः सीसीटीवी न्यूज

अमेरिकी "राजनैतिकवार्ताजालम्" दर्शितवान् यत् एकदा युक्रेनदेशः रूसस्य अन्तःस्थेषु लक्ष्येषु आक्रमणं कर्तुं दीर्घदूरपर्यन्तं शस्त्राणां उपयोगं करोति तदा तस्य अर्थः स्थितिः गम्भीरः भविष्यति।

१२ दिनाङ्के रूसस्य विदेशमन्त्री लाव्रोवः अवदत् यत् रूसस्य कोऽपि संदेहः नास्ति यत् पश्चिमेण पूर्वमेव युक्रेनदेशस्य रूसीक्षेत्रे आक्रमणार्थं दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धाः उत्थापयितुं निर्णयः कृतः, अधुना सः सार्वजनिकरूपेण एतत् निर्णयं सुन्दरं कर्तुं प्रयतते।

रूसस्य राष्ट्रपतिस्य प्रेससचिवः पेस्कोवः अपि एतादृशं निर्णयं कृतवान् ।

रूसीसङ्घस्य अध्यक्षस्य प्रेससचिवः पेस्कोवः : १.अवश्यं एते सर्वे निर्णयाः कृताः स्यात्, एषा च कल्पना सत्यतायाः अधिका सम्भावना अस्ति । इदानीं कृते ये निर्णयाः कृताः तेषां औपचारिकतां प्राप्तुं प्रचार-अभियानात् अधिकं किमपि न कुर्वन्ति । तस्मिन् एव काले अमेरिका-यूरोपीय-देशाः च सहभागितायाः (सङ्घर्षे) दूरं गन्तुं प्रयतन्ते, यत् अकार्यकरं इति वयं मन्यामहे |.

दैनिक आर्थिक समाचार व्यापक सीसीटीवी समाचार


दैनिक आर्थिकवार्ता