समाचारं

जियांग्क्सी-नगरस्य बहवः नगरप्रबन्धन-अधिकारिणः व्यापारिणां उपरि आक्रमणं कृतवन्तः? मीडिया : ताडनं वा शारीरिकं संघर्षं वा, नगरप्रबन्धनेन कलङ्कनिवारणाय स्वस्य सामर्थ्यस्य उपरि अवलम्बनं करणीयम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

पाठ│咚咚锵

अधुना अन्तर्जालस्य एकस्य भिडियोस्य जनस्य दृष्टौ महत् प्रभावः अभवत् ।

११ सितम्बर् दिनाङ्के प्रातःकाले जियांग्सी-प्रान्तस्य फुझोउ-नगरस्य डोङ्गक्सियाङ्ग-मण्डलस्य एकस्याः दुकानस्य प्रवेशद्वारे नीलवर्णीयवर्दीधारिणः अनेके कर्मचारीः द्वौ नागरिकौ परितः कृतवन्तः भूमौ पतन् । जनसमूहस्य विकीर्णानन्तरं ताडितौ जनौ भूमौ शयितवन्तौ ।

समीपस्थः व्यापारी लीमहोदयः मीडिया-सञ्चारमाध्यमेभ्यः अवदत् यत् खलु नगरप्रबन्धनस्य जनान् ताडयितुं घटनाः अभवन् । ली महोदयस्य मते स्थानीयक्षेत्रे गृहं ध्वंसनस्य कार्यं प्रचलति स्म यस्य दुकानस्य स्वामिनः ताडितः आसीत् तस्य गृहं पट्टे आसीत्, सम्बन्धितविभागैः च समयसीमायाः अन्तः बहिः गन्तुं आदेशः दत्तः यतः हानिः क्षतिपूर्तिः अभवत् भण्डारे उपकरणानां वार्तालापं कर्तुं न शक्यते स्म, विग्रहाः विरोधाभासाः च अभवन् ।

तदनन्तरं डोङ्गक्सियाङ्ग-मण्डलस्य संयुक्त-अनुसन्धान-दलेन एकं सूचनां जारीकृतम् यत्, डोङ्गक्सियाङ्ग-मण्डलस्य ज़ियाओगाङ्ग-नगरे व्यापक-कानून-प्रवर्तन-कर्मचारिणां व्यापारिक-स्वामिना सह शारीरिक-द्वन्द्वः इति ऑनलाइन-रिपोर्ट्-प्रति-अनुसन्धानार्थं संयुक्त-अनुसन्धान-दलस्य स्थापना कृता अस्ति

प्रतिवेदने भौतिकविग्रहशब्दः नेटिजनानाम् मध्ये उष्णविमर्शं प्रेरितवान् । केचन नेटिजनाः पृष्टवन्तः यत् ते शारीरिकसंघर्षः इति पदं दुर्बोधं कृतवन्तः वा इति सामान्यजनाः शारीरिकविग्रहं द्वौ पक्षौ परस्परं धक्कायन्ते इति अवगच्छन्ति स्म, परन्तु भिडियोमध्ये दृश्यं एकपक्षीयं आसीत् तथा च जनानां समूहः परस्परं ताडयति स्म अन्वेषणं विना उभयपक्षं आह्वयति स्म शारीरिकविग्रहः "वत्सस्य रक्षणम्" इति शङ्का भवति ।

पक्षद्वयस्य विग्रहस्य कारणं, वणिक् हिंसकरूपेण नियमस्य प्रतिरोधं कृतवान् वा इति च अन्वेषणदलेन अधिकं अन्वेषणं करणीयम् तथापि विस्तृते दिवसे प्रतियुद्धं कर्तुं असमर्थं व्यक्तिं ताडयन्तः अनेके जनाः क्रूरः बर्बरः च व्यवहारः अस्ति न विधिना अनुमतम्।

प्रासंगिकविनियमानाम् अनुसारं नगरीयव्यापककानूनप्रवर्तनपदाधिकारिणां प्रशासनिकदण्डशक्तिः, तत्सम्बद्धा प्रशासनिकप्रवर्तनशक्तिश्च नियमैः प्रदत्ता भवति, एषा जबरदस्तीशक्तिः एकस्य निश्चितपरिधिमध्ये भवति, यतः नगरीयप्रबन्धनव्यापककानूनप्रवर्तनब्यूरो, प्रशासनिकसंस्थारूपेण, न भवति राज्यस्य शक्तिशालिनः अङ्गाः सामान्यजनैः सह व्यवहारं कुर्वन्ति, न तु अपराधिनः ।

नगरप्रबन्धनकार्यम् अतीव व्यस्तं भवति, तथा च नगरस्य रूपं पर्यावरणस्वच्छताप्रबन्धनं च, अवैधभवननवीनीकरणं, अनुज्ञापत्ररहितविक्रेतृणां अन्वेषणं दण्डः च, हरितीकरणस्य अनुरक्षणं, नगरीयपर्यावरणसंरक्षणं, मार्गयातायातनिष्कासनं च इत्यादीनां अनेककार्यस्य उत्तरदायी अस्ति

नगरप्रबन्धनस्य उद्भवेन नगरप्रबन्धनस्य कार्यक्षमतायां सुधारः अभवत्, समानं कार्यं कृत्वा बहुविधदण्डानां विषये विवादाः न्यूनीकृताः नगरेषु प्रबन्धनस्य आवश्यकता वर्तते, अस्माकं देशे नगरीकरणस्य त्वरणेन सह नगरप्रबन्धनस्य महत्त्वं अधिकाधिकं भवति।

नगरप्रबन्धनस्य उद्भवेन सह नगरप्रबन्धनकानूनप्रवर्तककर्मचारिणः एकः समस्या पीडयति स्म: अनेकेषु प्रशासनिकविभागेषु नगरप्रबन्धनस्य सामूहिकप्रतिबिम्बं जनसमूहस्य दृष्टौ तुल्यकालिकरूपेण दुर्बलम् अस्ति नगरीयप्रबन्धनस्य कलङ्कस्य कारणानि अतीव जटिलानि सन्ति तथा च ते सर्वाधिकं तुच्छं मलिनं च कार्यं कुर्वन्ति want to take away the jobs of street vendors, there will inevitably be hidden dangers of conflict , यदा जब्धः प्रतिरोधः च हस्तेन हस्तेन आगमिष्यन्ति तदा जनसमूहः स्वाभाविकतया दुर्बलसमूहानां प्रति सहानुभूतिम् अनुभविष्यति।

परन्तु एकं अपरिहार्यं तथ्यम् अस्ति प्रबन्धनाधिकारिणः, ते सम्पूर्णस्य नगरप्रबन्धनसमूहस्य प्रतिबिम्बं क्षतिं कुर्वन्ति एतेन सर्वकारस्य विश्वसनीयतायाः क्षतिः भविष्यति।

जनमतस्य समर्थनस्य अतिरिक्तं नगरप्रबन्धनस्य कलङ्कनिवारणस्य कुञ्जी अस्ति यत् "लोहस्य गढ़ने स्वस्य कठोरता आवश्यकी भवति" अत्र कठोरता नगरप्रबन्धनकानूनप्रवर्तनस्य मुष्टिं न निर्दिशति, अपितु कानूनप्रवर्तनं, मानकीकृतकानूनप्रवर्तनं च निर्दिशति , सभ्यकानूनप्रवर्तनं, तथा च व्यावहारिककार्याणां माध्यमेन जनसमझं प्राप्तुं , मान्यतां समर्थनं च।

"नगरीयप्रबन्धनं कशीदाकारवत् नाजुकं भवितुमर्हति।"