समाचारं

राष्ट्रियसुरक्षामन्त्रालयेन प्रकटितम् : गुप्तचराः ऑनलाइन-सखीरूपेण परिणताः, रहस्यं लीकं कर्तुं अभियंतान् ब्लैकमेलं कृतवन्तः च

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अन्तिमेषु वर्षेषु राष्ट्रियसुरक्षासंस्थानां कार्येण आविष्कृतं यत् विदेशेषु गुप्तचराः गुप्तचरसंस्थाः च स्वस्य परिचयस्य सावधानीपूर्वकं वेषं स्थापयितुं, "भाग्यशालिनः सङ्घर्षान्" निर्मातुं, मधुरजालं बुनितुं च प्रयत्नेन ये जनाः सन्ति, तेषां विजयस्य प्रयासे ऑनलाइन-डेटिंग्-इत्यस्य उपयोगं भङ्ग-बिन्दुरूपेण कुर्वन्ति अस्माकं देशे विद्रोहं प्रेरयन्, अस्माकं देशस्य रहस्यं चोरयन्, अस्माकं देशस्य सुरक्षां च संकटं जनयति।

अन्तर्जालस्य यदृच्छया “सत्यप्रेमस्य” सम्मुखीकरणं

वाङ्गः मम देशस्य तटीयक्षेत्रेषु वैज्ञानिकसंशोधनसंस्थायाः अभियंता अस्ति सः दीर्घकालं यावत् एकलः अस्ति तथा च कार्ये निमग्नः अस्ति। "बेइबेई" इत्यस्याः दावानुसारं सम्बन्धित-उद्योगे निरता एकः महिला अस्ति, तयोः मध्ये बहु साम्यं वर्तते ।

पूर्वं कदापि प्रेम्णा न आसीत् वाङ्गः बेइबेइ इत्यस्य "अवगमनेन" भावविह्वलः अभवत् । यदा "बेइबेई" ज्ञातवती यत् वाङ्गः संवेदनशीलगोपनीय-एकके कार्यं करोति तदा सा प्रायः वाङ्ग-महोदयं स्वस्य कार्यस्य विशिष्टसामग्रीविषये वक्तुं पीडयति स्म, यः "प्रेमस्य" व्यसनं कृतवान् आसीत् एकैकं भेदं विना।

"प्रेम" इति नाम्ना पदे पदे गभीरतरं गच्छन्।

एकस्मिन् दिने "बेइबेई" वाङ्ग इत्यस्मै अवदत् यत् सः यस्मिन् पत्रे शोधं करोति, लिखति च तस्मिन् उद्योगसम्बद्धसूचनायाः अभावः अस्ति, तथा च सः आशास्ति यत् वाङ्गः सन्दर्भार्थं काश्चन आन्तरिकसूचनाः संग्रहीतुं प्रदातुं च साहाय्यं करिष्यति इति वाङ्ग इत्यनेन आविष्कृतं यत् "बेइबेई" इत्यनेन याचिता सूचना गोपनीयवैज्ञानिकसंशोधनसूचना अस्ति यदि लीकेजस्य अवैधत्वस्य शङ्का भवति तर्हि सः व्यङ्ग्यरूपेण व्यक्तवान् यत् एतां सूचनां तस्याः कृते प्रदातुं कठिनं भविष्यति इति

एतत् श्रुत्वा "बेइबेई" वाङ्गं प्रति रोदिति स्म यत् यदि सा सूचनां न प्राप्नुयात् तर्हि तस्याः कार्ये महत् प्रभावः भविष्यति इति, वाङ्गं च तयोः भावनात्मकसम्बन्धेन धमकीम् अयच्छत् तस्मिन् एव काले "बेइबेई" इत्यनेन अपि उक्तं यत् यदि सः सामग्रीं प्राप्य शोधप्रबन्धं सफलतया सम्पन्नं करोति तर्हि सः वाङ्ग इत्यस्मै पर्याप्तं "कठिनकार्यशुल्कं" अपि दातुं शक्नोति । वाङ्गः गभीरं अनुभवति स्म यत् "प्रेम" कठिनतया प्राप्तः अस्ति तथा च "बेइबेइ" इत्यनेन सह स्वसम्बन्धं त्यक्तुं न इच्छति, अतः सः "बेइबेई" इत्यस्य अनुरोधं प्रति आकृष्टतया सहमतः अभवत्

भावेन प्रेरितः रुचिभिः प्रलोभितः च वाङ्गः "बेइबेई" इत्यस्य निर्देशान् बहुवारं अनुसृत्य यूनिटस्य अन्तः गोपनीयसूचनाः चोरयित्वा तथाकथितं "कठिनकार्यशुल्कं" एकत्रितवान् यावत् राष्ट्रियसुरक्षासंस्थायाः कानूनानुसारं तस्य अन्वेषणं न आरब्धम् तावत् एव वाङ्गः ज्ञातवान् यत् "बेइबेई" विदेशेषु गुप्तचरसंस्थायाः सदस्यः अस्ति इति सः स्वं भाग्यशाली इति मन्यते स्म, परन्तु तत् आपदा एव अभवत् अन्ते वाङ्ग इत्यस्य विरुद्धं विदेशदेशानां कृते राज्यगुप्तं चोरीकृत्य अवैधरूपेण प्रदातुं शङ्का आसीत्, तस्य कृते कानूनानुसारं राष्ट्रियसुरक्षासंस्थाभिः अनिवार्यपरिहाराः कृताः

राष्ट्रीय सुरक्षा एजेन्सी स्मरण

ऑनलाइन-जगत् जटिलं वर्तते यदि भवान् ऑनलाइन-गुप्त-चोरी-जालात् दूरं स्थातुम् इच्छति तर्हि जाल-सुरक्षायाः विषये स्वस्य जागरूकतां वर्धयितुं, परपक्षस्य यथार्थ-परिचयस्य परिचये ध्यानं दातव्यं, विदेशेषु गुप्तचर-एजेन्सी-जालेषु सावधानः भवेत् | , रहस्यं चोराय गुप्तचरसहकारित्वं च परिहरन्तु।

राष्ट्रियसुरक्षा सर्वेषां दायित्वम् अस्ति । यदि भवान् अवैधक्रियाकलापं संदिग्धसुरागं च आविष्करोति यत् राष्ट्रियसुरक्षां खतरे जनयति तर्हि कृपया शीघ्रमेव 12339 राष्ट्रियसुरक्षासंस्थायाः रिपोर्टस्वीकृतिहॉटलाइनस्य, ऑनलाइनरिपोर्टिंगमञ्चस्य (www.12339.gov.cn), राष्ट्रियसुरक्षामन्त्रालयस्य wechat-अधिकारिणः माध्यमेन प्रतिवेदनानि स्वीकुरुत खातेः, अथवा प्रत्यक्षतया स्थानीयराज्यं प्रति प्रतिवेदनं सुरक्षा एजेन्सीभ्यः प्रतिवेदनं कुर्वन्तु।