समाचारं

धनसङ्ग्रहे, धनव्ययस्य, निर्गमनस्य च कष्टानां समाधानं कथं करणीयम्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[zero2ipo शोधकेन्द्रस्य आँकडानुसारं, 2023 तमवर्षपर्यन्तं मम देशे कुलम् 2,086 सरकारीमार्गदर्शननिधिः स्थापिताः, यस्य लक्ष्यपरिमाणं प्रायः 12.19 खरब युआन् अस्ति, तथा च सदस्यतां प्राप्तपरिमाणं प्रायः 7.13 खरब युआन् अस्ति। ] .

औद्योगिकपरिवर्तनस्य उन्नयनस्य च लाभं प्राप्तुं वित्तनिधिनाम् पूर्णतया उपयोगं कर्तुं चीनस्य सर्वकारीयनिवेशनिधिनां परिमाणं हालवर्षेषु वर्षे वर्षे वर्धितम् अस्ति, यत् ७ खरब युआन् अधिकं भवति अस्य कोषस्य उपयोगः मानकीकृते कुशलतया च कर्तुं शक्यते वा इति सामाजिकस्य ध्यानस्य केन्द्रं जातम् ।

अद्यतने, केचन प्रान्ताः क्रमशः 2023 स्थानीयबजटनिष्पादनस्य अन्येषां राजकोषीयराजस्वव्ययलेखापरीक्षाकार्यप्रतिवेदनानि (अतः परं "लेखापरीक्षाप्रतिवेदनम्" इति उच्यन्ते, आर्थिकसामाजिकउपक्रमेषु सरकारीनिवेशनिधिनां मार्गदर्शकभूमिकायाः ​​पुष्टिं कुर्वन्तः) प्रकाशितवन्तः अपि च दर्शितवान् यत् कोषेण सह केचन सर्वकारीयनिवेशसमस्याः सन्ति।

एतेषु समस्यासु अन्तर्भवति यत् केषाञ्चन सर्वकारीयनिवेशनिधिनां कृते सामाजिकपूञ्जीसंग्रहणं कठिनं भवति, तथा च केषाञ्चन धनसङ्ग्रहस्य दरः न्यूनः भवति तथा च केचन सर्वकारीयनिवेशनिधिः अवैधपरियोजनासु निवेशितः भवति तथा च तस्य स्थाने प्रमुखोद्योगानाम् अथवा उच्चप्रौद्योगिकीपरियोजनानां समर्थनं न करोति केचन अचलसम्पत् परियोजनासु निवेशिताः सन्ति, केचन च ऋणानां परिशोधनस्य अभ्यस्ताः सन्ति, केचन निधयः धीरेण निवेशं कुर्वन्ति, निष्क्रियनिधिः अपि भवति, अथवा अवैधरूपेण ऋणं गृह्णन्ति, येन गुप्तऋणानि निर्मान्ति, केचन सर्वकारीयनिवेशनिधिषु प्रबन्धनस्तरः न्यूनः भवति, अपूर्णाः प्रासंगिकाः च प्रणाल्याः सन्ति, येन कठिनं भवति परिपक्वपरियोजनाभ्यः निवेशनिधिं निष्कासयितुं।

गुआंगडोङ्ग सिक्योरिटीजस्य मुख्य अर्थशास्त्री लुओ झीहेङ्गः चीन बिजनेस न्यूज इत्यस्मै अवदत् यत् सर्वकारस्य निवेशनिधिनां मूलसमस्या अस्ति यत् सर्वकारस्य विपण्यस्य च सीमा अस्पष्टा अस्ति makes government investment funds वास्तविकसञ्चालनप्रक्रियायां धनसङ्ग्रहे कठिनता, अनेकाः नियामकबाधाः, अपर्याप्तविपणनीकरणं, व्यावसायिकप्रतिभानां अभावः, बोलीयोग्यवस्तूनाम् अभावः, निर्गमनमार्गाः च दुर्बलाः इत्यादयः बहवः समस्याः सन्ति उपर्युक्तसमस्यानां समाधानार्थं सर्वकारस्य मूलं सर्वकारस्य विपण्यस्य च सीमां स्पष्टीकर्तुं, मार्गदर्शनस्य, सेवासर्वकारस्य च भूमिकां प्रति प्रत्यागन्तुं, निधिसञ्चालनेषु विपण्यसमस्यानां समाधानार्थं विपण्यं त्यक्त्वा च भवति