समाचारं

अमेरिकीमाध्यमाः : तुर्किये “brics” इत्यत्र किमर्थं सम्मिलितुं इच्छति ।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

जिया जिओजिंग द्वारा व्यापक संकलन
ब्लूमबर्ग् न्यूज् इत्यनेन सेप्टेम्बर्-मासस्य द्वितीये दिने प्रकाशितं यत् तुर्की-देशः कतिपयेभ्यः मासेभ्यः पूर्वं ब्रिक्स-सहकार-तन्त्रे सम्मिलितुं स्वस्य इच्छां प्रकटितवान्, तस्य विषये परिचितानाम् उद्धृत्य। तुर्किए स्वस्य वैश्विकप्रभावं वर्धयन् नूतनानां सहकारीसम्बन्धानां निर्माणं कर्तुं आशास्ति।
जर्मनीदेशस्य "deutsche welle" इति रेडियो-रिपोर्ट्-अनुसारं ब्रिक्स-देशाः अद्यापि अस्मिन् विषये किमपि टिप्पणीं न कृतवन्तः ।
रूसी उपग्रहसमाचारसंस्थायाः सूचना अस्ति यत् तुर्कीदेशस्य नूतनाः कूटनीतिकप्रयत्नाः प्रतिबिम्बयन्ति यत् बहुध्रुवीयजगति देशः न केवलं नाटो-सदस्यत्वेन स्वस्य दायित्वं निर्वहति, अपितु सर्वैः पक्षैः सह सहकारीसम्बन्धं स्थापयितुम् इच्छति। सूत्रेषु सूचितं यत् एषः निर्णयः दर्शयति यत् तुर्की-सर्वकारस्य मतं यत् "भूराजनीतेः गुरुत्वाकर्षणस्य केन्द्रं विकसित-अर्थव्यवस्थाभ्यः दूरं गच्छति" इति
ब्लूमबर्ग्-पत्रिकायाः ​​अनुसारं तुर्की-देशस्य सत्ताधारीदलस्य प्रवक्ता ओमेर-चेलिक्-इत्यनेन प्रकाशितं यत् तुर्की-राष्ट्रपतिः एर्दोगान् “बहुवारं” अवदत् यत् तुर्की-देशः ब्रिक्स-सदस्यतां प्राप्तुं उत्सुकः अस्ति इति "अस्मिन् विषये अस्माकं माङ्गल्याः स्पष्टाः सन्ति। प्रक्रिया प्रचलति, परन्तु अद्यापि ठोसप्रगतिः नास्ति... अस्माकं राष्ट्रपतिना स्पष्टं कृतं यत् तुर्की ब्रिक्ससहितेषु सर्वेषु महत्त्वपूर्णेषु मञ्चेषु भागं ग्रहीतुं इच्छति।
२००६ तमे वर्षे ब्राजील्-रूस-भारत-चीन-देशयोः विदेशमन्त्रिणां प्रथमं समागमं कृत्वा ब्रिक्स्-सहकार्यस्य आरम्भः अभवत् । वित्तीयसंकटस्य प्रतिक्रियारूपेण २००९ तमे वर्षे जूनमासे “ब्रिक्”देशानां नेतारः रूसदेशे प्रथमवारं समागमं कृतवन्तः । ब्रिक्सदेशानां मध्ये सहकार्यतन्त्रस्य आधिकारिकतया आरम्भः अभवत् ।
२०१० तमस्य वर्षस्य डिसेम्बर्-मासे चतुर्भिः देशैः दक्षिण-आफ्रिका-देशः औपचारिकरूपेण सहमति-आधारेण तन्त्रे अवशोषितः । अस्य तन्त्रस्य आङ्ग्लनाम "brics" इति । अतः "bric" देशानाम् नाम "brics" इति अभवत् । २०२४ तमे वर्षे पुनः ब्रिक्स्-सङ्घस्य विस्तारः भविष्यति, सऊदी अरब, मिस्र, संयुक्त अरब अमीरात्, इरान्, इथियोपिया च ब्रिक्स्-सङ्घस्य आधिकारिकसदस्याः भविष्यन्ति । अजरबैजानदेशेन ब्रिक्स्-सहकार-तन्त्रे सम्मिलितुं आधिकारिकतया आवेदनं कृतम् अस्ति ।
अमेरिकी "voice of america" ​​इति रेडियोस्थानकेन ज्ञापितं यत् brics इत्यस्य लक्ष्यं वैश्विकदक्षिणस्य स्वरं उत्थापयितुं, अधिकसमतापूर्णस्य न्यायपूर्णस्य च विश्वव्यवस्थायाः स्थापनायाः वकालतम्, एकतां च अन्वेष्टुं च अस्ति आत्मबलम् ।
तुर्किए यूरोप-एशिया-देशयोः मध्ये अस्ति । एर्दोगान्-सर्वकारेण आनयितस्य "लोकतान्त्रिकपश्चात्तापस्य" विषये यूरोपीयसङ्घस्य चिन्ता, तुर्की-यूरोपीयसङ्घस्य सदस्यसाइप्रस्-देशयोः मध्ये प्रचलति विवादस्य कारणेन वार्ता स्थगितवती अस्ति यूरोपीयसङ्घस्य सदस्यतायाः वार्तायां प्रगतेः अभावात् तुर्किये कुण्ठितः इति बहवः विदेशीयमाध्यमाः अवदन् ।
एर्दोगान् तुर्कीदेशस्य कृते अधिकस्वतन्त्रविदेशनीतिं विकसितुं देशस्य वैश्विकप्रभावं च वर्धयितुं प्रयतते । सः अगस्तमासस्य अन्ते अवदत् यत् तुर्किये पूर्वपश्चिमयोः सह सम्बन्धं विकसितव्यम् इति । अस्माभिः यूरोपीयसङ्घस्य शङ्घाईसहकारसङ्गठनस्य च मध्ये विकल्पः न करणीयः इति सः अवदत्
उपग्रहसमाचारसंस्थायाः कथनमस्ति यत् २०१८ तमे वर्षे दक्षिण आफ्रिकादेशस्य जोहान्सबर्ग्-नगरे ब्रिक्स-शिखरसम्मेलने एर्दोगान् अवदत् यत् तुर्की-देशः ब्रिक्स-तन्त्रे सम्मिलितुं इच्छति इति । अस्मिन् वर्षे आरम्भे तुर्किए इत्यनेन "ब्रिक्स-सङ्गठने सम्मिलितं" इति प्रमुखराष्ट्रीयरणनीतिकयोजनारूपेण सूचीकृत्य निर्णयः कृतः । तुर्कीदेशस्य विदेशमन्त्री हकन फिदानः जूनमासे चीनदेशस्य भ्रमणकाले अवदत् यत् तुर्की ब्रिक्स-तन्त्रे सम्मिलितुं आशास्ति तथा च "ब्रिक्स-देशादिषु विभिन्नेषु मञ्चेषु अनेकैः भागिनैः सह सहकार्यस्य नूतनावकाशान् अन्वेषयति" इति
एसोसिएटेड् प्रेस इत्यस्य मतं यत् ब्रिक्सदेशाः आगामिमासे रूसदेशे एकस्मिन् सत्रे नूतनानां सदस्यानां अवशोषणविषये चर्चां कर्तुं शक्नुवन्ति।
बहिः विश्लेषकाः वदन्ति यत् तुर्कीदेशस्य ब्रिक्स-सङ्गठने सम्मिलितुं आवेदनेन सिद्धं भवति यत् सः अमेरिका-देशस्य नेतृत्वे वकालतया च एकध्रुवीयविश्वव्यवस्थायाः सह सहमतः नास्ति।
कतारस्य अलजजीरा इत्यनेन तुर्कीदेशस्य निर्णयः वैश्विकभूराजनीतिकपरिवर्तनानि प्रतिबिम्बयति इति दर्शितवान्। ब्लूमबर्ग् इत्यनेन उक्तं यत् रूसदेशेन सह निकटसम्बन्धस्य कारणात् तुर्कीदेशस्य केभ्यः नाटोसदस्यैः सह तनावपूर्णसम्बन्धः अस्ति अस्याः पृष्ठभूमितः तुर्कीदेशः ब्रिक्स्-सङ्घस्य सदस्यतां स्वस्य वैश्विकप्रभावं वर्धयितुं अवसरः इति मन्यते।
तुर्कीदेशस्य पूर्वकूटनीतिज्ञः तुर्कीदेशस्य "आर्थिकविदेशनीतिसंशोधनकेन्द्रस्य" प्रमुखः सिनान् उर्गेन् अमेरिकी-"न्यूजवीक्"-पत्रिकायाः ​​समीपे अवदत् यत् तुर्कीदेशस्य ब्रिक्स-सङ्गठने सम्मिलितुं योजना अस्ति यतोहि देशे पश्चिम-यूरोपीय-देशयोः सह अत्यधिकं निराशा सञ्चिता अस्ति संघ परिणाम। "ब्रिक्स-देशेषु कोऽपि सुरक्षा-सम्झौता नास्ति, ब्रिक्स-देशेषु सम्मिलितः भूत्वा नाटो-देशे तुर्की-देशस्य भूमिकां न प्रभावितं करिष्यति" इति उर्गेन् इत्यनेन बोधितं यत्, "ब्रिक्स-देशाः मूलतः आर्थिक-सङ्गठनम् अस्ति । तुर्की-देशस्य ब्रिक्स-देशेषु सम्मिलितस्य सम्बन्धे महत् प्रभावः भविष्यति तुर्की-सङ्घः यूरोपीयसङ्घः च ।
फ्रांसीसी "ले मोण्डे" इत्यनेन ज्ञापितं यत् ब्रिक्सदेशाः प्रायः सप्तसमूहस्य प्रतियोगिनः इति गण्यन्ते, पूर्वस्य संयुक्तं सकलराष्ट्रीयउत्पादं च शीघ्रमेव उत्तरं अतिक्रमयिष्यति; देशाः ” प्रथमः नाटो सदस्यः अस्मिन् विषये यूरोपीयसङ्घः अमेरिका च व्यर्थं भविष्यन्ति ।
सम्प्रति तुर्किये आर्थिकसंकटस्य महङ्गानि च गहने अस्ति । "ले मोण्डे" इत्यनेन उक्तं यत् चीनदेशं विहाय तुर्कीदेशस्य अन्यैः ब्रिक्सदेशैः सह महत्त्वपूर्णव्यापारसम्बन्धः नास्ति । यूरोपीयसङ्घः तुर्किये-देशस्य मुख्यव्यापारसाझेदारः अस्ति, तुर्कीदेशस्य विदेशव्यापारस्य प्रायः आर्धं भागं द्वयोः देशयोः व्यापारः भवति । तुर्कीदेशस्य विदेशमन्त्री फिदानः अद्यैव यूरोपेण सह अनौपचारिकसमागमे भागं गृहीत्वा पुनः अवदत् यत् "यूरोपीयसङ्घेन सह निकटसम्बन्धं आनयितुं तुर्कीसर्वकारस्य सामरिकलक्ष्यं वर्तते" तथा च "तुर्की-यूरोपीयसङ्घयोः सम्बन्धस्य पुनः आरम्भः सर्वेषां कृते लाभप्रदः अस्ति" इति
स्रोतः चीन युवा दैनिक ग्राहक
प्रतिवेदन/प्रतिक्रिया