समाचारं

"निरंतरं मारयन्" अमेरिकी दिग्गजाः, यूरोपीयसङ्घस्य "प्रमुखविजयः"।

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अमेरिकनप्रौद्योगिकीविशालकायद्वयं एप्पल्, गूगल च क्रमशः करपरिहारस्य, विपण्यएकाधिकारस्य च प्रकरणं १० दिनाङ्के हारितवन्तौ यदा यूरोपीयन्यायालयेन तेषां विरुद्धं निर्णयः दत्तःवाशिङ्गटन-पोस्ट्-पत्रिकायाः ​​११ दिनाङ्के टिप्पणी कृता यत् एतयोः निर्णययोः अर्थः अस्ति यत् अमेरिकी-प्रौद्योगिकी-दिग्गजानां नियमने यूरोपीयसङ्घः "प्रमुखं विजयं" प्राप्तवान् इतिन्यूयॉर्क-टाइम्स्-पत्रिकायाः ​​तस्मिन् एव दिने उक्तं यत् एषा घटना यूरोपीयसङ्घस्य प्रौद्योगिकी-कम्पनीनां कृते विश्वस्य प्रमुखस्य नियामक-संस्थायाः स्थापनायाः चिह्नं कृतवती, परन्तु तस्य दीर्घकालीन-अपील-प्रक्रिया अद्यापि प्रश्नान् उत्थापयति

ब्लूमबर्ग् इत्यनेन १० दिनाङ्के ज्ञापितं यत् लक्जम्बर्ग्-नगरस्य यूरोपीयन्यायालयेन तस्मिन् एव दिने एप्पल्-सङ्घस्य अपीलं अङ्गीकृत्य आयर्लैण्ड्-देशाय १३ अरब-यूरो-रूप्यकाणां पृष्ठकरं दातव्यम् इति निर्णयः कृतःएप्पल्-आयरिश-सर्वकारयोः पूर्वसम्झौतेन एप्पल्-संस्थायाः यूरोपीय-व्यापारः अति-निम्नकर-दरं भोक्तुं शक्नोति ।२०१६ तमे वर्षे यूरोपीय-आयोगेन एप्पल्-कम्पनीयाः न्यूनकर-दरः प्रासंगिक-यूरोपीयसङ्घस्य नियमैः सह असङ्गतः इति निर्णयः कृतः, तस्य करं प्रतिदातव्यम् इति च एप्पल्-सङ्घस्य आह्वानं प्रेरितम्यूरोपीयन्यायालयेन २०१६ तमे वर्षे कृतस्य निर्णयस्य समर्थनं कृतम् ।एजेन्स फ्रान्स्-प्रेस् इत्यनेन उक्तं यत् एप्पल्-विरुद्धं निर्णयं कृत्वा केवलं निमेषेभ्यः अनन्तरं यूरोपीयन्यायालयेन अपि यूरोपीयसङ्घस्य पूर्वनिर्णयः समर्थितः यत् गूगलं २.४ अर्ब-यूरो-दण्डं दातुं शक्नोति स्म२०१७ तमे वर्षे एकस्य निर्णयस्य अनुसारं गूगलः स्वस्य उत्पादानाम् अन्वेषण-क्रमाङ्कनं उच्चतरं कर्तुं प्रतिद्वन्द्वी-शॉपिङ्ग्-सेवाः दमनार्थं च अन्वेषणयन्त्रेषु स्वस्य वर्चस्वस्य अवैधरूपेण उपयोगं कृतवान् इति ज्ञातम्


केचन विदेशीयमाध्यमाः विश्लेषणं कृतवन्तः यत् यूरोपीयसङ्घस्य नियामकप्रधिकारिणः उपर्युक्तौ कम्पनीद्वयं "सफलतया निष्पादितवन्तः", येन संयुक्तराज्यसंस्थायाः, यूरोपीयसङ्घस्य, संयुक्तराज्यस्य च कृते बृहत्प्रौद्योगिकीकम्पनीनां पर्यवेक्षणं कठिनं कर्तुं आधारः प्रदत्तः कतारस्य अलजजीरा इत्यनेन विश्लेषितं यत् यूरोपीयसङ्घस्य दृढः वृत्तिः सिलिकन-उपत्यकायाः ​​प्रौद्योगिकी-कम्पनीनां पर्यवेक्षणस्य “वैश्विकसमीक्षायाः” मार्गं प्रशस्तं करोति ।


११ दिनाङ्के रायटर्-पत्रिकायाः ​​प्रतिवेदनानुसारं द्वयोः प्रकरणयोः नेतृत्वं कृतवान् यूरोपीयसङ्घस्य न्यासविरोधी प्रमुखः वेस्टेगरः तस्मिन् एव दिने अवदत् यत् एतौ निर्णयौ यूरोपीयनागरिकाणां कृते करन्यायस्य च प्रमुखा विजयः इति। यूरोपीयसङ्घस्य निर्णयेन गूगलेन "निराशा" प्रकटिता । गूगलस्य प्रवक्ता अवदत् यत् - "यूरोपीय-आयोगस्य प्रासंगिकनिर्णयानां अनुपालनाय वयं 2017 तमे वर्षे एव परिवर्तनं कृतवन्तः।" अद्यापि यूरोपीयसङ्घेन न्यासविरोधिनां नामधेयेन अन्वेषणं क्रियमाणाः परियोजनाः। एप्पल् इत्यनेन उक्तं यत् यूरोपीयआयोगः पूर्ववृत्तेन नियमानाम् परिवर्तनं कर्तुं प्रयतते, अन्तर्राष्ट्रीयकरकायदेन तस्य आयस्य उपरि पूर्वमेव अमेरिकादेशे करः करणीयः इति तथ्यस्य अवहेलना कृता।


अमेरिकादेशे प्रौद्योगिकीविशालकायः अपि अधिकं नियामकदबावस्य सामनां कुर्वन्ति । अमेरिकी एक्सिओस् न्यूज नेटवर्क् इत्यनेन ११ दिनाङ्के उक्तं यत् गूगल, मेटा, माइक्रोसॉफ्ट, एडोब् इत्यादीनां प्रौद्योगिकीकम्पनीनां कार्यकारी आगामिसप्ताहे वाशिङ्गटननगरं गत्वा अमेरिकीराष्ट्रपतिपदस्य तथाकथितसाइबरसुरक्षाविषयेषु सीनेट्गुप्तचरसमित्या आयोजिते सुनवायीयां भागं गमिष्यन्ति निर्वाचन। समाचारानुसारं २०१६ तमे वर्षात् अमेरिकीप्रौद्योगिकीकम्पनीनां कार्यकारीणां प्रासंगिकसुनवायेषु उपस्थितिः अधिकाधिकं सामान्यं जातम् ।

वैश्विककालः

प्रतिवेदन/प्रतिक्रिया