समाचारं

"citic star" छात्रवृत्ति-बर्सरी-परियोजनायाः शुभारम्भ-वितरण-समारोहः याङ्गोन-नगरे अभवत्

2024-09-13

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सिन्हुआ न्यूज एजेन्सी, याङ्गोन, १२ सितम्बर (रिपोर्टरः ली गुआंगताओ तथा झाङ्ग डोंगकियाङ्ग) "citic star" छात्रवृत्ति तथा बर्सरी परियोजनायाः प्रारम्भः वितरणं च १२ दिनाङ्के म्यांमारस्य याङ्गोननगरे अभवत्।
म्यांमारदेशे चीनराजदूतः मा जिया इत्यनेन अस्मिन् कार्यक्रमे उक्तं यत् म्यांमारदेशे चीनदेशस्य दूतावासेन म्यान्मारदेशे चीनवित्तपोषितानाम् उद्यमानाम् समर्थनं प्रोत्साहितं च यत् ते स्वस्य निगमसामाजिकदायित्वं सक्रियरूपेण निर्वहन्ति, स्थानीय आर्थिकविकासे सामाजिकजीविकायां च योगदानं ददति, पौकफाव इत्यत्र योगदानं च ददति मित्रता। आगामिवर्षे चीनस्य म्यांमारस्य च कूटनीतिकसम्बन्धस्य स्थापनायाः ७५ वर्षाणि पूर्णानि भविष्यन्ति चीनदेशः म्यांमारेन सह पाउक्फाव मैत्रीं उत्तराधिकारं प्राप्तुं अग्रे सारयितुं च, "बेल्ट एण्ड् रोड्" इत्यस्य संयुक्तरूपेण निर्माणे सहकार्यं गभीरं कर्तुं, स्थिरस्य च संयुक्तरूपेण प्रचारं कर्तुं इच्छति साझीकृतभविष्यस्य चीन-म्यानमार-समुदायस्य निर्माणस्य प्रगतिः।
म्यांमारस्य राष्ट्रियशासकपरिषदः अध्यक्षस्य कार्यालयस्य द्वितीयविभागस्य मन्त्री गे गे लाई इत्यनेन उक्तं यत् म्यान्मारदेशस्य दरिद्रतायाः विकासस्य च उन्मूलनार्थं सीआईटीआईसी म्यांमारः चीनग्रामीणविकासप्रतिष्ठानं च योगदानं दातुं प्रयतन्ते। म्यांमार-छात्राणां कृते उत्तम-शिक्षण-स्थितयः प्रदातुं राष्ट्रिय-शिक्षायाः प्रगतेः प्रवर्धनार्थं च मिलित्वा कार्यं कृत्वा सर्वेषां पक्षानाम् धन्यवादः |
"citic star" छात्रवृत्तिः बर्सरी च परियोजना citic म्यांमारद्वारा दानं कृता अस्ति तथा च चीनग्रामीणविकासप्रतिष्ठानेन कार्यान्विता अस्ति यत् आगामिवर्षद्वये याङ्गोनविदेशाध्ययनविश्वविद्यालयाय म्यांमारसमुद्रीविश्वविद्यालयाय च प्रतिवर्षं २४० छात्रवृत्तयः बर्सरीश्च प्रदास्यति। वर्षद्वये citic म्यांमारः महाविद्यालयस्य छात्राणां कृते ज्ञानव्याख्यानानि, नवीनतापरियोजनानि, क्षेत्रसर्वक्षणं, अन्यक्रियाकलापं च कर्तुं योजनां करोति यत् म्यांमारस्य छात्राणां रोजगारक्षमतासु सुधारं कर्तुं साहाय्यं करोति।
प्रतिवेदन/प्रतिक्रिया