समाचारं

तिब्बतदेशस्य एकः पर्यटकः निकटतः तिब्बती-अश्व-ऋक्षस्य साक्षात्कारं कृतवान् ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

▲पर्यटकानाम् तिब्बती-भूरेण ऋक्षस्य सामना भवति

अधुना एव बहवः नेटिजनाः डौयिन् इत्यत्र लघु-वीडियो-प्रसारणं कृतवन्तः यत् तिब्बत-देशे यात्रायां वन्य-भूर-ऋक्षाणां साक्षात्कारः अभवत् इति । रेड स्टार न्यूज इत्यनेन अनेकेषां नेटिजनैः गृहीतानाम् भिडियोषु अवलोकितं यत् तेषां सम्मुखीभूताः भूरेण ऋक्षाः कदाचित् मार्गस्य पार्श्वे भोजनं दातुं गच्छन्तीनां वाहनानां प्रतीक्षां कुर्वन्ति, कदाचित् मार्गस्य अधः धारायां क्रीडन्ति स्म पर्यटकानां भूरऋक्षाणां च मध्ये दूरं अतीव समीपे अस्ति, परन्तु जनानां सक्रियहानिः इति घटनाः न अभवन् ।

१२ सितम्बर् दिनाङ्के प्रातःकाले रेड स्टार न्यूज इत्यस्य संवाददाता पेईमहोदयायाः साक्षात्कारं कृतवान्, यया संयोगेन एकस्य भूरेण ऋक्षस्य साक्षात्कारः कृतः तस्याः मते सा १० सितम्बर् दिनाङ्के नाग्कु-क्षेत्रे सापु-पर्वतं गत्वा भ्रमणार्थं गता, तदा सा भूरेण ऋक्षस्य साक्षात्कारं कृतवती मार्गः । पेईमहोदया कारात् न अवतरितवती, परन्तु द्वारं उद्घाट्य कारस्य पार्श्वे स्थित्वा भूरेण ऋक्षं नमस्कारं कर्तुं प्रवृत्ता ।

"ते मार्गस्य पार्श्वे एव आसन्। वयं ५ निमेषान् यावत् वाहनं कृतवन्तः ततः प्रस्थितवन्तः।" also her first time।स्वचक्षुषा पश्यतु।

१२ दिनाङ्के अपराह्णे रेड स्टार न्यूजस्य संवाददाता रु काउण्टी इत्यस्य प्राकृतिकसंसाधनब्यूरो इत्यस्मै फ़ोनं कृतवान्, यत्र सापु पर्वतः अस्ति तत्रैव कर्मचारिणः अवदन् यत् तेषां कृते एषा स्थितिः ब्राउन् ऋक्षाः अन्तिमेषु वर्षेषु दृश्यन्ते कस्यचित् क्षतिं न कृतवन्तः। "अस्माकं रेन्जर्-जनाः पर्यटकानाम् समीपं न गन्तुं स्मारयितुं दृश्यक्षेत्रस्य अन्तः बहिश्च गस्तं कुर्वन्ति, परन्तु कदाचित् केचन पर्यटकाः न शृण्वन्ति।" वन्यपशवः ।

▲पर्यटकानाम् तिब्बती-भूरेण ऋक्षस्य सामना भवति

वन्यजीवविज्ञानस्य लेखकः याङ्ग यी पर्यटकैः गृहीतानाम् छायाचित्राणां समीक्षां कृत्वा रेड स्टार न्यूज्-पत्रिकायाः ​​सम्मुखे अवदत् यत् पर्यटकाः यत् सम्मुखीकृतवन्तः तत् तिब्बती-भूरेण ऋक्षाः इति कारणतः तेषां मुखं तुल्यकालिकरूपेण नुकीलं भवति, अश्व-सदृशं च भवति, अतः तेषां नाम तिब्बती-भूरेण ऋक्षः अपि इति तिब्बती अश्वऋक्षः भूरेण ऋक्षस्य उपजातीयः अस्ति ।

याङ्ग यी इत्यनेन परिचयः कृतः यत् तिब्बती-अश्व-ऋक्षस्य भोजनं तुल्यकालिकरूपेण मिश्रितं भवति, मुख्यतया मूषकशश-आदि मांसानि खादन्ति, यत्र पशूनां, पशुधनस्य च शवः अपि अस्ति, ते च तिब्बती-शृगालैः सह भोजनार्थं स्पर्धां करिष्यन्ति इति "तिब्बती अश्वऋक्षाः कदाचित् कृषकैः पालितानां पशुपालनानां अन्वेषणार्थं वा ग्रामेषु उद्यमं कुर्वन्ति। यतः सः यस्मिन् वातावरणे निवसति तत् तुल्यकालिकरूपेण कठोरं भवति, अतः तुल्यकालिकरूपेण अल्पाः एव जनाः क्षतिं प्राप्नुवन्ति।

तिब्बती अश्वऋक्षाः भ्रमन्तः पशवः सन्ति, ते शिशिरे न्यूनाधिकं ऊर्ध्वतां गच्छन्ति, ते प्रजननकाले स्वकीयानि छिद्राणि खनिष्यन्ति अथवा अन्यैः पशवैः परित्यक्तानि छिद्राणि उपयुञ्जते । ऋक्षस्य शिशुं जनयित्वा माता ऋक्षः शिशुना सह वर्षाधिकं, कदाचित् अधिककालं यावत् अपि जीविष्यति, अन्ते च स्वतन्त्रतया जीविष्यति तिब्बती अश्वऋक्षाः मूलतः एकान्तवासिनः सन्ति, मूलतः च द्वौ परिस्थितौ भवतः यदा भवन्तः वन्यजीवेषु युग्मानि पश्यन्ति । एकः प्रजननकाले स्त्रीं अनुधावन् पुरुषः अपरः ऋक्षशावकाः एव गुहातः विरक्ताः किञ्चित्कालं यावत् अस्थायीरूपेण एकत्र निवसन्ति

याङ्ग यी पर्यटकानाम् स्मरणं कृतवान् यत् वन्यजीवेषु यथासम्भवं प्रत्यक्षसम्पर्कं परिहरन्तु इति । "मात्रं आदरपूर्णं दूरं स्थापयन्तु। वन्यपशवः केवलं तदा एव आक्रमणं करिष्यन्ति यदा शिकारी मृगयायां कुर्वन्ति, स्वक्षेत्रस्य रक्षणं कुर्वन्ति, प्रेमालापं कुर्वन्ति च। यदि पर्यटकाः वन्यपशून् पोषयन्ति तर्हि पशवः आश्रिताः भविष्यन्ति इति याङ्ग यी व्याख्यातवान् यत् पर्यटकाः पशून् पोषयन्ति येन ते अन्नं प्राप्तुं शक्नोति यथा जनान् आक्रमयति।

तत्र प्राणीरोगाणां विषयः अपि अस्ति । अन्नं गृहीत्वा केचन पशवः प्लेगवाहकाः, गणाः च भवन्ति । पशूनां भोजनं न केवलं जनानां उपरि आक्रमणं करिष्यति, अपितु जनानां कृते हानिकारकविषाणुजीवाणुः च संक्रमयिष्यति, येन तेषां स्वास्थ्यं प्रभावितं भविष्यति । "भवता पशूनां जीवने अधिकं हस्तक्षेपं कर्तुं आवश्यकता नास्ति। केवलं तान् मौनेन पश्यन्तु। तान् न स्पृशन्तु, न सम्पर्कयन्तु, न पोषयन्तु, न वा अनुसरणं कुर्वन्तु। वन्यजन्तुनां सम्मुखीभवने उच्चैः शब्दान् मा कुर्वन्तु .

रेड स्टार न्यूजस्य संवाददाता झोङ्ग मेङ्गझे, हू क्षियान्हे च