समाचारं

अमेरिकीमाध्यमाः : ६६ वर्षीयः नासा-संस्था विषादग्रस्ता अस्ति

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

सन्दर्भसमाचारसंजालेन १२ सितम्बर् दिनाङ्के वृत्तान्तःस्टार्स् एण्ड् स्ट्राइप्स् इति जालपुटे १० सितम्बर् दिनाङ्के प्रकाशितस्य प्रतिवेदनस्य अनुसारं राष्ट्रियविमानशास्त्रम् अन्तरिक्षप्रशासनं (नासा) ६६ वर्षाणि यावत् स्थापितं अस्ति, पूर्वमेव च स्वस्य आयुः दर्शयति विशिष्टाः अभियंताः निवृत्ताः सन्ति। अन्ये निजी-अन्तरिक्ष-उद्योगे उत्तम-वेतन-युक्तेषु कार्येषु गतवन्तः । भवनानि पुराणानि सन्ति, तेषां परिपालनं यथानियोजितं न क्रियते। अपोलोयुगः-अस्मिन् काले कृतैः विशालैः करदातृनिवेशैः सह-दूरस्थः स्मृतिः अस्ति ।
सम्प्रति एजन्सी जूतातारबजटेन विविधजटिलकार्यं कुर्वन् अस्ति ।
नासा-संस्थायाः कृते एषः अस्थायिमार्गः भवितुम् अर्हति, दीर्घकालीनसफलतायाः च खतरे भवति । "नासा एट् ए क्रॉसरोड्स्" इति शीर्षकेण एकस्य व्यापकस्य प्रतिवेदनस्य निष्कर्षः अस्ति । एयरोस्पेस् विशेषज्ञसमित्या लिखिता एषा प्रतिवेदना दशमे दिनाङ्के विज्ञान-इञ्जिनीयरिङ्ग-चिकित्सा-राष्ट्रीय-अकादमीभिः प्रकाशिता
नासा-संस्थायाः अल्पकालीनकार्यं प्राथमिकताम् अददात्, रणनीतिकचिन्तनस्य अभावः च इति प्रतिवेदने मतम् । अन्येषु शब्देषु अन्तरिक्षसंस्था भविष्ये पर्याप्तं ध्यानं न ददाति।
प्रतिवेदनस्य मुख्यलेखकः लॉक्हीड् मार्टिन् इत्यस्य सेवानिवृत्तः मुख्यकार्यकारी च नॉर्मन् अगस्टिन् १० दिनाङ्के अवदत् यत् अन्तरिक्षसञ्चालनस्य कठोरताम् विचार्य वर्तमानमिशनेषु नासा-संस्थायाः उच्चं ध्यानं अवगम्यते, परन्तु “जनाः तान् कारकानाम् अवहेलनां कुर्वन्ति ये तावत् आकर्षकाः न भवेयुः किन्तु भविष्ये सफलतां निर्धारयिष्यति” इति ।
सः अवदत् यत् नासा-सङ्घस्य समस्यानां एकं समाधानं अमेरिकी-काङ्ग्रेस-पक्षतः अधिकं धनं प्राप्तुं शक्यते। परन्तु एतत् कठिनं भवेत् । तस्मिन् सन्दर्भे सः अवदत् यत् एजन्सी इत्यस्य महतीं मिशनं रद्दं कर्तुं वा स्थगयितुं वा विचारः करणीयः यत् अधिकसांसारिकेषु किन्तु रणनीतिकदृष्ट्या महत्त्वपूर्णेषु एजेन्सी-आवश्यकतासु निवेशं कर्तुं शक्यते, यथा प्रौद्योगिकीविकासः, कार्यबलप्रशिक्षणः च।
अगस्टिन् उक्तवान् यत् सः चिन्तितः अस्ति यत् यदि नासा संस्था उदयमानप्रौद्योगिकीनां विकासाय निजीउद्योगे अधिकं अवलम्बते तर्हि स्वस्य विशेषज्ञतां नष्टुं शक्नोति।
"नवीनशीलानाम्, सृजनात्मकानां अभियंतानां नियुक्तिः कठिना भविष्यति। नवीनाः, सृजनात्मकाः अभियंताः अन्येषां कार्यस्य निरीक्षणस्य व्यवसाये भवितुं न इच्छन्ति" इति सः अवदत्।
नासा-संस्थायाः प्रशासकः बिल् नेल्सनः अगस्टिन्-आयोगस्य प्रतिवेदनस्य कृते कृतज्ञतां प्रकटितवान् । नासाद्वारा प्रकाशितेन वक्तव्ये सः अवदत् यत्, “अस्य प्रतिवेदनस्य उद्देश्यं अस्माकं वर्तमानप्रयत्नैः सह सङ्गतम् अस्ति यत् अस्माकं कृते आगामिषु दशकेषु नासा-संस्थायाः आवश्यकताः आधारभूतसंरचना, कार्यबलं, प्रौद्योगिकी च सन्ति इति सुनिश्चितं भवति” इति ." समितिस्य अनुशंसाः पृथिव्यां, आकाशे, अन्तरिक्षे च अस्माकं अत्याधुनिकं कार्यं प्रवर्तयन्ति।”
२०२२ तमे वर्षे चिप् एण्ड् साइंस एक्ट् पारितस्य अनन्तरं अमेरिकीकाङ्ग्रेसेन नासा-संस्थायाः निर्देशः दत्तः यत् सः एजन्सी-संस्थायाः दीर्घकालीन-लक्ष्याणां, मिशन-नियोजनस्य च समीक्षायै राष्ट्रिय-संशोधन-संस्थायाः अध्ययनस्य प्रायोजकत्वं करोतु १० दिनाङ्के प्रकाशितं २०४ पृष्ठीयं प्रतिवेदनं १४ मासानां २५ समितिसभानां च अनन्तरं संकलितम्।
इदं प्रतिवेदनं न तु तीक्ष्णं स्क्रीड् अस्ति। अस्य मातापितृस्वरः अस्ति । तया एजन्सी - प्रायः २५ अब्ज डॉलरस्य बजटं कृत्वा - तस्य उपलब्धीनां प्रशंसा कृता, तथैव अधिकविवेकपूर्णनिर्णयान् कर्तुं दीर्घकालीनरणनीतिं च विकसितुं आग्रहः कृतः
नासा-संस्था बहुषु महत्त्वाकांक्षी-अभियानेषु प्रवृत्ता अस्ति । एतेन सौरमण्डले, ताराान्तरे च बहुसंख्याकाः रोबोट्-अन्वेषकाः प्रेषिताः । अन्तरिक्षयात्रिकाः २० वर्षाणाम् अधिकं कालात् कक्षायां निरन्तरं कार्यं कुर्वन्ति । अत्यन्तं महत्त्वाकांक्षी योजना - परियोजना आर्टेमिस् - केवलं कतिपयेषु वर्षेषु अन्तरिक्षयात्रिकान् चन्द्रं प्रति प्रत्यागन्तुं लक्ष्यते । दीर्घकालीनपरियोजनानां दृष्ट्या नासा संस्था मंगलग्रहं प्रति अन्तरिक्षयात्रिकान् प्रेषयितुम् आशास्ति ।
परन्तु वायु-अन्तरिक्ष-उद्योगे एकं निर्विवादं तथ्यम् अस्ति अर्थात् अन्तरिक्ष-अन्वेषणं कठिनं कार्यम् अस्ति । नूतनप्रतिवेदने तर्कः अस्ति यत् नासा-संस्थायाः महत्त्वाकांक्षाः तस्य बजटस्य सङ्गतिं न कुर्वन्ति तथा च वृद्धावस्थायाः आधारभूतसंरचनायाः मरम्मतं, आन्तरिकप्रतिभानां धारणं च इत्यादिषु मूलभूतविषयेषु ध्यानं दातव्यम् इति।
"नासा-संस्थायाः समग्रं भौतिक-अन्तर्निर्मितं तस्य डिजाइन-जीवनात् बहु परं स्वस्य डिजाइन-जीवनं अतिक्रान्तवान्" इति प्रतिवेदने उक्तम् ।
२४ जुलै दिनाङ्के नासा-संस्थायाः "आर्टेमिस् २" परियोजनायाः रॉकेट्-कोरं केनेडी-अन्तरिक्षकेन्द्रे विधानसभाभवनं प्रति परिवहनं कृतम् । (एएफपी) ९.
प्रतिवेदन/प्रतिक्रिया