समाचारं

यदा रूस-देशेन कुर्स्क्-नगरे महत् प्रति-आक्रमणं कृतम्, तदा अमेरिका-ब्रिटेन-देशयोः "चरणस्य प्रवर्धनम्" इति विचारः कृतः ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

संवाददाता |

सम्पादक|लिउ हैचुआन

युक्रेन-सेनायाः रूसस्य कुर्स्क-प्रान्तस्य आक्रमणस्य एकमासाधिकं यावत् अनन्तरं रूसीसेना कुर्स्क-नगरे प्रथमं महत् प्रति-आक्रमणं कृत्वा युक्रेन-सेनायाः कब्जितस्य प्रदेशस्य भागं पुनः गृहीतवती

सैन्यनिरीक्षणसंस्थाः अनुसृत्य यत् रूसीसेना प्रतिआक्रमणे वायुयानसैनिकाः, समुद्रसेनाः च सहितं अधिकानि युद्धानुभवयुक्तानि सैनिकाः प्रेषितवती पूर्वं रूसदेशेन मुख्यतया कुर्स्क्-नगरे आरक्षितसैनिकाः नियोजिताः, अनन्तरं चेचेन्-विशेषसेनाः युद्धे सम्मिलिताः ।

तस्मिन् एव काले पूर्वीययुक्रेनदेशे रूसीसेना अग्रेसरति, अग्रपङ्क्तिः च सामरिकनगरात् पोक्रोव्स्क्-नगरात् प्रायः ८ किलोमीटर्-दूरे स्थितं क्षेत्रं प्रति प्रगतवती अस्ति

रूसीसेना पोक्रोव्स्क्-नगरस्य समीपं गच्छन्तीं दृष्ट्वा अमेरिका-युनाइटेड्-किङ्ग्डम्-देशयोः रूस-देशस्य लक्ष्य-आक्रमणार्थं द्वयोः देशयोः दीर्घदूर-दूरगामी-क्षेपणास्त्र-प्रयोगे युक्रेन-देशस्य प्रतिबन्धान् शिथिलं कर्तुं विचारयन्ति रूस-युक्रेन-सङ्घर्षस्य आरम्भात् एव पाश्चात्त्यदेशैः युक्रेन-देशः रूस-मुख्यभूमि-आक्रमणार्थं विविध-देशेभ्यः दीर्घदूर-दूरगामी-क्षेपणास्त्र-प्रयोगं कर्तुं निषिद्धः अस्ति ।

ब्रिटिश-स्रोताः प्रकाशितवन्तः यत् ब्रिटिश-सर्वकारेण मूलतः युक्रेन-देशं रूसी-मुख्यभूमि-आक्रमणार्थं "स्टॉर्म-शैडो"-क्रूज्-क्षेपणास्त्रस्य उपयोगं कर्तुं अनुमतिं दातुं निर्णयः कृतः अस्ति ब्रिटिशविदेशसचिवः डेविड् लेमी इत्यनेन उक्तं यत् इराणस्य रूसदेशं प्रति क्षेपणास्त्रप्रदानं एकः मोक्षबिन्दुः अस्ति।

तदनुसारम्तस्स्समाचारानुसारं २०२४ तमस्य वर्षस्य सितम्बर्-मासस्य ११ दिनाङ्के रूसस्य चेचेन्-गणराज्यस्य "अखमत्"-विशेषसेनायाः आप्टि अलाउडिनोव् इत्यनेन घोषितं यत् तस्मिन् दिने रूसीसेना कुर्स्क-नगरे १० बस्तयः मुक्तं करिष्यति इति

अलाउडिनोवः अवदत् यत् युक्रेन-सेनायाः बहूनां क्षतिः अभवत्, ततः कब्जितक्षेत्राणां धारणं "सुलभं नास्ति" इति अवगन्तुं आरब्धम् तस्मिन् दिने रूसस्य रक्षामन्त्रालयेन प्रकाशितानि आँकडानि दर्शयन्ति यत् अस्मिन् युद्धे ३५० तः अधिकाः युक्रेनदेशस्य सैनिकाः मृताः । यदा युक्रेन-देशेन अगस्त-मासस्य ६ दिनाङ्के कुर्स्क-नगरे आक्रमणं कृतम् तदा आरभ्य १२,२०० तः अधिकाः युक्रेन-देशस्य सैनिकाः मारिताः सन्ति ।

गतसप्ताहे युक्रेनदेशस्य राष्ट्रपतिः वोलोडिमिर् जेलेन्स्की इत्यनेन घोषितं यत् युक्रेनदेशस्य सेना कुर्स्क्-नगरस्य १०० बस्तयः गृहीत्वा १३०० वर्गकिलोमीटर् भूमिं नियन्त्रितवती अस्ति। कुर्स्क-प्रदेशे युक्रेन-देशस्य सैन्यकार्यक्रमेषु ३० अधिकाः नागरिकाः मृताः ।

कुर्स्कस्य राज्यपालःअलेक्सी स्मिर्नोवबुधवासरे उक्तं यत् गतमासात् आरभ्य राज्यस्य १५०,००० तः अधिकाः निवासिनः निष्कासनं कर्तुं बाध्यन्ते। अस्य युद्धस्य कारणेन रूसस्य मुख्यधान्य-उत्पादकक्षेत्रेषु अन्यतमस्य कुर्स्क-नगरस्य कृषिक्षेत्रे ८५ अरब-रूबल-रूप्यकाणां (प्रायः ६.६५६ अरब-रूप्यकाणां) आर्थिकहानिः भविष्यति इति अपेक्षा अस्ति सम्प्रति युक्रेनदेशस्य कब्जितप्रदेशेषु ३,००,००० टनसंगृहीतधान्यम् अस्ति ।
अमेरिकनचिन्तनसमूहःयुद्ध संस्थायुद्धनिरीक्षणप्रतिवेदने ज्ञायते यत् रूसदेशेन कुर्स्क्-नगरे प्रतिआक्रमणे अधिकानि अनुभविनो सैनिकाः प्रेषिताः, येषु ५१ तमे वायुवाहकरेजिमेण्ट्, १५५ तमे समुद्रीयपदातिब्रिगेड् च सन्ति रूसीसेना सम्प्रति मुख्यतया युक्रेनदेशस्य कब्जितक्षेत्रेषु पश्चिमदिशि प्रतिहत्याम् आरभते ।

एजन्सी भविष्यवाणीं करोति यत् रूसीसेना युक्रेन-कब्जितं कुर्स्क-क्षेत्रं द्वयोः भागयोः विभक्तुं प्रयतते, ततः बृहत्तर-प्रमाणेन प्रति-आक्रमणं कर्तुं शक्नोति

नीलवर्णः युक्रेनसेनायाः दावान् कृतः नियन्त्रणक्षेत्रः, रक्तवर्णः रूसीसेनायाः अग्रेसरः क्षेत्रः, पीतवर्णः च रूसीसेनायाः पुनः ग्रहणार्थं दावान् कृतः क्षेत्रः चित्रस्रोतः : युद्धाध्ययनसंस्था

युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणस्य एकः उद्देश्यः अस्ति यत् पूर्वीय-युक्रेन-देशस्य डोन्बास्-प्रदेशस्य रक्षणाय, दबावस्य न्यूनीकरणाय च रूस-देशः स्वसैनिकं प्रत्यागन्तुं बाध्यः भवति परन्तु युक्रेनदेशस्य कुर्स्क्-नगरे आक्रमणस्य प्रतिकाररूपेण रूसदेशः पूर्वीय-युक्रेन-देशे आक्रमणं वर्धितवान् । रूसीसङ्घस्य सुरक्षापरिषदः सचिवः सर्गेई शोइगुः मंगलवासरे घोषितवान् यत् अगस्तमासात् आरभ्य रूसीसैनिकाः डोन्बास्क्षेत्रे प्रायः १,००० वर्गकिलोमीटर्पर्यन्तं उन्नतिं कृतवन्तः।

गतरविवासरे रूसदेशः स्वस्य ग्रहणं कृतवान् इति घोषितवान्town of new ह्रोदिव्का, पूर्वीययुक्रेनदेशस्य महत्त्वपूर्णनगरात् पोक्रोव्स्क्-नगरात् केवलं १२ किलोमीटर् दूरे अस्ति । पोक्रोव्स्क् रूसीसेनायाः प्रमुखं लक्ष्यम् अस्ति । यदि पोक्रोव्स्क् गृहीतं भवति तर्हि रूसीसेना सम्पूर्णं डोनेट्स्क्-नगरस्य कब्जां कर्तुं स्वस्य लक्ष्यस्य एकं पदं समीपे एव भविष्यति ।

वर्तमान रूसी अग्रपङ्क्तिः पोक्रोव्स्क्-नगरात् केवलं प्रायः ८ किलोमीटर् दूरे अस्ति । पोक्रोव्स्क्-अधिकारिणः अवदन् यत् रूसीसैनिकाः नगरे तोप-प्रहारं आरब्धवन्तः । युद्धात् पूर्वं पोक्रोव्स्क्-नगरे प्रायः ६०,००० निवासिनः आसन्, परन्तु अधुना अर्धाधिकाः जनाः निष्कासिताः । युक्रेन-देशस्य अधिकारिभिः पूर्वं स्थानीयनिवासिनः अनिवार्यतया निष्कासनस्य आदेशाः जारीकृताः आसन् ।

पूर्वीययुक्रेनदेशे युद्धस्य हानिकारकानाम् अतिरिक्तं यथा यथा शिशिरः समीपं गच्छति तथा तथा नष्टैः ऊर्जासुविधाभिः सह शीतलशीतकालस्य कथं जीवितुं शक्यते इति अन्यत् समस्या अभवत् यस्याः समाधानं युक्रेनदेशेन तत्कालं करणीयम्। युक्रेनदेशस्य प्रधानमन्त्री डेनिस् श्मेयगलः अस्मिन् सप्ताहे अवदत् यत् रूसीसैनिकाः युक्रेनदेशस्य द्वितीयबृहत्तमनगरस्य खार्किव्-नगरस्य सेवां कुर्वतां सर्वाणि तापविद्युत्संस्थानानि नष्टवन्तः। युक्रेनदेशेन स्वस्य विद्युत् उत्पादनक्षमतायाः अर्धभागः एव नष्टः अस्ति, तथा च सम्पूर्णं शिशिरं यावत् रोलिंग् ब्लैकआउट् निरन्तरं भविष्यति ।

यतः युद्धक्षेत्रे कर्षितुं न इच्छति, तस्मात् पूर्वं अमेरिकादेशः रूसीलक्ष्येषु आक्रमणार्थं युक्रेनदेशस्य अमेरिकनशस्त्रप्रयोगे असहमतः अस्ति अस्मिन् वर्षे आरम्भात् एव अमेरिकादेशेन प्रतिबन्धाः शिथिलाः कृताः, युक्रेन-सेनायाः कृते कुर्स्क्-आदिषु केषुचित् क्षेत्रेषु रूसी-लक्ष्येषु आक्रमणं कर्तुं सीमित-आधारेण अमेरिकन-शस्त्राणां उपयोगं कर्तुं अनुमतिः दत्ता युक्रेनदेशस्य राष्ट्रपतिः जेलेन्स्की अमेरिका, ब्रिटेन, फ्रान्स इत्यादीन् मित्रराष्ट्रान् आह्वयति यत् ते विभिन्नदेशेभ्यः युक्रेनदेशस्य दीर्घदूरपर्यन्तं शस्त्राणां प्रयोगे प्रतिबन्धान् हृत्वा युक्रेनदेशं रूसीमुख्यभूमिं प्रति दीर्घदूरपर्यन्तं क्षेपणास्त्रप्रक्षेपणं कर्तुं अनुमतिं ददतु।

यथा यथा रूसीसैनिकाः पोक्रोव्स्क्-क्लबस्य समीपं गच्छन्ति स्म तथा तथा अमेरिका-ब्रिटेन-देशयोः ज़ेलेन्स्की-महोदयस्य आग्रहाणां पूर्तये विचारः आरब्धः ।

बुधवासरे अमेरिकीविदेशसचिवः एण्टोनी ब्लिन्केन्, ब्रिटिशविदेशसचिवः डेविड् लेमी च संयुक्तरूपेण जेलेन्स्की इत्यनेन सह वार्तालापार्थं युक्रेनदेशं गतवन्तौ।ब्लिङ्केन् अवदत्, रूस-युक्रेन-सङ्घर्षस्य आरम्भात् एव अमेरिका-देशः युक्रेन-युद्धक्षेत्रे परिस्थितौ परिवर्तनानुसारं स्वनीतीनां समायोजनं कर्तुं इच्छति, "वयं च तथैव करिष्यामः" इति

ततः नीतिसमायोजनविषये अमेरिकीराष्ट्रपतिं जोसेफ् बाइडेन् इत्यस्मै प्रतिवेदनं दास्यति इति ब्लिन्केन् अवदत्। मंगलवासरे मीडियाद्वारा पृष्टः यत् सः युक्रेनविरुद्धं अमेरिकीदीर्घदूरदूरगामीप्रक्षेपणानां उपयोगे प्रतिबन्धान् उत्थापयिष्यति वा इति तदा बाइडेन् अमेरिकीसर्वकारः “तस्य विषये पश्यति” इति अवदत्। युक्रेनदेशेन तेषां लक्ष्याणां सूची अमेरिकादेशाय प्रदत्ता इति वार्ता अस्ति।

इराणदेशेन रूसदेशाय बैलिस्टिकक्षेपणास्त्रप्रदानेन ब्रिटेनस्य अमेरिकादेशस्य च सामरिकचिन्तनं परिवर्तितम् इति लामी इत्यनेन दर्शितम्। सः इरान्-देशेन रूस-युक्रेन-देशयोः मध्ये तनावः गम्भीररूपेण वर्धयति इति आरोपं कृतवान् ।

अमेरिकीसर्वकारेण अस्मिन् सप्ताहे आरम्भे रूसदेशे आरोपः कृतः यत् सः इराणेन प्रदत्तानि fath-360 अल्पदूरपर्यन्तं बैलिस्टिकक्षेपणानि प्राप्नोति, यतः इराणस्य साहाय्येन युक्रेनदेशे दीर्घदूरपर्यन्तं आक्रमणं कर्तुं रूसस्य अधिका शक्तिः भविष्यति इति विश्वासः। इरान्-देशः संयुक्तराष्ट्रसङ्घं प्रति पत्रं प्रेषितवान् यत् रूसदेशाय क्षेपणास्त्रप्रदानं दृढतया अङ्गीकृतवान् ।

ब्रिटिश-अधिकारिणः स्वीकृतवन्तःगार्जियन इति पत्रिका"साक्षात्कारे उक्तं यत् ब्रिटिशसर्वकारेण युक्रेनदेशः रूसीलक्ष्येषु आक्रमणार्थं "स्टॉर्म शैडो" क्रूज्-क्षेपणास्त्रस्य उपयोगं कर्तुं अनुमतिं दातुं निर्णयः कृतः, परन्तु प्रासंगिकनिर्णयः आधिकारिकतया बहिः जगति न घोषितः भविष्यति। ब्रिटेनस्य प्रधानमन्त्री केयर स्टारमरः शुक्रवासरे वाशिङ्गटननगरे बाइडेन् इत्यनेन सह मिलति, तयोः मिलनस्य अनन्तरं द्वयोः पत्रकारसम्मेलनं न भविष्यति।

"स्टॉर्म शैडो" इत्यस्य अधिकतमं व्याप्तिः २५० किलोमीटर् अस्ति तथा च यूनाइटेड् किङ्ग्डम्, फ्रान्स, इटली च संयुक्तरूपेण विकसितम् अस्ति युक्रेन इत्यनेन एतत् क्षेपणास्त्रं सुसज्जितम् अस्ति । यदि युक्रेनदेशः रूसीमुख्यभूमिविरुद्धं "स्टॉर्म शैडो" इत्यस्य उपयोगं कर्तुं अनुमतिं प्राप्नोति तर्हि अपेक्षा अस्ति यत् यूनाइटेड् किङ्ग्डम्, फ्रान्स इत्यादयः देशाः नागरिकलक्ष्येषु क्षेपणास्त्रस्य उपयोगं परिहरितुं प्रतिबन्धानां श्रृङ्खलां निर्धारयिष्यन्ति इति।

अमेरिका यत् त्यक्तुं विचारयति तत् दीर्घदूरपर्यन्तं सेना-रणनीतिक-क्षेपणास्त्र-प्रणाली (atacms) अस्ति, यस्य अधिकतमं ३०५ किलोमीटर्-पर्यन्तं व्याप्तिः अस्ति ततः पूर्वं युक्रेन-देशेन क्रीमिया-देशस्य विरुद्धं एटीएसीएमएस-प्रक्षेपणं कृतम् युक्रेनदेशः क्रीमिया-देशस्य रूस-देशे विलयं न स्वीकुर्वति युक्रेन-देशस्य कृते क्रीमिया-देशे आक्रमणं कर्तुं एटीएसीएमएस-इत्यस्य उपयोगः रूस-मुख्यभूमि-देशे आक्रमणं न भवति ।

अमेरिकातथाउ.के.मीडिया सर्वेषां मतं यत् युक्रेनदेशयोः रूसविरुद्धं अमेरिकी-ब्रिटिश-दीर्घदूरदूरदूरदूरदूरदूरगामी-क्षेपणास्त्र-प्रयोगस्य अनुमतिं दातुं द्वयोः देशयोः महत्त्वपूर्णा भूमिका अस्ति यत् रूस-देशः स्वस्य युद्धविमानानि क्षेपणास्त्र-परिधितः परं रूस-युक्रेन-अग्ररेखातः दूरं च स्थापयितुं बाध्यं करोति, यथा युक्रेन-युद्धक्षेत्रे रूसीसैनिकानाम् उन्नतिं बाधितुं शक्नोति । तदतिरिक्तं दीर्घदूरपर्यन्तं क्षेपणानि अपि रूसीवायुरक्षाव्यवस्थायाः ध्यानं आकर्षयितुं शक्नुवन्ति, येन युक्रेनदेशस्य ड्रोन्-यानानां रूसीमुख्यभूमिप्रवेशः सुकरः भवति परन्तु सीमितसङ्ख्यायाः क्षेपणास्त्रस्य कारणात् "स्टॉर्म शैडो", एटीएसीएमएस च रूसी-युक्रेन-युद्धक्षेत्रे स्थितिं विपर्ययितुं न शक्नुवन्ति ।
क्रेमलिनस्य प्रवक्ता दिमित्रीपेस्कोवः बुधवासरे चेतावनीम् अयच्छत्अमेरिका-युरोप-देशयोः युक्रेन-देशयोः रूसी-मुख्यभूमि-प्रहारार्थं विभिन्नदेशेभ्यः दीर्घदूर-दूर-दूरगामी-क्षेपणास्त्र-प्रयोगस्य अनुमतिः दत्ता इति अर्थः अस्ति यत् यूरोप-अमेरिका-देशयोः रूस-युक्रेन-सङ्घर्षे अधिकं प्रत्यक्षतया सम्बद्धौ स्तः, तस्य प्रतिक्रिया च रूसः दास्यति रूसीराज्यस्य ड्यूमा (निचलसदनस्य) अध्यक्षः व्याचेस्लाव वोलोडिन् इत्यनेन धमकी दत्ता यत् यदि प्रासंगिकाः प्रतिवेदनाः सत्याः भवन्ति तर्हि रूसः युक्रेनविरुद्धं अधिकानि विनाशकारीशस्त्राणि प्रयोक्ष्यति इति।
प्रतिवेदन/प्रतिक्रिया