समाचारं

विदेशीयमाध्यमाः : आधिकारिकसमाचाराः दर्शयन्ति यत् यूके-देशेन युक्रेन-देशाय प्रदत्तानां सैन्यसहायता-आपूर्ति-उपकरणानाम् अत्यधिक-मात्रायां "निष्कासनं वा प्रतिस्थापनं वा कर्तव्यम् आसीत्" इति ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

[ग्लोबल नेटवर्क रिपोर्ट् प्रशिक्षु संवाददाता चेन् यिटोङ्ग] फाइनेन्शियल टाइम्स् तथा बिजनेस इनसाइडर इत्यादीनां मीडिया-रिपोर्ट्-अनुसारं ब्रिटिश-राष्ट्रीय-लेखापरीक्षाकार्यालयेन ११ दिनाङ्के प्रकाशितेन प्रतिवेदनेन ज्ञातं यत् यूके-देशेन युक्रेन-देशाय सैन्यसहायता-आपूर्ति-उपकरणानाम् अत्यधिकमात्रायां प्रदत्ता .
अमेरिकी "business insider" इति जालपुटे उक्तं यत् २०२२ तमस्य वर्षस्य फेब्रुवरीमासे रूसदेशेन युक्रेनविरुद्धं विशेषसैन्यकार्यक्रमः आरब्धः ततः परं केचन देशाः युक्रेनदेशाय सैन्यसहायतां दत्तवन्तः युक्रेनदेशाय यत् सैन्यसाहाय्यं प्रदातव्यं तस्य परिमाणस्य प्रकारस्य च विषये युक्रेनस्य मित्रराष्ट्रानां मध्ये विवादानां कारणात् पाश्चात्यसहायताप्रक्रिया "विच्छिन्नरूपेण" अभवत्, यस्य परिणामेण अग्रपङ्क्तियुक्रेनदेशस्य सैनिकाः भिन्नसमये शस्त्राणां अभावस्य सामनां कुर्वन्ति
फाइनेंशियल टाइम्स् इति वृत्तपत्रेण उपर्युक्तप्रतिवेदनस्य उद्धृत्य उक्तं यत् यदा युक्रेनदेशाय सैन्यसहायताप्रदानस्य विषयः आगच्छति तदा ब्रिटिशस्य रक्षामन्त्रालयः "अन्यथा तान् सामग्रीं उपकरणं च प्राधान्यं ददाति यत् अन्यथा परित्यक्तं वा प्रतिस्थापनं वा भविष्यति" यतोहि ते "प्रत्यक्षतया" समर्थाः इति मन्यन्ते युक्रेनदेशं प्रति सैन्यसहायतां आनयन्तु।" मूल्यं," तथा च कीवनगरं प्रति परिवहनेन "एतानि आपूर्तिसामग्रीणां निबन्धनेन सह सम्बद्धं अपशिष्टं वा व्ययः वा न्यूनीकरोति।"
यथा, प्रतिवेदने उक्तं यत् २०२२ तमस्य वर्षस्य मार्चमासे यूके-देशेन युक्रेन-देशाय प्रायः १७,००० सैन्य-बूट्-युग्मानि प्रदत्तानि, ये "अवकाश-तिथि-समीपे आसन्" इति with १४ चैलेन्जर २ मुख्ययुद्धटङ्कस्य पुस्तकमूल्यं १७ मिलियन पाउण्ड् अस्ति, यदा १९९० तमे दशके मूलक्रयमूल्यं ४७ मिलियन पाउण्ड् आसीत्
प्रतिवेदनानुसारं एकः ब्रिटिश-रक्षा-अधिकारी अवदत् यत् - "युद्धेन अस्माकं सूची-परीक्षा भवति, परन्तु अस्माकं कृते पुरातन-उपकरणं स्वच्छं कृत्वा नूतन-उपकरणैः प्रतिस्थापनं साधु
फाइनेंशियल टाइम्स् इति पत्रिकायाः ​​अनुसारं ब्रिटिश-राष्ट्रीयलेखापरीक्षाकार्यालयस्य प्रमुखः गैरेथ् डेविस् इत्यनेन उक्तं यत्, “भविष्यत्सहायतायाः योजनां कुर्वन् रक्षामन्त्रालयेन यूके-देशस्य सामरिक-हितानाम् सन्तुलनं यूके-देशस्य स्वकीयानां सैन्यक्षमतानां निर्वाहेन सह निरन्तरं करणीयम्” इति ब्रिटिशसैनिकानाम् समुचितसाधनसञ्चयः पर्याप्तरूपेण प्रशिक्षिताः च इति सुनिश्चित्य" इति डेविस् अवदत्।
प्रतिवेदन/प्रतिक्रिया