समाचारं

अन्तर्राष्ट्रीयमहानगरं प्रति "यात्रा", चलच्चित्रस्य डबिंग्, सेवाव्यापारमेलायां हुआइरो प्रदर्शनक्षेत्रस्य अनावरणं एतादृशम् अभवत्

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंग न्यूज (रिपोर्टरः झाओ लिक्सिन्) २०२४ तमस्य वर्षस्य चीन-अन्तर्राष्ट्रीय-सेवाव्यापार-मेला बीजिंग-नगरे सितम्बर्-मासस्य १२ दिनाङ्के उद्घाटितः ।हुआइरो-प्रदर्शनक्षेत्रे हुआइरो-विज्ञान-नगरस्य, यान्की-सरोवर-अन्तर्राष्ट्रीय-नगरस्य, चीन-चलच्चित्र-नगरस्य च विशेषताः प्रदर्शिताः, तथैव हुआइरो-नगरस्य स्थानीयस्य च विशेषताः प्रदर्शिताः सांस्कृतिकं रचनात्मकं च उद्योगं तथा कृषिजन्यपदार्थानाम् लक्षणम्।
हुआइरोउ प्रदर्शनीक्षेत्रम्। फोटो huairou जिला पार्टी समिति प्रचार विभाग के सौजन्य से
huairou प्रदर्शनीक्षेत्रं s10t004, हॉल 10, shougang पार्क इत्यत्र स्थितम् अस्ति अस्य विषयः "विज्ञानस्य प्रौद्योगिक्याः च अभिसरणम्, huairou मध्ये जीवनम्" तथा च "पारिस्थितिकी + जीवनम्" तथा "उपभोगः + अन्तरक्रिया" इति प्रदर्शनीविन्यासविचारः अस्ति । . आगन्तुकाः हुआइरो-प्रदर्शनक्षेत्रे प्रवेशमात्रेण तेषां स्वागतं एकेन लिण्टेल्-इत्यनेन भवति यस्मिन् यान्की-सरोवरस्य अन्तर्राष्ट्रीयसम्मेलनकेन्द्रस्य मुख्यस्थलस्य "हान-ताङ्ग-वंशस्य उड्डयनम्" इति डिजाइन-अवधारणा समावेशितम् अस्ति प्रदर्शनीक्षेत्रस्य उपरि यत् दृष्टिगोचरं भवति तत् हुआइरो विज्ञाननगरस्य नगरीयवासकक्षे "सार्वजनिकजीवनशक्तिवलयस्य" आकारस्य छतप्रकाशः अस्ति, यत् वैज्ञानिकानां कृते "आजीवनं नगरस्य" निर्माणस्य विकासलक्ष्यं प्रतिबिम्बयति प्रदर्शनीक्षेत्रे स्थिते बार-स्थाने "नदी-पर्वतानां सहस्र-माइल"-इत्यस्य प्रेरणायाम् डिजाइनं कृतस्य यानबाई-विला-इत्यस्य कलात्मक-मिश्रित-भित्तिः गभीरतया पुनर्स्थापिता भविष्यति
हुआइरो प्रदर्शनीक्षेत्रे अन्तरक्रियाशीलसाइकिलयानस्य अनुभवमार्गाः स्थापिताः सन्ति, यत्र विज्ञाननगरपारिस्थितिकीगलियारा तथा उच्च-ऊर्जा-सिन्क्रोट्रॉन्-विकिरणप्रकाशस्रोतः, यान्की-सरोवरस्य अन्तर्राष्ट्रीयसम्मेलनकेन्द्रं तथा च सम्मेलन-प्रदर्शनकेन्द्रं, चीन-चलच्चित्रं, बोना, बियानिङ्ग-लियाङ्गटियनं, क्लासिककार-सङ्ग्रहालयं च सन्ति in the china film capital base , तथा च shentangyu plank road तथा laogoumen primeval forest इत्यादीनि बिन्दुषु । आगन्तुकाः टचस्क्रीनद्वारा "यात्रा·हुआइरो परिदृश्य", "स्वाद·हुआइरो समय" तथा "स्वाद·हुएरोउ भोजन" इत्येतयोः त्रयाणां बुटीकश्रृङ्खलानां विषये अपि ज्ञातुं शक्नुवन्ति, यत्र किनरान्·दशान कॉफी, बनिङ्ग लिआङ्गटियन कॉफी, कुन्शेङ्ग कोर्टयार्ड, जियान् · हुआइरो-नगरस्य ३० सांस्कृतिकपर्यटनदृश्यानि, येषु भोजनालयाः, यान्की-सरोवरः, होङ्गलुओ-मन्दिरं च सन्ति ।
आगन्तुकाः कम्प्यूटर-अन्तर्क्रियाशील-प्रणाल्याः माध्यमेन हुआइरो-विज्ञान-नगरस्य वैज्ञानिक-सुविधानां, विज्ञान-शिक्षा-अन्तर्गत-संरचनानां, पार-मञ्चानां च नवीनतम-प्रगतेः विषये ज्ञातुं शक्नुवन्ति, तथा च "युन्यू जिक्सियन्"-माध्यमेन "एक-मेखला-एक-मार्गः" इति द्वयोः अन्तर्राष्ट्रीय-सहकार्ययोः ऑनलाइन-रूपेण अपि द्रष्टुं शक्नुवन्ति हॉल" लघु कार्यक्रमः। शिखरसम्मेलनमञ्चस्य गोलमेजस्य स्थलम्; डबिंग् कृते "चाङ्गजिन् लेक" तथा "मैन जियाङ्ग हाङ्ग" इत्यादीनां ६ क्लासिकचलच्चित्रक्लिप्स् अपि चयनं कर्तुं शक्नोति, अपि च स्वस्य "विमर्शात्मकध्वनिः" आनन्दयितुं शक्नोति।
आगन्तुकाः हुआइरो प्रदर्शनीक्षेत्रे हुआइरोउ स्वादिष्टानां स्वादनं अपि कर्तुं शक्नुवन्ति, यथा समय-सम्मानितस्य बीजिंग-ब्राण्ड् "शुआङ्गेशेङ्ग्" इत्यस्य गोधूमस्य बीयरः, बोहाई-नगरस्य यिजिया-कॉफी, हुआइबे-नगरस्य लाल-झियाओ-नाशपातीभ्यः निर्मितस्य किउशिशान्-लाल-नाशपाती-पेस्ट् च एकस्मिन् समये "huairou उपहार" सांस्कृतिकं रचनात्मकं च उत्पादं यथा mutianyu ग्रेट वॉल सांस्कृतिकं रचनात्मकं च व्युत्पन्नं, शाही खाद्य उद्यानं, लाह (लाहस्य पात्रं, लाहस्य चित्रकला), cloisonne कांस्यस्य वेयरः, gaolianghe लाल चीनीमिश्रणं, difurun त्वचा देखभाल उत्पादाः इत्यादयः .जनानाम् अवलोकनार्थम्।
सम्पादक झांग कियान
झांग यान्जुन द्वारा प्रूफरीड
प्रतिवेदन/प्रतिक्रिया