समाचारं

२००० तमे वर्षात् बीजिंग-नगरे नूतनं समुद्रनिकुञ्जं निर्मास्यति, अस्मिन् वर्षे एव निर्माणं आरभ्यते ।

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

यूनिवर्सल स्टूडियोज बीजिंग इत्यस्य समीपे स्थितस्य हैचाङ्ग ओशन पार्कस्य परियोजनाभूमिः ११ सितम्बर् दिनाङ्के विक्रीता, वर्षस्य अन्तः निर्माणं आरभ्यते। अयं संवाददाता नगरपालिकसर्वकारसूचनाकार्यालयेन आयोजितेन "नवचीनस्य स्थापनायाः ७५ तमे वर्षगांठस्य स्वागतम्" इति विषये पत्रकारसम्मेलनानां श्रृङ्खलायाम् १२ सितम्बर् दिनाङ्के ज्ञातवान्

इयं परियोजना २००० तमे वर्षे बीजिंग-नगरे निर्मितं प्रथमं समुद्र-उद्यानम् अस्ति ।अस्मिन् विषय-मत्स्यालयः विषय-होटेल् च अस्ति, पर्यटकानां कृते पारिस्थितिकी-मनोरञ्जनं, अनुभवं, अवकाशं च एकीकृत्य नूतनं समुद्र-अवकाश-जीवनशैलीं प्रदास्यति

सांस्कृतिकपर्यटनउत्पादानाम् आपूर्तिं समृद्धीकर्तुं उपकेन्द्रीयसांस्कृतिकपर्यटनक्षेत्रे अपि अनेकाः प्रमुखाः परियोजनाः आरब्धाः सन्ति । वानली परियोजना आगामिवर्षस्य उत्तरार्धे उद्घाटिता अस्ति, यस्य कुलविकासक्षेत्रं ५,००,००० वर्गमीटर् अस्ति, एतत् न केवलं बीजिंगनगरस्य बृहत्तमं आउटलेट् वाणिज्यिकसङ्कुलं भविष्यति, अपितु भोजनव्यवस्था, सामाजिकसंजालं, मनोरञ्जनं, एकीकृत्य अपि भविष्यति । curation, technology experience and other functions वाणिज्यिकनगरं "24 घण्टानां नगरं यत् कदापि न निद्रां करोति" इति निर्मितं भविष्यति। एपेक्स पार्क परियोजना पेप्पा पिग्, बार्बी, थॉमस इत्यादयः शीर्षस्थाः अन्तर्राष्ट्रीय-आइपी-संस्थाः एकत्र आनयन्ति मुख्यसंरचना सम्प्रति निर्माणाधीनः अस्ति तथा च २०२६ तमे वर्षे ग्रीष्मर्तौ उद्घाटयितुं निश्चितम् अस्ति ।

हैचाङ्ग ओशन पार्क, डिङ्गडिंग् पार्क, वानली इत्यादीनां त्रयाणां परियोजनानां समाप्तेः अनन्तरं ते पर्यटकानां कृते अधिकानि रोमाञ्चकारीणि विविधानि च मनोरञ्जनदृश्यानि आनयिष्यन्ति, तथा च सांस्कृतिकपर्यटनक्षेत्रे ९० लक्षाधिकाः पर्यटकाः आनेतुं शक्नुवन्ति इति अपेक्षा अस्ति

स्रोतः - बीजिंग दैनिक ग्राहक

संवाददाता : चेन कियाङ्ग

प्रक्रिया सम्पादक: u070

प्रतिवेदन/प्रतिक्रिया