समाचारं

चीनीयसम्पत्त्याः विषये आशावादी भवन्तु! अनेकाः विदेशीयाः संस्थाः चीनीयस्य स्टॉक् फण्ड् प्रारब्धवन्तः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

अनेकाः विदेशीयाः संस्थाः चीनीय-शेयर-निधिं प्रारब्धवन्तः, चीनीय-सम्पत्त्याः विषये आशावादीः च सन्ति ।
१२ सितम्बर् दिनाङ्के spdb axa fund इत्यनेन उक्तं यत् spdb axa fund इत्यनेन घरेलुनिवेशपरामर्शदातृरूपेण तस्य विदेशीयभागधारकः अन्तर्राष्ट्रीयप्रसिद्धः निवेशसंस्था axa investment इत्यनेन अगस्तमासे लक्जमबर्ग्नगरे चीनस्य ए-शेयर क्यूएफआईआई कोषस्य आधिकारिकरूपेण आरम्भः कृतः, ततः परं यूरोपे अपि प्रारब्धः 13 अयं विपणः निर्गमनार्थं अनुमोदितः अस्ति अस्मिन् वर्षे एक्सा इन्वेस्टमेण्ट् क्यूएफआईआई फंड् इत्यनेन चीनीयबाजारे निवेशः कृतः।
आधिकारिकजालस्थलसूचना दर्शयति यत् फ्रांस् एक्सा इन्वेस्टमेण्ट् मैनेजमेण्ट् कम्पनी लिमिटेड् फ्रांसीसी एक्सा समूहेन सह सम्बद्धा व्यावसायिकनिवेशप्रबन्धनकम्पनी अस्ति एषा यूरोपस्य बृहत्तमेषु सम्पत्तिप्रबन्धनकम्पनीषु अन्यतमा अस्ति यस्याः स्थापना १९९४ तमे वर्षे अभवत् फ्रांस् ।
वैश्विकरणनीतिकदृष्ट्या एसपीडीबी एक्सा फंडस्य मतं यत् वर्तमानबाजारवातावरणं कोर ए-शेयरसम्पत्त्याः तैनातीं कर्तुं उत्तमः समयः अस्ति चीनस्य क्यूएफआईआईनिधिमूल्यानां विदेशेषु बाजारेषु विदेशीयनिवेशस्य अपि प्रदर्शनं भवति ए-शेयर मार्केट।
एसपीडीबी एक्सा फंड् इत्यनेन उक्तं यत् चीनस्य आर्थिकवातावरणं अस्मिन् वर्षे क्रमेण पुनरुत्थानं कुर्वन् अस्ति मौलिकदृष्ट्या घरेलु अर्थव्यवस्था स्थिरपुनरुत्थानस्य चरणे प्रविष्टा अस्ति तथा च अर्थव्यवस्था अत्यन्तं लचीला अस्ति। राष्ट्रीयसांख्यिकीयब्यूरो इत्यस्य आँकडानि दर्शयन्ति यत् वर्षस्य प्रथमार्धे सकलराष्ट्रीयउत्पादः वर्षे वर्षे ५.०% वर्धितः, येन ज्ञायते यत् समग्र अर्थव्यवस्थायां पुनः उत्थानप्रवृत्तिः दृश्यते आयातनिर्यासः, सेवा उपभोगः, निवेशदत्तांशः इत्यादयः अपि आन्तरिकविदेशीयसंस्थाभ्यः आन्तरिक अर्थव्यवस्थायाः पुनरुत्थाने अधिकं विश्वासं दत्तवन्तः। "अस्मिन् समये अमेरिका इत्यादिभिः विदेशीयपरिपक्वबाजारैः सह तुलने चीनस्य पूंजीबाजारे केषाञ्चन उच्चगुणवत्तायुक्तानां उच्चलाभांशानां नूतनानां अर्थव्यवस्थानां च स्टॉकानां मूल्याङ्कनं ऐतिहासिकनिम्नस्तरं भवति, येन विदेशेषु निवेशकानां कृते आकर्षकनिवेशस्य अवसरः प्राप्यते। " " .
संयोगवशं ९ सितम्बर् दिनाङ्के ब्रिटिश-सम्पत्त्याः प्रबन्धन-विशालकायः एम एण्ड जी इन्वेस्टमेण्ट्-कम्पनी अपि चीन-स्टॉक-फण्ड्-प्रवर्तनस्य घोषणां कृतवती, येन निवेशकानां कृते विश्वस्य आकर्षक-दीर्घकालीन-शेयर-चयन-बाजारेषु एकस्मिन् प्रवेशस्य अवसरः प्राप्यते एम एण्ड जी इत्यनेन उक्तं यत् कोषस्य प्रारम्भः तस्मिन् समये अभवत् यदा चीनस्य शेयरबजारः स्वस्य मूल्याङ्कनपरिधिस्य अधः व्यापारं कुर्वन् अस्ति तथा च तस्मिन् एव काले बहवः कम्पनयः भागधारकाणां प्रतिफलं सुधारयितुम् अधिकाधिकं केन्द्रीकृताः सन्ति।
रिपोर्ट्-अनुसारं एम एण्ड जी चाइना फण्ड् इत्यस्य निवेश-पद्धतिः प्रायः ३०० चीनीय-समूहेषु केन्द्रीभूता भविष्यति, येषां परीक्षणं एम एण्ड जी इन्वेस्टमेण्ट्-कम्पनीद्वारा ३० वर्षाणाम् अधिककालस्य कठोरकवरेजस्य निवेश-संशोधनस्य च माध्यमेन कृतम् अस्ति कोषस्य उद्देश्यं भवति यत् कस्यापि पञ्चवर्षीयकालस्य मध्ये 100% चीन ए शेयरसूचकाङ्केन सह एमएससीआई चीनस्य अपेक्षया अधिकं कुलप्रतिफलं (पूञ्जीमूल्याङ्कनं लाभांशस्य आयं च सहितम्) प्रदातुं शक्नोति। कोषे सामान्यतया ५० तः ८० यावत् स्टॉक् भवन्ति तथा च सशक्ततुल्यपत्राणि, स्थायिरूपेण नकदप्रवाहः, आकर्षकमूल्यांकनानि च सन्ति इति उच्चगुणवत्तायुक्तेषु कम्पनीषु केन्द्रितं भवति
"अस्माकं मतं यत् चीनस्य वर्तमानं शेयरबजारपूञ्जीकरणं तस्य अर्थव्यवस्थायाः आकारस्य तुलने अत्यल्पम् अस्ति, तथा च अनेकेषां स्टॉकानां मूल्यं अविश्वसनीयस्तरस्य भवति, एम एण्ड जी चीनस्य निधिप्रबन्धकः एशिया-प्रशांत-इक्विटी-निवेशदलस्य सह-प्रमुखः च एट् तस्मिन् एव काले चीनदेशस्य बहवः कम्पनयः हालस्य कठिनसमये अधिकं परिचालनलचीलतां दर्शितवन्तः तथा च अधिकलाभांशस्य, शेयरपुनर्क्रयणस्य च माध्यमेन लाभं अधिकतमं कर्तुं भागधारकप्रतिफलं वर्धयितुं च अधिकतया ध्यानं ददति इति पेरेट् अवदत्।
डेविड पेरेट् इत्यनेन अग्रे उक्तं यत्, "निरन्तरस्य निगमस्य आत्म-उद्धारस्य अतिरिक्तं, बहवः चीनीयकम्पनयः नवीकरणीय ऊर्जा तथा डिजिटल-आपूर्ति-शृङ्खला-प्रबन्धनम् इत्यादीनां वैश्विक-वृद्धि-क्षेत्राणां अपि अग्रणीः सन्ति। वयं मन्यामहे यत् अस्माकं अधः-ऊर्ध्व-स्टॉक-चयन-पद्धतिः , कठोर-जोखिम-प्रबन्धनेन सह युग्मितः , निवेशकानां कृते निरन्तरं आकर्षकं च प्रतिफलं दातव्यम्” इति ।
तस्मिन् एव काले अगस्तमासस्य २८ दिनाङ्के न्यूयॉर्कनगरस्य अमेरिकन-क्रेनशेयर्स्-फण्ड्-कम्पनी (kraneshares) इत्यनेन अपि न्यूयॉर्क-स्टॉक-एक्सचेंज-मध्ये क्रेनशेयर्स्-चाइना-आल्फा-सूचकाङ्क-ईटीएफ-(स्टॉक-कोड्: "kcai")-इत्यस्य प्रारम्भस्य घोषणा कृता
केसीएआई कोषस्य विशेषताः सन्ति : शङ्घाई तथा शेन्झेन् ३०० सूचकाङ्कस्य स्टॉकपूलतः स्टॉक् चयनं कुर्वन्तु, ईटीएफ इत्यस्मिन् एकस्य स्टॉकस्य स्थितिः ५% अधिका न भविष्यति, तथा च ईटीएफ एकवारं पुनः संतुलनं कर्तुं एआई निवेशनिर्णयप्रौद्योगिक्याः उपयोगं करोति मासः । केसीएआई कोषस्य अन्तर्निहितसूचकाङ्कः क्यूई चाइना आल्फा सूचकाङ्कः अस्ति ।
अमेरिकी-आधारित-किङ्ग्सॉफ्ट-फण्ड्-संस्थायाः कथनमस्ति यत् चीनस्य ए-शेयर-विपण्यस्य अद्वितीय-लक्षणं यथा खुदरा-निवेशक-धारणानां उच्च-अनुपातः, उच्च-अस्थिरता च, अस्य अल्फा-इत्यस्य महत्त्वपूर्णः स्रोतः भवितुम् अर्हति इति संभावना वर्तते
११ सितम्बर् दिनाङ्कपर्यन्तं केसीएआई कोषस्य शीर्षदशधारकाः झोङ्गजी इनोलाइट् (३००३०८.एसजेड्), फुयाओ ग्लास (६००६६०.एसएच), फिइ इण्डस्ट्रियल (६०११३८.एसएच), गुओडियन नारी (६००४०६. एसएच), चङ्गन् ऑटोमोबाइल (०००६२५) च सन्ति .sz), cicc गोल्ड (600489.sh), कृषि बैंक ऑफ चाइना (601288.sh), शाडोंग गोल्ड (600547.sh), हुआक्सिया बैंक (600015.sh), बैंक ऑफ चाइना (601988.sh) ).
द पेपर रिपोर्टर डिङ्ग ज़िन्किङ्ग्
(अयं लेखः the paper इत्यस्मात् अस्ति। अधिकाधिकं मौलिकसूचनार्थं कृपया “the paper” app इत्येतत् डाउनलोड् कुर्वन्तु)
प्रतिवेदन/प्रतिक्रिया