समाचारं

इतिहासं रचयतु ! शौकिया अन्तरिक्षयात्रिकाः अन्तरिक्षकॅप्सूलद्वारं उद्घाटितवन्तः

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

बीजिंगसमये १२ सितम्बर् दिनाङ्के "पोलारिस् डॉन" इति मिशनेन मानवजातेः प्रथमं वाणिज्यिकं अन्तरिक्षयात्रा अभवत् । प्रायः १८:५० वादने शिफ्ट्४ इत्यस्य पेमेण्ट् प्रोसेसिंग् कम्पनीयाः संस्थापकः मुख्यकार्यकारी च जेरेड् आइजैक्मैन् केबिनद्वारं उद्घाटितवान्, तदा समये भूमौ जयजयकाराः च आगच्छन्ति स्म १० मिनिट् । केबिनं प्रति प्रत्यागत्य प्रायः १९:०५ वादने अन्तरिक्षयात्री सारा गिलिस् केबिनद्वारात् बहिः आगता ।

१० सितम्बर् दिनाङ्के आइजैक्मैन् अन्यैः चतुर्भिः निजी-अन्तरिक्षयात्रिकैः सह स्पेसएक्स् क्रू ड्रैगन-अन्तरिक्षयानं गृहीत्वा फ्लोरिडा-देशस्य केनेडी-अन्तरिक्षकेन्द्रात् फाल्कन् ९ रॉकेट्-इत्यनेन प्रथमं मिशनं "पोलारिस् डॉन्" इति प्रक्षेपणं कृतम् तस्य सह यात्रां कुर्वन्तः अन्ये त्रयः जनाः वायुसेनायाः सेवानिवृत्तः लेफ्टिनेंट कर्नलः युद्धविमानचालकः च स्कॉट् "किड्" पोटीट् तथा च स्पेसएक्स्-कर्मचारिणौ द्वौ, येषु मिशनविशेषज्ञः सारा गिलिस्, मिशनविशेषज्ञः चिकित्सापदाधिकारी च अन्ना मेनन् च आसन्

आइजैकमैन्, गिलिस् च प्रत्येकं अन्तरिक्षयानात् निर्गत्य अन्तरिक्षसूटस्य युक्तियोग्यतापरीक्षाणां श्रृङ्खलां करिष्यति । यतो हि स्पेसएक्स् इत्यस्य अन्तरिक्षसूटेषु प्राथमिकजीवनसमर्थनप्रणाली नास्ति यत् अन्तरिक्षयात्रिकाः अन्तरिक्षे अधिकस्वतन्त्रतया प्लवितुं जटिलकार्यं च कर्तुं शक्नुवन्ति, अतः पोलारिस् डॉन् अन्तरिक्षयात्रिकाणां कृते अन्तरिक्षयानेन सह सम्बद्धेभ्यः दीर्घनलिकेभ्यः जीवनसमर्थनं प्राप्तव्यम्