समाचारं

स्पेसएक्स "ड्रैगन" अन्तरिक्षयानस्य हैचः उद्घाट्यते, अमेरिकन-अव्यावसायिक-अन्तरिक्षयात्रिकाः विश्वस्य प्रथमं वाणिज्यिकं अन्तरिक्षयात्राम् आरभन्ते

2024-09-12

한어Русский языкEnglishFrançaisIndonesianSanskrit日本語DeutschPortuguêsΕλληνικάespañolItalianoSuomalainenLatina

it house इत्यनेन 12 सितम्बर् दिनाङ्के ज्ञापितं यत् spacex इति मस्कस्य अन्तरिक्ष-अन्वेषण-प्रौद्योगिकी-कम्पनी अद्य घोषितवती यत् u.sजगत् प्रथमअव्यावसायिक-अन्तरिक्षयात्रिकाणां वाणिज्यिक-अन्तरिक्ष-यात्रा।

स्पेसएक्स् इत्यस्य ड्रैगन-अन्तरिक्षयानस्य हैच् उद्घाटितः, येन प्रथमवारं चत्वारः अन्तरिक्षयात्रिकाः एकत्रैव अन्तरिक्षस्य शून्यतायाः सम्मुखीभवन्ति । "पोलारिस् डॉन्" इति मिशनस्य सदस्यः जेरेड् आइजैक्मैन् वाहनस्य बहिः गन्तुं आरब्धवान् ।

it home note: "polaris dawn" इत्यस्य प्रारम्भः मूलतः अगस्तमासस्य २६ दिनाङ्के निर्धारितः आसीत्, परन्तु तदनन्तरं मौसमप्रभावैः अन्यकारणैः च बहुवारं स्थगितम्

पोलारिस् डॉन् प्रोजेक्ट् पोलारिस् इत्यस्मिन् प्रथमं मिशनम् अस्ति, यस्य वित्तपोषणं अरबपति टेक् उद्यमी जेरेड् आइजैकमैन् इत्यनेन कृतम् अस्ति, तथा च आइजैकमैन्, स्कॉट् किड् पोटीट्, स्पेसएक्स् अभियंताः सारा गिलिस्, अन्ना मेनन् च पृथिव्याः कक्षायां पञ्चदिवसीययात्रायां नेष्यति

"पोलारिस् डॉन" मानवतायाः प्रथमं निजीं अन्तरिक्षयात्राम् करिष्यति तथा च पृथिव्याः ४३५ मीलपर्यन्तं (it house note: प्रायः ७००.०६ किलोमीटर्) ऊर्ध्वतायां उड्डीयते, यत् "apollo" युगात् आरभ्य कस्यापि मानवयुक्तस्य मिशनस्य अपेक्षया अधिकं दूरम् अस्ति अपि अन्तरिक्षयात्रायै दूरतमाः स्त्रियः भवन्ति।